________________
यसरह
पवनगरुरुजाय अतएव चपलं शीघ्रगतिकं पश्चात्पदद्वयस्यक र्मधारयः । कांत्या क्रोधाभावेन नत्वसामर्थ्येन या कमा तया ऋषिमिवानगारमिव कुमाप्रधानत्त्वात्तस्य न चरणयोत्तादा यकं । न तु मुखेन दशकं न च पुच्छाघातकरमिति । सुशिष्यामेव प्रत्यतो चिनी । अत्र ताकार: प्राकृतरीत्री भवस्तेन प्रत्यक्aविनीतं । उदकं हुतवहोऽग्नः पाषाणः पांशुः रेल कमः शर्कर धूप स्थानं सवालु । अत्रार्थ
प्रत्ययः । बहुमसिकताका स्थान तरं नदीत करको गिरिनितंब विषमप्राग्भारी प्राग्वत् । गिरिदर्यः प्रतीताः । तासु अंचनमतिक्रामणं प्रेरणं आगस्य पुंसोऽनिमुखे दर्शनघाचना दिना संज्ञाकरणपूर्वकं प्रवर्तनं निस्तारणा तत्पारप्रापणा त समर्थनाभरणापातितंवत् पततीत्येवंशी दंरुपाति अतर्कितमेव प्रतिपक्कं स्कंधावारे पतनशीलं अनेना Sस्योत्पतनस्वभावोऽपि सूचितः । मार्गादिखेदेष्वपि नाश्रुपातय सीत्येवं शीलमनपाति तथा अाता श्यामतापूर्व रक्ततावर्णितेऽपि यत्पुनरकालताल शति विशेषणं तत्ताबुनः श्यामत्वमतीतरामपलचणमिति तनिषेधख्यापनार्थ चः समुये काकानां राजनिर्णयार्थकाधिवासनादिके समये द्वेषते शब्दायत्येवं शीलं कामदेषि जितार्नाभासस्ययेन तत् जितनिषं । त्यक्तावस्यमित्यर्थः । कार्येष्वप्रमादित्वात् यथा श्रुतायें व्याख्यायमाने हयशास्त्रविरोधस्तथाहि । "सदैव निद्रा वरागा, निषा च्छेदस्य संभवः । जायते संगरे प्राप्ते, कर्मा रस्य च नकणे " इति । यद्वा जितनिषत्वं समावसर प्राप्तत्वा दभ्वरत्नत्वेनात्पानिधाकत्याच तथा] गवेषकं पोस गोदो उचितानुचितस्थानान्वेषकं । जितपरिषद शीता तपाद्यातुरत्वेऽपि अखिश्नं जात्यं प्राधान्या जातिर्मातृप कस्तत्र भयं जाये जातीय निर्दोष निर्दोषत्वं तु प्राणको हिसमये स्वामिने नम यगतस्वकारणत्वात् व्यतिकरः प्रकृतिचिन्तितखामिोहक शोरवत् मल्लिचिल्लिकुसुमं तत्त्रं श्रश्लेष्मत्वेनाना विलिप्तपूतिगंधिच घ्राणं पाथो यस्यतन्तथा । इकारः प्राकृत शैक्षी नवः । ततः पूर्वपदेन कर्मधारयः । शुकपत्रवत् शुक पिच्छत् सुवर्णो यस्य तत्तथा । कोमलत्वं कायेन ततः पदद्वयस्य कर्मधारयसमासः मनोभिरामम् । जं. टी. ॥ ग्रासरह अश्वरथ- पु० अश्वप्रधानो रथोऽश्वरथः ज्ञा०१ अ. अश्व. युक्तोरथोऽश्वरथः । अश्वेन युक्ते रये, ( चानुग्घंटं श्रासरयणं डुमुढे ) नि० सू० १३ अ. ।
( ५०३ ) अनिधानराजडः ।
आसराय प्रवराज पु० नगरे जाते पोरपाट महमने गुर्जरयधिपती, अहिल वाचपट्टणे य पोरवाल कुलमंरुणा आसराय कुमरदेविलणया गुजरधराहिवई । प्रधानेऽश्वे, स्था० ५ ० । आमव आसव पु० अपकायतेजस्काय पचनचनस्पतिकायादि पिएकरूपे । पिं० । मूत्र खर्जूरसार निष्पन्ने, प्रज्ञा० पत्रादिवासक द्रव्यभेदादनेकप्रकारे निर्याससारे, जी० मादकरसे अ. कुसुमोत्पन्न मधे उत्त० । चंद्रहासादिके, रा० । आश्रवश्रवति यत् करति जलं यैस्ते आश्रवाः सूक्ष्म रंध्रेषु भ० । अशोत्यादत्ते कर्म्म येस्ते आश्रवाः । धर्मः । अनवति प्रविशति कम्मं येन स श्राश्रव । सूत्र० । श्राश्रवति अष्टप्रकारकं कम्म येन स । ग्रा० सम्म आधीयते उपाज्येते कर्म्म पभिः इत्याश्रवाः । प्रव० | उत्त० । प्राणानिपात मृषावादादन्तादानमै युनमिय्यात्वादिए । आव. । परिग्रह सणं या । श्राचा० रा० । विषयकपायादिकेषु वा ।
