________________
(५०२) आसरयण अभिधानराजेन्द्रः।
आसरयण त्वीपहिशाला कोष्ठिका तत्संवृत्तं सम्यग्वर्तुलं वसितं नम- यस्य तत्तथा । कचित्पागन्तरेतु (सिरिसातिसे अघोण)मिति नस्वन्नाव नतु स्तब्धमध्यं यस्य तत्तथा । परिणाहस्यमध्यपरि- दृश्यते तत्र शिरीषं शिरीषपुष्पं तब्दातश्वेताघाणायस्योत धिरूपस्य चैव चित्यमानत्वाचितेयमुपमा । ईषदंगुलं याव- तथा पुष्करपत्रमिव कमरदरमिव समिक्षस्य बिन्दवोयत्र त्प्रणतं नतु प्रारब्ध अतिप्रणतस्योपवेष्टुपुःखावहत्वात् पृष्ठे प- तदेवं विधं कोयः यथा पुष्करपत्र जलान्तस्थ वाताहतजलयोयस्थानं यस्य तत्तथा आरोहकसुखावहपृष्ठकमित्यर्थः । स- बिन्ध्युतं भवति । तथैतदपि सनिलं पानीयं बावण्यमित्यर्थः । म्यग् यथा क्रमेण नतं पृष्ठ यस्य तत्तथा। सुजातं जन्मदोषरहितं तस्य बिन्दवः वटास्तैर्युतं बिन्दुगृहणेनात्र प्रत्यंग लावण्यं पृष्ठं यस्य तत्तथा । प्रशस्तशालिहोत्रसवणानुसारि पृष्ठं यस्य सूचितं बोकेऽपि प्रसिम्मेतत् । मुखेऽस्य पानीयमिात अचंच तत्तथा । किंबहुना विशिष्टपृष्ठं प्रधानपृष्ठमिति यावत् । उक्तं
झं स्वामिकार्यकरणे स्थिरं साधुवाहित्वात् चंचलं शरीरं जापृष्ठे पर्याणस्थानवर्णनं । अथ तत्रैवावशिष्टभागं विशिनष्ट।
तिस्वन्नावात् । अथ यदि चंचझाङ्गस्तदायुमध्यवस्तुस्वापस्वाएणी हरिणी तस्या जानुवदुन्नतं उभयपार्श्वयोर्विस्तृतञ्च च- ङ्गप्रवर्तको भविष्यतीत्याह । चोक्कः कृतस्नानश्वरको धाटिभि रमभागे स्तब्धं सुदृढं पृष्ठं यस्य तत्तथा। वेत्रो जलवंशःवता वा काचर परिव्राजको मस्करी ततश्चरकसहितः परिव्राजकश्चकशा चर्मदएहस्तेषां निपातास्तैस्तथा अंकेवणप्रहारस्तर्जक
रकपरिवाजकः प्रथमा द्वितीयार्थे । नचोकपरिव्राजकमिव प्राविशेषाघातैश्च परिवर्जितं अश्ववारमनोऽनुकूलचारित्वात्
कृतशैल्याअकारप्रश्लेषादभिलायमानंअधुनिः संसर्गशंकया
आत्मानं संवृण्वान्ति आभीक्ष्ण्ये चात्र द्विवचनम्। अंगं यस्य तत्तथा । तपनीयमयाः स्थासका दर्पणाकारा अभ्वारकारविशेषा यत्र तदेवंविधं अहिराणं मुखसंयमनविशेषो
एवमग्रेऽपिभाज्यं । अथाऽस्य क्रियाविशेषैर्जात्यत्वं नक्कयति खुयस्य तत्तथा । वरकनकमयानि सुष्ठ शोभनानि पुष्पाणि स्था
रप्रधानाचरणाखुरचरणास्तषां चंचुपुटा आघातविशेषास्तैर्धरसकाच तैर्विचित्रा रसमयी रज्जुः पार्श्वयोः पृष्ठोदरान्तवर्त्य
णीतत्रमजिन्नदननुनूतविलेखनं सामान्यतःपुंसश्वाऽश्वस्योपवयवविशेषयोर्यस्य तत्तथा । बध्यते पट्टिकाः पर्याणदृढीकर
बकणमिति एतस्य लवणत्वेन शालिहोत्रे प्रतिपादनाद्यतः णार्यमश्वानामुभयोः पार्श्वयोरिति कांचनयुतमणिमयानि के
"खुरैःखनेद्यः पृथिवी मश्वोरोकोत्तरः स्मृतः" इति। अश्ववारप्रवनकनकमयानि च प्रतरकाणि पत्रिकाभिधाननूषणानि अन्त
योगनर्तितोहिहयोग्रपादावुदस्यति तत्रास्यशक्तिविशेषणहारण रान्तरीयेषु तानि तथानूतानि नानाविधानि घटिकाजामानि
दर्शयति द्वावपि च चरणौ यमकसमकं युगपन्मुखाद्विनिर्गम मैक्तिकजालकानि च तैः परिमांमतेन पृष्ठोन शोभमानकर्केतना
दिव निस्सारयदिव कोऽर्थः । श्वमग्रपादावर्या नयत्तथा
मुखान्तिकं प्रापयति यथा जन उत्प्रेक्वते श्मौ मुखाद्विनिर्गदिरसमय मुखमंझनाई रचितं आधिकमाणिक्यं प्रोतमाणि
मयति पुनः क्रियांतरदर्शन तद्विशिनाष्ट । शीघ्र तया क्यसूत्रकं हयमुख नूषणविशेषणविशेषस्तेन विभूषित कनक
बाघवविशेषेण मृणानं पद्मनावं तस्य तंतुः सूत्राकारोऽव मयपमेन सुष्ठ कृतं तिसकं यस्य तत्तथा देवमये न स्वर्गिचातु
