________________
( ५१४ ) अभिधानराजेन्द्रः ।
आसासंकर •
वनलक्षणं यधावस्थितः श्राद्धः श्रमणनूतो भवति तथा देश दिखतस्य दिपरिमाणस्य विभागोवकाशोऽवस्थानम बतारो विषय यस्य संदेशावकाशं तदेव देशावकाशिक दिख नगृहीतस्य दिकूपरिमाणस्य प्रतिदिनं संकेपकरण लक्षणं सर्वमतसंकेपकरणलक्षणं वानुपालयति प्रतिपत्यनन्तरमख एकमा
संयत इति तथापि च तस्यैव आश्वास्त प्रत इति रिय
मावास्यापरिपूर्णमित्व दोरात्रं यावत् भाद्वारा रसत्कारत्याब्रह्मचर्यव्यापार क्षण भेदोपेतमिति यत्रापि च पश्चिमेवा परिहारार्थमपश्चिमा चासौ मरणमेवान्तो मरणान्तस्तत्र नवा मारणान्तिकी सा चेत्पश्चिममारणान्तिकी सा चासौ संख्यिते अनया शरीरकपायादीनि सल्लेखनात्तपोविशेषः सा चेति अपश्चिममारणान्तिकसं लेखनात् तस्याः (कुसणत्ति ) जोषणा सेवनालकणो यो धर्मस्तया ( जूसिपत्ति ) जुष्टः सेवितोऽथवा किप्तः कपितदेहो यस्स तथा । तथा भक्तपान प्रत्याख्याते येन सः पादपवत् उपगतो निश्चेष्टतया स्थितः पादपोपगतः अनशन विशेषं प्रतिपन्न इत्यर्थः । कालं मरणकालं अनयांकन तथा शयर्थः विरति तिष्ठति । स्था०
४ ग० ॥
आसासंकरसमुब्जव - आश्वासांकुरसमुद्भव - न० आश्वास ए बांकुरप्ररोहस्तस्य समुद्रव उत्पत्तिर्यस्मादाश्यासांकुरस मुयमानस्याभ्वासरोदवीजे ०१ ४० ॥ आसासदीय-आभासी ५० यास्यतेऽस्मिन्निति आया सः स चासौ द्वीपश्चाश्वासदीपः यदिवा आश्वसनमाश्वासः आश्वासाय द्वीप आश्वासद्वीपः । नदी समुद्र बहुमध्यप्रदेशे, भिन्नयधिस्थादयो यमवाप्य श्वासति तस्मिन्द्रपविशे ये सच विधा सन्दी नोऽसदीनश्च - आचा० ६ अ० ३ ० पं० सू०
35
सित-आसिक्त-पुं० स्त्रीशरीरावसते, "नपुंसकविशेषे, स व मोहोत्कटतया मेहनं योनावनुप्रवेश्य नित्यमास्ते वृ० ४ उ० पं० भा० पं० चू० ॥
जो विग्ग अपवेसि उतीसा गारिस आसितो यायोक्स असतो सो विजये पं० ना०|
सुगंधानेन कल्प उदकटने दश० कृता
सेरु जी० १ प्र०३ प्र० । ० १ अ० आ० म०प्र० ६ अ० । ईषत्सिते. भ० ए ० ३३ ० ।
( आसित सित्तलुई सम्मट्टरत्थंतरावणविहियं ) आसि कानीपत्सिक्तानि च तदन्यथा अत एव सुचिकानि पवित्राणि संमृष्टानि कचव पनयनेन रथ्यामध्यानि आपणवीथयश्च हट्टमार्ग यत्र तत्तथा ज० ३० ३३ उ० । सिम आशियन १० आशोभयमनिि
वाचः ।
आसिय-आश्रित-त्र० प्रतिष्ठिते स्था० ६ ० आश्रयं प्राप्ते शरणागते वाचः ।
आविक प्रश्वान् भारतान् हरति पति आवहति या नञ्जारन्तस्याऽश्वस्य हारके वाहके आवाहके । अश्वस्य निमित्तं संयोग उत्पातो वा उकू अश्वनाभसूचके संयोगे उत्पाते निमित्ते च । वाच० ॥ अश्वस्वामिनि, ४ व्य. ॥ जो णाम मारहीनं सजो राइनो दमए ।