-
Jain Education International
आसवजावणा
आचा० । श्रो० । सू० । कर्म्मप्रदेशद्वाररूपेषु० । सू० पापोपादानकारणेषु । ग० औ० । रागे आसवे । आश्रवति प्रविशन्ति येन कर्म्माल्यात्मनीति आश्रवाः कर्महेतुरिति नावः । स्या० | ar० । ( एगे आसवे ) आश्रवंति प्रविशति येन कर्मापात्मनीति आवक कम्बन्धहेतुरितिनाचः । सर्वेन्द्रियकपाया व्रतक्रियायोगरूपक्रमेण पंचचतुः पंचपंचविंशतिनेदः । उक्तञ्च । इन्द्रिय | कसाय ४ अन्वय ५ किरिया २५ पण चन अपंच पणवीसा | जोगतिणेव भवे आसो भयाउ वाया बन्ति । तदेवमयं द्विचत्वारिंशति
धोऽथवा द्विविधो व्यभावनेदात्तत्र इज्याश्रवो यज्जल्लान्तरगतावादी तथा प्रवेशनामावा आवस्तु पीपानाम्यवेन्द्रियादितिः इति सावाश्रव सामान्यादेक एवेति । सम० । स्था० ॥ श्रचा० । कर्म
० प्र० ।
जे आसवाते परिस्सवा । श्राचा० ।
य इति सामान्य निर्देश आश्रवत्यप्रकारं कर्म यैरारंभैस्ते श्राश्रयाः परिसमा गति तुष्टानविशेषले परिश्रवाः यएवाश्रवाः कर्मबन्धस्थानानि तएवपरिश्रवाः ॥ कर्मनिर्जरास्पदानीमुक्तं धयति । यानीतरजनाचरितानि गंगनादीनि सुखकारणतया तयाने कर्मबन्धहेतुत्वादाश्रयाः पुनस्तान्येव तत्वचिदां विषय सुखरामुखानां निरसारख्या संसारसरणिदेश्यानीति कृत्वा वैराग्यजनकान्यतः परिश्रवा निर्जरास्थानानि आश्रवतीत्याश्रवः कर्मबन्धके आचा० ४ अ० ६ उ. । आश्रवति तान् शोभनत्वेनाशेोजनत्वे वा गृह्णातीत्याश्रवाः । सूत्र० १ ० १४ अ आ समन्तात् शृएवंति गृएहर्त । गुरुवचनमाकर्णयतीत्याश्रवाः उत० १ . गुरुवचने स्थिते । tear वचने स्थित इति हैमः बत० १ अ. । आसत्रणिरोहजाव-आश्रयनिरोपाव-पु० आधवस्य कमी दान देतोरचिरस्यान्तरार्थस्य निरोधो निषेधा परतस्थ यो जावः सत्ता स तथा संवरसत्वे, पंचा० । वृ० । आसवदार - आश्रवधार न० | आस्रवणं जीवतमागे कर्मजलस्य संगनमाश्रवः कर्मबन्धनमित्यर्थः । तस्य धाराणीव द्वारा णि उपाया आश्रवदाराणि स्था० ५ ० । कर्मोपादानोपायेषु मिथ्यात्वादिषु । स. १. स. ।
पंच आसवदारा । प० मिच्छतं विरई जोगा | आव० १ ० ॥
पमाया कसाया
आप च । प्राणातिपातादिषु । स्था० । आव । श्रचा ० । अये गोवा पाणी, जेएम सिं आसवदारे णिरोहादि इयरहे पसोक्खंचरे। महा० || आसवजावणा-याश्रवनावना- स्त्री । आसवतत्वालोचने, ध डा. आश्रवभावना चैवं ।
मनोवा कायकर्मणि योगाः कर्म शुजानं । यहाति जंतूना माधवास्तेन कीर्तिताः ।। १ । मैत्रयादिवासितं चेतः कर्म स्यूते शमात्मकं ।
पापा वतनोपरानं मनः ॥ २ ॥ तन्त्र मंत्र सर्वेषु सत्वेपु. प्रमोदेन गुणाधिके । मायाविनीते. कृपया दुःखितेषु वा ॥ ३ ॥
For Private & Personal Use Only
www.jainelibrary.org