SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ (५१५) अभिधानराजेन्द्रः । सविस जंबुद्दीप्यमाणमेतं वोदिं विसेणं विसपरिगयं सेसं तं चैव जावकरस्संति वा । मगुस्सजाइयासी विसस्स वि एवं चैत्र । नवरं । समयखेत्तप्यमाणमेतं बोदिं विसेणं विसपरियं सेसं तं चैव जाव करिस्संति वा ॥ (केवपत्ति) कियान् । विसपन्ति । गोचरो विषस्येति गम्यं । रमाणमेतति । अर्द्धभरतस्य यत्प्रमाणं सातिरेकत्रिषष्ट्यधिक योजनशतद्वयलकणं तदेव मात्रा प्रमाणं यस्याः तथा तां ( ॥ चोदिति ॥ ) तनुं ( विसेणन्ति । ) विषेण स्वकाशीप्रभषेण करणभूतेन (विसपरिगयंति) विषं भावप्रधानत्वानिर्देशस्य विषतां परिगता प्राप्ता विषपरिगताऽतस्तामत एव । विसहमाणंन्ति । विकटयन्तीं विलन्तीम (करेत्तपसि ) कर्तुम् (विसंपसंति ) गोचरोऽसौ अथवा ( से ) तस्य वृश्चि कस्य ( विसयापत्ति) विषमेवार्थो विषार्थस्तद्भावस्तत्ता त स्या विधार्थताया विषत्वस्य तस्यां वा ( नो चेवति । ) नैवेत्यर्थः ( संपत्तीपत्ति ) संपत्या एवंविधवोधिसम्प्राप्तिद्वारेण ( करिंसुति ) अकार्षुवृश्चिका इति गम्यत इह चैकवचनप्रक्रमेपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थमेवं कुर्वेति करिष्यति त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः । समय खेतप्ति । समयक्षेत्रं मनुष्य क्षेत्रं ॥ कर्माशीविषाः ज० जम्मासवसे किं नेरइयकम्मासीविसे तिरिक्खजोलियकम्मआसी विसे मस्सकम्पास विसे देव कम्मासीविसे । गोयमा ! नो नेरइयकम्मासीविसे ति रिक्खजोशियकम्मासीविसे वि मस्सकम्मासीविसे दे मासव । इ तिरिक्खजोणियकम्मासी विस किं एगिंदियतिरिक्खजोणिय कम्पासीविसे जान पंचि दियतिरिक्खजोणियकम्मासी विसे गोयमा ! नो एगिंदियति रिक्खजोयिकम्मा सी विसे जाव | नो चउरिदियतिरिक्खजोयिकम्मासी विसे पंचिदियतिरिक्ख जोणियकम्मासीविसेज‍ पंचिदियजावकम्मासीविसे किं सम्मुच्छिमपंचिदियतिरिक्खजोणियकम्पास विसे गब्ज वकंतिय पांचदियतिरिक्खजोयिकम्मासवसे । एवं जहा वेनव्वि यसरीरस्स ने जब पज्जत्ता संखेज्जवासाउयगन्ज वर्क तियकम्मभूमियपंचिंदियतिरिक्खजोशियकम्मासी विसे नो अपज्जता संखेज्जवासान य जावकम्मासीविसे। जइ मणुस्स कम्पासविकं समुच्छ्रिमम पुस्तकम्पास विसे गब्जवकंतियमपुस्तकम्मासी विसे २ गोयमा ! नो संमुच्छिममणुरूपकम्मासीविसे गजवकंतियमणुस्तकम्मासीविसे । एवं जहा वेजव्त्रियसरीरं जाव पज्जत्ता संखेज्जवासाउ यकम्मभूमियगजवकंतियमपुस्तकम्मासी विसे नो अपज्जत्ताजाकम्पासीसेि । जइ देवकम्मासीविसे किं जवणवामीदेवकम्मासविले जाव मायदेवकम्मासी विसे गोयमा ! वणवा देवकम्मास विसे वि वाणमंतरदेवजोइसियवेमाणिकपास