यविशेषः सच उदकं च ते अपि निश्रयावसंव्य प्रास्तामन्य येण विविधप्रकारेण कस्पितं सर्जितं । सुरवरेन्प्रवाहनमुचैः दुर्गादिकं प्रक्रामत् संचरत् । अयमर्थः । यथा अन्येषां संचरिश्रवा हयस्तस्य योग्य मंत्रकरणाच्यासस्तस्या बजगताद- ष्णूनां मृणालतंतूदकादावष्टंभकेन भवतः तथा नास्यति सूत्रे त्यस्य ल्युप्रत्यये वजनं प्रापकं । ये गत्यर्थास्ते प्राप्त्या इतिवच- चैकवचनमार्षत्वात् तथा जातिर्मातृपक्का कुलं पितृपक्का नात् । अयंभावः। यादर्श खुरलीं अयमुचैःश्रवाः करोति तार- रूपं सदाकारसंस्थानं तेषां प्रत्ययो विश्वासो येन्यस्ते च ते शोऽयमपि । अत्र षष्ठपणे कितीया प्राकृतत्वात् । यथासरूपं प्रशस्ताः प्रदक्विणावहत्वात् शुभस्थानस्थितत्वाश्च ॥येद्वादसुंदर वंति इतस्ततो दोलायमानानि सहजचंचप्साङ्गत्वा- शावर्तास्ते यत्र तत्तया बहबीहिलक्कण का प्रत्ययः । बन्जालमौलिकमंध्यमूलविनिवेशितत्वेन पंचसंख्याकानि या- विशुद्धा निर्दोषा मिश्रितानि बकणानि अश्वशास्त्रप्रसिद्धाने नि चाहाण चामराणि तेषां मेझक एकस्मिन् मूळनि संगमस्तं
यस्य तत्तथा । ततः पदद्वयस्य कर्मधारयः । द्वादशा धरम्हत्वामरा इत्यत्र स्त्रीनिर्देशःसमयसिक एव । गौममतेन
वर्ता श्च श्मे वराहोक्ताः । “ये पाणि गलकर्णसंस्थिताः वा चामरा इत्यादन्तः शब्दः । अत्रापमिशब्दे व्याख्यायमाने मू
पृष्ट मध्यनयनोपरि स्विताः । ओष्ठसक्थिजकुक्तिपार्श्वगास्तेविंकारएवोक्तोभवात नतु कर्णाद्यसंकार-दृश्यतेस्रोके एकंचा
ललाटसहिताः सुशोभनाः ॥ १॥ अत्रवृत्तिलेशः । प्रपाणमरं मर्धा संकारजूतं चामरं एकंच कर्णालंकारभूतं एकंचभाला
मुत्तरोष्ठतलं गलः कं यत्र स्थित आवों देवमणिनाम संकार नूतं एकं च कंगसंकारजूतान्नति तेनयोक्तव्याख्यानमे
हयानां महाबवणतया प्रसिकः। कर्णी प्रतीतौ एतेषु स्थानषु व सुन्दरं । अथ देवमतिविकल्पितादिविशेषविशिष्ट उचैःश्रवा
संस्थितास्तथोष्ठपर्याणस्थानं मध्य प्रतीतं । नयने आप नामशकहयोऽपिस्यादित्याह । अनभ्राचारीबाहोऽश्वानुचैः श्र
तथैव तपरि स्थिताः तथा प्रोष्ठी प्रतीती। सक्यिनी वास्तदन्य (अदम्जवाहमिति ) पाठे तु अदन नूरि बहतीति
पाश्चात्यपादयोर्जानूपरिजागनुजौ प्राक्पादयोर्जानपरिगःकुक्ति अदनवाहस्तत् अनेलेदोषादिना असंकुचिते नयने यस्य तत्त
रत्नवामो दविणकुदयावर्तस्य गर्हितत्वात् ॥ पाश्वौँ प्रसिद्धी था । अतएव कोकासिते विकसिते बहले दृढे अननुपातित्वात
तमताः बलाट प्रतीतं तदावर्तनासहिताः अत्र कर्ण नयनादिपत्रझे पदमवती नतु पैद्रनुप्तिकरोगवशाडोमराहते अतिणी
स्थानानां द्विसंख्याकत्वेऽपिजात्यपेक्वतया हादशव स्थानानि यस्य तत्तथा । सदाचरणे शोनार्थ दंशमशकादि
स्थानभेदाऽनुसारेण स्थानिनेदा अपि हादशैवेति ॥ तथा रतार्थ वा प्रच्गदनपटेन च कनकानि नव्यवस्तुवर्णानि
सुकुलप्रसूतं हयशास्त्रोक्तं कृत्रियाश्च पितृकं मेधावी स्वामी यस्य तत्तथा । स्वर्णतंतु स्यूतप्रच्चन्दनपटमित्यर्थः । तप्तं पदसंझादि प्राप्ताशेधारकं अदुष्टं विनीतं स्वामीकारित्वात् । तपनीयं तदरुणे तालुजिव्हे यत्र तदेवं विधमास्यं यस्यत. अणुकतनुकानामतिसूक्ष्माणां सुकमायानां झोम्नां स्निग्धा तथा । ततः पूर्वविशेषणेन कर्मधारयः । श्रीकाया सदम्या वि यत्र तत् तदा । सष्ठ यानं गमनं यस्य तत्तथा । अमरअनिषेकोऽभिषेचन नाम शारीरसकणं घोणायां नासिकायां मनः पवनगरुमाप्रतीताःतान वेगाधिषधे न जयतीति अमरमनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org