________________
(५०४) भासवमाण अभिधानराजेन्द्रः ।
आसाढभू सततं वासितं स्वातं, कस्यचित्पुण्यशालिनः।
आस्वादयत्-त्रि० श्दवादेरिव ईषत्स्वादयति बहु त्यजात च वितनोति शुनं कर्म, विचत्वारिंशदात्मकामति ॥४॥ आचा. कल्प० । वि०। तथा-श्रुनार्जनाय निर्मिथ्यं, श्रुतझानाश्रितं वचः । आसागह-आशाग्रह-पु० चित्तन्याकेपकारित्वात् प्रतुल्यविपरीतं पुन:य, मानार्जनहेतवे ॥५॥
वांगयाम्,। शरीरेण च सुप्तेन, शरीरी चिनुते शुजं ।
आराध्य नूपतिमवाप्य ततो धनानि, जोक्ष्यामहे किल्ल सततारंजिणा जंतु, घातकेनाशुनं पुनः॥६॥
वयं सततं सुखानि । इत्याशया बत विमोहितमानसानां, कषायविषया योगाः, प्रमादाचरती तथा ।
कामः प्रयाति मरणावधिरेव पुंसाम् ॥१॥ एहिगच्छ मिथ्यात्वमातरौ चे, त्यानं प्रति हेतवः ॥ ७ ॥
पतोत्तिष्ठ वद मौनं समाचर । इत्याद्याशाग्रहग्रस्तैःक्रीनि नन्वते बंध प्रति हेतुत्वेनोक्ताः । यदाह वाचकमुख्यः । मिथ्या
धनिनोऽर्थिनिःश आचा०॥ दर्शनाविरतिप्रमादकषाययोगा बंधहेतव ति सत्किमाश्रष- आसाढ-आषाढ-पु । आषाढी पूणिमा यत्र मासे स प्राषाढः । भावनायां बंधहेतूनामेतेषामनिधानं सत्यं प्राश्रवनावबंध
आषाढीपूर्णिमा घटिते मासे,। आषाढे मासे सकृत् कर्कसंक्रां जावनापि महर्षिनिर्भावनात्वेनोक्ता । आश्रवभावनयैव गता
तौ उत्कर्षतोऽष्टादशमुहूर्तो दिवसो भवति । स०१७ स.। र्थत्वात् आश्रवण कषायात्ताः कर्मपुत्रा आत्मना संबद्यमाना आसाढणं मासे एगूणतीसं राइंदिआई राइंदियणेणं बंध इत्यभिधीयंत यदाह सकषायत्वाज्जीवः कर्मणो योग्यान
प० । स. २ए स. ॥ पुत्रानादत्ते सबन्धः स्यात् इत्यतोऽपि कर्म पुयादानहेतावाश्रवे बंधहेतूनामभिधानमदुष्टुं । ननु तथापिबंधहेतूनां
आषाढपुनिमारण नकोसपए अट्ठारसमुहुत्ते दिवसे पायो निरर्थका नेवं बंधाश्रवयोरेकत्वेनोक्तत्वादाश्रवहेतूनामे- जव जहनिया ज्वालसमुहुत्ता राई नव न० ११ श. वायं पात इति सर्वमवदातमिति ।
१? उ. । उत्त०।२६ अ. ॥ पासवमाण-प्रास्रवत्-त्रि० शनैः प्रस्रवति-(उदयं आसवमाणं
आव्यक्तिकनिन्हवानां धर्माचार्य, । विशे० । वा. । आषाढो पेहारा) आचा४ अ. १ उ.।
येन हि श्वेतांब्यां नगर्या पोझासा उद्याने च शिष्याणां प्रतिपन्ना पासवर-प्रश्नवर-पु० अश्वानां मध्ये प्रधाने-औ भए
गाढयोगानां रात्रौ हृदयाबेन मरणमासाद्य दिवेन सूत्वातदश.३३ उ..