वसे त्रि । जइ जवणवासी देवकम्मासी Jain Education International सविस विसे किं असुरकुमारजवणवासीदेवकम्मासीविसे जाव यणिय कुमारजावकम्पासी विसे २ गोयमा ! असुरकुमारजवणवासी देवकम्मासीविले जाव याणियकुमारजाकम्मासीविसे जड़ असुरकुमारजावकम्मासीविसे किं पज्जत्ता असुरकुमारजवणवासविकम्मासीविसे किं अपज्जत्ता असुरकुमार जावकम्मासीवि से गोयमा ! नो पज्जत्ताअसुरकुमार जावकम्मासीविसे अपज्जत्ता असुरकुमारजववासीजावकम्मा सर्विसे । एवं यायिकुमाराणं । ज‍ वाणमंत देवकम्मासीविसे किं पिसाय वाणमंतरदेवकम्पासीविसे एवं सव्वेसि अपज्जतगाणं जोइसियाणं सव्वेसिं पज्जतगां । जइ वैमाणियदेवकम्मासीविसे किं कप्पोव गवमाणियदेवकम्मासीविसे कप्पातीयवमाणियदेवकम्मासीविसे गोयमा ? कप्पोत्र गवेमाणियदेव कम्मासीविसे नो कपातीमाणियदेवकम्पासीविसे । जइ कप्पोवगवेमायदेवमासीविसे किं सोहम्मकप्पोवगजावकम्मासीविसे जाव अच्चुयकप्पोवगजावकम्मासीविसे गोयमा : सोहम्मकप्पोवगत्रेमाणियदेवकम्मासीविसे वि जाव सहस्सारकष्पोव गवेमाणियदेवकम्मासीविसे वि, नो आणयकपोमाणि देवकम्मासीविसे जाव नो अच्वयक T मणिदेवकम्मासीविसे । जइ सोहम्मकप्पोवगवेमाणि यदेवकम्मासविंसे किं पज्जत्ता मोहम्मकप्पोवगजावकम्पासीविसे अपज्जत्ता सोहम्मजात्रकम्मासीविसेगोयमा ! नोपज्जत्ता सोहम्मयोगमाणियदेव कम्मासीविसे पज्जता मोहम्मकष्पोत्रगवेमाणियदे व कम्पासी विसे एवं जाव नो पज्जत्ता सहस्मारकप्पोवगवेमाणियदे कम्पास विसे अपज्जत्ता सहस्सारकष्पोव गजावकम्मासीविसे ।। टी एवं (जहा वेलावयसरी रसभे श्रोसि) यया वैक्रियं भणत जीवभेदो भणितः तथेहापि वाच्यासावित्यर्थः । स चायं -गोयमानो संमुच्छिमपंचिदियतिरिक्खजोणिय कम्मासाविसे गब्भवक्कतियपंचिदियतिरिक्खजोणियकम्मासीविसे किं संखेजयासाव्यगजवकंतिय पंचिंदियातीरक्खजाणियकम्मासार्विम संवेज्जवासात य जाव कम्मासीविसे गोयमा संखेज्जयासाउ य जाव कम्मासीविसे नो असंखेज्जवासान य जाय क मासीविसेज संखेज्जजावकम्मासाविसे किं पज्जन्त्तसं अजावकम्मासीविसे अपज्जत्त संखेज्जजाव कम्मासीविसे ? गोयमा । शेषं लिखितमेवास्ते । भ. टी. श. १ उ. ॥ एतदेवसंकिप्याह । (आसविस शर्त ) आश्यो दंष्ट्रास्तासु विषं येषां ते आशी विषाः ते द्विविधा जातितः कर्म्मतश्च तत्र जातितो वृश्चिक कोरगमनुष्यजातयः क्रमेण बहुबहुतरब हुतमचिवाः वृश्चि afai sarsfतोऽर्धनरत क्षेत्रप्रमाणं शरीरं व्याभोति । कवि भरत क्षेत्रप्रमाणं । भुजंगमविषं जंबूद्वीपप्रमाणं । मनुष्यविषं समय क्षेत्रप्रमाणं । कर्म्मतश्च पंचेंद्रिय तिर्यग्यो For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy