________________
( ५०१) अभिधानराजेन्द्रः ।
आसयंत
प्राचुर्येण शास्त्रेषु धर्मज्ञैर्धर्म्मवेदिनिराख्यातः कथितः शुभा शयः शुभपरिणामः पंचधा पंचप्रकारः । अत्र प्रक्रमे विधौ कर्त. स्योपदेशे । प्रतिपादिताशयपंचकल्यतिरेकेण पुष्टिद्रिय सकणरूयमनुबंधि न भवतीति प्रणिधानादिना स्वरूपमन्यत्र जन्मदनी कर्माशये फ्रेशकर्मविपाकाविरपरामृष्टः पुरुषविशेष ईश्वरः पो० टी० पा० ॥ प्राधय पु० श्राश्रयतीत्याश्रयः माकादी देती, अनु० । प्रत्यये, श्राचा. १ अ. । श्राधारे, ऋष्ट. । आलये, स्था. ३ वा. । भजनीये, झा० १० अ. ॥
आस्यक- न० मुखे, झा० ए अ. 1जी. | आचा. ( श्रासेणनत्थि
डुरो ) आस्येन मुखेन द० ॥ . ॥ आसमंत आज० गृहति विशे
षद्भजमाने म. १३ श. ६ व. आश्रयणीयं वस्तु. न. ११ श. ११ उ. ॥ आसवजेव-आशयजेद-५० अध्यवसायविशेषे, कथमयं परा कोधर्मकान्तारोहरणेन निखिखविरह भाजनं भविष्यतीत्या दिरूपे प्रति० ॥
पो आसपमच आशयमहत्व - २० भाशयस्य चित् १ वि० ॥ आसवावसेस प्राशयविशेष- पु० चित्तोत्खाहातिशये, डा०
२१६० ॥
प्रासरयण-- अश्वरत्न - न० चक्रवर्तिनोऽश्वोत्कृष्टे, यक्कसहस्रा घिष्ठितेऽश्वे, स० १४ स० ॥
जरतस्य कमलामेनं नायेणं प्रासरयणं सेणार्या कमेणं समजिरूढे | जं० प्रा० चू० १ स० ॥ स्था० ७ ० ॥ प्रज्ञा० १० पद ॥ अवर्णकः
-
तणं तं स इमंगलमूसिअं णवण उइमंगुलपरिणाहं सयमंगुलमायतं बत्तीस मंगलमूसित्र्यसिरं चनरंगुकागं वीस अंगुल बाहागं चनरंगुलजाणूकं सोन्झस अंगुल पागं हरंगुलसिपुरं मुनोसीसंवत अमईसि पाप संगयप सावप सजाय - पहुं पसत्यप विसिप एर्ण जाशय विज्ञयघट्टप वित्तलयकसणिवायअं केाष्पहारपरिवज्जियंगं तवणी जासम्महिलाणं वक्खण सृफुलथासगविचित्तरयणरलुपासं च मणि काग पपर गयाणाविह पटिय जानमुचिप्रा जासप परिमंदिरा पण सोजमाणेए सोनमाणकडेयण इंदनी अमरगयमसारगामृहमंण रय आविकमाणिक्कसुत्तग विजूसिं कणगमय परम सुकयतिलकं देवमइविकप्पित्र्यं सुरवरिंदवाह णज्जोग्गं वयं सुरूचं माण पंचवाह चामरा मेल पते अण जवाई अक्षवण कोकासी अवरह्मपचलच्छसेवा वरण नवकरण गतचियतवणि ताजी हासर्पमि अनि
घोणं पोक्खरपत्तामिव, सलिलबिन्दु प्रचंचलं चंचल सरीरं चोक्खचरगपरिव्वायगो विवहिलीयमाणं २ खुरचलणचंच पुमेहिं धरणिनं अभिहणमाणं २ दोवि
Jain Education International
आसरयण
अचलणेजमगसमगं मुहाओ विणिग्गमंतं च सिग्घयाए मुणानतंतु उदगमविणिस्साए पकर्मतं जाइकुसरूपव्ययप सत्यबारसावत्तकविसुद्धल्लक्खणं मुकुलप्पसूत्र तेहावि जयं विणीयं प्रणु असुकुमाललोमनिष्ठच्छविं सुजायं अमरमणपवाह गरुडझमाणं सम्यगामि इसिमिव खतिखमाए सुसीसमिव, पञ्चक्रवया विणीयं उदगहुतवहपासायं कदमसकर सता तरुगविसपपन्नार गिरिदरीत्या जपण पिचण गिरणासमत्वं अर्थरुपाम रुपात सुपाति कालतालु च कालर्हेसि जि निहं गवेसं जिअपरिसहं जच्चजातीयममहाणि सुगपत सुवयकामेला जिरामं कमलामे णामेणं श्रासरवणं ॥