नुकंपया स्वकीयमेव कोवरमधिष्ठाय सर्वी समाचारीमनुप्रव आसवसकि-(ए) आस्रवसक्तिन्- त्रि० आस्रवा हिंसाद- तयता योगसमाप्ति शीघ्र कृत्वा वंदित्वा तानभिहितं च कमयस्तेषु सक्तं संगं आस्रवसक्तं तद्विद्यते यस्य प्रास्रवसक्ती
णीयं भदंता! यन् मया यूयं चंदनकारिताः यस्य च शिष्या हिंसाधनुषंगवति, आचा०। ५ अ.१ उ.।
श्यचिरमसंयतो वन्दितोऽस्माभिरित विचिंत्या व्यक्तमतमा
श्रिताः । स्था. ग.७। उज्जयिन्यामवधाविते स्वनामख्याते आसवार-प्रश्ववार-पु. अश्वारुढपुरुषे-भाएश. ३३ उ.। ततो आसवारेण विछो-आम॥
प्राचार्यच । स्थिरीकरणशब्दे कडा० । निचू।। आसवोदगा-आसवोदका-स्त्री० आसवमिव चंद्रहासादिपर
आसाढपाभिवया-आषाढपतिपत-स्त्री० । प्राषाढपूर्णमास्या मासवमिवोदकं यासांताः आसवोदकाः । आसवमिष्टोदकासु
अनन्तरा प्रतिपदाषाढप्रतिपत् । श्रावणकृष्णप्रतिपदि, स्था। वापीषु । जी०३प्र. रा०।
ग. ॥ श्राससेण-अश्वसेन-पु० चतुर्दशे महाग्रहे जं-कल्प० । पार्श्व- आसाढलूइ-आषाढति-पु. धर्मरुचिसरिशिष्ये, पिाम | जिनपितरि, साकल्प भरतकेत्रेऽवसर्पिल्या जातस्य चतु- | विश्वकर्मा नाम नटः तस्य दुहितरौ ते च भप्यतिसुरूपे र्थचक्रिणः पितरि, स०। आव० ।
अतिशयातेयेनवदनं कात्या दिनकरफरोज़ासितकमाश्रियं नयप्रासा-आशा-स्त्री० वांगयाम् शा० १ अ. तं। इच्छाविशेष नयुगलेन चंचरीककुवघलययुगनं पीनोन्नतनिरंतरेण पयोधप्रश्न० । भोगाकांक्षायाम् । आसंच बंदं च निगिव धीरे रयुगओन संहतताक्षफलयुगझं बाहुयुगलेन सपववासताः आचा० । आहारोपकरणगणस्वजनशरीराधनाभध्वंगरूपाया- त्रिवनिगुरेण मध्यभागेनेंद्रायुधमध्यं जधनविस्तरेण जान्हमिच्चायाम् । अनु० । अप्राप्तार्थानां प्राप्तिसंभावनायाम् घीपुलिनदेशं करुयुगलेन गजकनभनासाजोगं जंघायुगोन औ०। परसत्ववस्तुप्राप्त्यनिसाषे । आतु.।
कुरुविंदवृत्तसंस्थितिंचरणयुगलेन कूर्मदेहाकृति सुकुमारतया प्रासाइ जो पहुत्तं, देइ सदा सत्तमप्पणो वस्स ।
शिरीषकुसुमसंचयं वचनमधुरतया वसंतमासोन्मत्त कोकि
सारवं अन्यदा च तत्र यथाविहारक्रमं समाययुः । धर्मरुचयो इय सम्बत्थमूझा, परिहरियव्वा सया अासा ॥संघा.।।
नाम सूरयः। तेषामंतेवासी प्रज्ञानिधिराषाढभूतिः स भिक्वार्थउत्तररुचकपर्वतस्य विजयकूटवासिन्यां दिकुमाराम् । स्था.
मटन् कथमपि विश्वकर्मणो नटस्य गृहे प्राविशत् । तत्रच ग. ही। विशि, च वाच।
सन्धः प्रधानो मोदकः हारे च विनिर्गत्य तेन चिंतितमेष प्रामाई-आश्वयुजी-स्त्री० अश्वयुगश्विनी तस्यां नवाइवा.
सूरीणां नविष्यति तत आत्मार्थ रूपपरावर्तमाधायान्य युजो । आश्विनेयमासनाविन्याममायां पूर्णिमायां । जं.।
मोदकं मार्गयाम ततः काणरूपं कृत्वा पुनः प्रविष्टो सम्धा प्रासाएनाण-आशातयत्-त्रि० आशातनां कुर्वति । स्था०
द्वितीयो मादकः । ततो नूयोपि चितितं एष उपाध्यायस्य ४ग.।
जविष्यति । ततः कुब्जरूपमभिनिर्वयं पुनरपि प्रविष्टः सन्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org