Jain Education International
आसीस
5 वि जोसे, दमेइ तं आसियंवित्ति । पं० ० १ द्वा० ॥ सियाण-प्रश्रितापन १० अपहरणे ०१० निष्का शयितुमासादने । व्य० १० व्य० स्तैन्ये, वृ० ४ ० ।
• बहुपुत्रो
आसियाबाय- आशीर्वाद पु० पुत्र बहुधा बहुधर्मोदीर्घायुरुत्वं भूषा प्रत्यनो, आसियाचाय पिया गरे सू० १
० १४ अ० ।
आसी-आशी- स्त्री० सर्पदंष्ट्रायाम् विशे० । स्था० ४ ० । ग्रासीण - आसीन - त्रि० उपविष्टे । प्रश्न० १ [सं० द्वा० । श्रासिते । भाव० २ म० ।
आसी विस- आशीविष-पु० आइयो ष्ट्रास्तासु विषं यस्य सः ।
आसीदादाताव महाविसा आसीदिसा इति । दंष्ट्रानयेदकरसर्वनेदे प्रा० १ पद जी० १४० नागे. प्रश्न० १ ८० । स्था० ४० आशीविष इवाशीविषः यथा हि तमत्यन्तमवजानानो मृत्युमेवाप्नोति एवमेतमपि मुनिमवजानानानामवश्यंभावि मरणम् । श्रशीविषलब्धिमति शापानुग्रहसमर्थे । उत्त० १२ अ० । ( आशीविषाणां भेदाः )
कविता
जेते! आसीदिसा पाना २ गांयमा ! हा सविसापयत्ता । तंजहा। जाइ ग्रासीवि साप कम्ममीमाय ॥
कइत्यादि । भसीविसति ॥ आशीविषा दंष्ट्राविषाः । जाइ सविसन्ति । जात्या जन्मना श्राशीविषा जात्याशीविषाः कम्मासीपिति कर्मणा किया शापादिनाकरण नाशविक कम्मी विपातन पंचेन्द्रियतिर्षयो मनुष्याध कमशीविषाः पर्याप्तका एव एते हि तपश्चरणानुष्ठानतोऽन्यता वगुणतः खन्याशीविषा भवन्ति शापप्रदानेनैव व्यापादयत स्वर्थः । एते चाशीविषन्धित्वभावात्स द्वारान्तदेवेष्ययोप पद्यन्ते । देवास्तपव से देवत्वेगोत्पनास्तेयकायस्थायामनुतभावतया कर्म्माशीविषा इति । उक्तंच | शब्दार्थाभेदसंवादिनाष्यकारेण आसीदादालाय. महाविखासीषिसाहिया ते कम्माभरण गदा गया। ॥ १ ॥ ज० टी० ० ० २४० ॥ जात्याशीविषाः ।
जाइओसीविसायां नेते ! कविडा २ पाला गोप मा ? चव्त्रिा पत्ता | तंजहा । विच्छुयजाइआसीविसे १ मंकुकजाइ आसी विसे 2 उरगजाइयासीविसे ३ मस्सा सविसे४ । स्था० ४ ना० । ज० ॥ विच्छुयजाइआरसीविसस्तणं जंते । केवइए विसए पछाने २ गोयमापणं विच्यारासाविसे अजरप्प माणमेतं बोदिविलेणं विसरमाणं पकरेचर एव नो चेवणं संपत्तीए करिसु वा करंति वा करिस्संतिवा मंकु कजाइसी विसपुच्छा गोयमा ! पणं मंरुकजाइसी विसे जरयमाणमेतं दिवसेयं विपरिगयं सेव जाय करितिया एवं सरगनाइसीमिया नवरं ।
For Private & Personal Use Only
www.jainelibrary.org