टीका ॥ तपणं तं असी इमंगुलमुसिा इत आरज्य सिणावक्रमेण समभिरुदे इत्येतेन सूत्रेण पयोजना । तत इति क्रियाक्रम सूचकं वचनं तं प्रसिकगुणं नाना कमलामेलं अश्वरवं सेनापतिक्रमेण सन्नाहादिपरिधानविधिना समजिरूढ आरूढः किविशिष्टमित्या अशा अंगुत्र मानवि शेषः । नव नवत्र्त्यगुलानि एकोनशतांगुझानि एकोनशतांगुलप्रमाणः परिणाहो मध्यपरिधिर्यस्य तत्तथा । अष्टोत्तरशतांगुलानि श्रायतं दीर्घं सर्वत्र मकारोऽसाकणिकः । तुर ङ्गाणां तुंगत्वं खुरतः प्रारभ्य कर्णावधि परिणाहः पृष्ठपार्श्वेदरांतरावधि । भायामो मुखादिपुच्छमूलं । यदाद पराशरः । मुखादापुच्छकंदे, पृष्ठपायदांतरात आनाद उच्छ्रयः पादा, दियो यावदासनम् ॥ १ ॥ तत्रोश्चत्वसंख्यामेल्लनाथसाकादेव सूत्रदाह ॥ लोचितशिरस्कं चतुरंगुल ( बत्तीसमित्यादि)। द्वात्रिंशदंगुं प्रमाणं कर्म स्वकर्णत्वस्य गलक्षणत्वात् । अनेन कर्णयोरुयत्वेनास्थिरयौवनत्वमभिहितं शंकुकर्णत्वात् हयानां यौवनपाते वनितास्तनयोरिव अनयोः पातः स्यात् । दीर्घत्वात् अत्र योजनीयाः क्रमप्राप्त धान्येन पूर्वकर्णविशेषणं हे पचास अभ्यसका सुबत रत्वात् विंशत्यंगुलप्रमाणा वाहाः शिरोजागाधोवर्ती जानुनोरुपरिवर्ती प्राक् चरणनागो यस्य तत्तथा । चतुरंगुल प्रमाणं जानु
जंघ संधिरूपोऽवयवो यस्य तत्तथा। षोमशांगुलप्रमाणा जंघा या च संख्या पूर्वोक्ता असीवर्ती खुरावधिरवयवौ यस्य त तथा चतुरंगुलोच्छ्रिताः खुराः पादतलरूपा अवयवा यस्य त तथा । एषामवयवानामुच्चत्वमीलने सर्वसंख्या पूर्वोक्ता अशी त्यंगु रूपा मकारः सर्वत्राला कणिकः । यतु श्रेष्ठाश्यमानमाश्रित्या लौकिकपराशरथे " जघन्यमभ्यश्रेष्ठानामश्वानामार्यातिये शतं दीनं विशत्या दशभिः परि
आनि स्यात् सप्ततिः सप्तसप्ततिः । एकाशीतिः समासेन त्रिविधंस्याद्यथाक्रमम् २ तथा षष्टिश्चतुष्षष्टिरष्टषष्टिः समु ष्यः । त्रिचतयुताः विंशतिः स्यान्मुखायतिः ३ त्य सप्तनवत्यंगुलान्यायति एकाशीत्यंगुलानि परिणाहः भ्रष्टषष्टय गुलाम समुच्छ्रयः समर्पयानि मुखायतिरिक्तमस्ति तद्रथानाश्रित्य तु चरित्नमा विशेषः। पुरुषोत्सेधे सामुद्रिके उसमपुरुषाणामोत्तरशत प्रावधः । उत्तमोत्तमानां तु विशत्सरशतानि अनास्य प्रमाणापेतत्वं सूचितं । सम्प्रत्यवयवेषु सपापति को नाम अध उपरि च सणांमध्ये
For Private & Personal Use Only
www.jainelibrary.org