________________
आसंदी अभिधानराजेन्डः।
प्रासंसा वसुत्तं ) प्रासंदिकां मंचिकाम् सूत्र. १ श्रु. अ. ॥
कज्जीह दंम समारंज्जा -आचा. २०२ न.॥ आसंदी-आसन्दी-स्त्री-आसद्यतेऽस्याम्-आ-सद्-अब्दादिनि टी. ॥ अथवा आशंसनमाशंसा अप्राप्तप्रापणाभिलाषः गौरा. डीप-उपवेशनयोग्ये आसनयंत्रे कुषखट्वायाम्, वाच.॥ तदर्थ दएकसमादानमादत्ते तथाहि ममतापरुत्परारि वा प्रेत्य मंचके, सूत्र०२ श्रु. १ अ. (आसंदी पत्रियंके य) आसंदी- परलोके चोपस्थास्यत इत्याशंसया क्रियासु प्रवर्तते राजानं त्यासनविशेष इति । सूत्र० १ श्रु. ए अ.॥
वाऽर्थाशाविमोहितमना विझगति-आचा. ॥ विशेषावश्यके आसंबर-आशाम्बर-पुं० दिगंबरे जनसाधुभेदे, पतेन यदाहु आशंसादृषितं प्रत्याख्यानमधिकृत्य ॥ राशाम्बराः न स्त्रीणां निर्वाणमिति तदपास्तम् इति । नं.॥ आसंसाजा पुन्ने, सेविस्सामिति दृसियं तीए। आसंसप्पोग-आशंसाप्रयोग-पुं० आशंसनमाशंसाऽभिला
या एवंविधपरिणामरूपा कथजतः परिणाम इत्याह । पूर्णे पस्तस्याः प्रयोगो व्यापारणम् करणमाशंसाप्रयोगः । आशं
प्रत्याख्याने देवोकादौ सुरांगनासंजोगादिभोगानहं सेविष्ये सैव वा प्रयोगोव्यापार आशंसाप्रयोगः। आशंसाया व्यापारे,
इत्यवं नृतपरिणामरूपा च या आशंसा तया प्रत्याख्यानं दृषितं च प्राशंसारूपे व्यापार, । प्रव० १ द्वा.॥ आशंसप्पओगी
जवति । विशे०॥ आ. म. वि.१ अ.। नाम निदानकारणम् इति ॥ नि. चू. १ उ. ।।
तया च सूत्रकृतांगेदसविहे आसंसप्पओगे प० तं जहा १ इहलोगासंस
से जिक्ख अकिरिए अयूमए अकोहे अमाणे अमाए प्पओगे २ परस्रोगासंसप्पोगे ३ पुहोस्रोगासंसप्प
अलोहे नवमते परिनिब्बु णो आसंसं पुरतो कुज्जा ओगे । जीवियासंसप्पओगे ५ मरणासंसप्पओगे ६
श्मणं मे दिटेण वा सुएण वा मुएण वा णाएण वा विनाकामासंसप्पोगे ७ नोगासंसप्पोगे लाजासंसप्प
एण वा इमेण वा सुचरियत्तबनियमबंजचेरवासेण श्मेण ओगे ए पूयासंसप्पओगे १० सकारासंसप्पओगे। स्था.
वा जायामायावृत्तिएणं धम्मेणंई नबए पेच्चा देवो सिया १० वा.।।
कामजोगा वसवत्ति सिके वा अदुक्ख मसुने एत्थ दसविहेत्यादि । श्राशंसनमाशंसा इच्छा तस्याःप्रयोगो व्या
एत्यविणो सिया ॥२ श्रु. १ अ. ॥ पारणं करणमाशंसैव प्रयोगो व्यापारः आशंसाप्रयागः सूत्रे
सेनिक्खु इत्यादि ॥ समूोत्तरगुणव्यवस्थितो भिकुर्नास्य च प्राकृतत्वात् ( आसंसप्पओगेत्ति) जणितं तश्च श्हास्मिन्
क्रिया सावद्या विद्यते इत्यक्रियः संवृतात्मकतया सांपरायिकप्रज्ञापकमनुष्यापेक्या मानुषत्वपर्याये यो धर्तते लोकःप्राणि
कर्माबंधक इत्यर्थः । कुत एवंनृतो यताप्राणिनामलूषकोऽहिंस वर्गः स इहलोकस्तद्दयतिरिक्तस्तु परसोकस्तत्रहलोकं प्रात कोऽनुपमर्दक इत्यर्थः । तथा न विद्यते क्रोधोयस्येत्यक्रोध पआशंसाप्रयोगो यथा नवेयमहमितस्तपश्चरणाश्चक्रवादि- वममानोऽमाग्यलोभः कषायोपशमाञ्चोपशांतः शीतीततस्तरितीहरोकाशंसाप्रयोगः१ एवमन्यत्रापि विग्रहः कार्यः। परसो- उपशमाच्च परिनिर्वृत श्व परिनिर्वृतः । एवं तावदैहिकेन्यकाशंसाप्रयोगो या भवेयमह मितस्तपश्चरणादिन्द्रःसमानि- कामनोगेन्यो विरतः पारलौकिकेन्योऽपि विरत इति दर्शय को वा द्विधा लोकाशंसाप्रेयोगो यथा भवेयमिन्द्रस्ततश्च- ति । नो आसंसं श्त्यादि । नो नैवाशंसां पुरस्कृत्य ममानन क्रवर्ती ३ अथवा इह लोके श्ह जन्मनि किंचिदाशास्ति एवं विशिष्टतपसा जन्मांतरे कामनोगावाप्तिर्भविष्यतीति । एवंतपरजन्मन्युभयत्र वेति एतत्त्रय सामान्यमतान्ये तहिशेषाः । तामाशंसां न पुरस्कुर्यादित्येतदेव दर्शयितुमाह । श्मेण मे पवास्तिच सामान्यविशेषयोर्विबक्कापेको भेद इत्याशंसाप्रयो- इत्यादि । अस्मिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफोन दृष्टेना गाणां दशधात्वं न विरुध्यते। तथा जीवितं प्रत्याशंसा चिरम्मे मर्षोषध्यादिना पारलौकिकेन च श्रुतेनार्डकधम्मिलब्रम्हदजीवितं नवत्विति जीविताशंसाप्रयोगः। तथा मरणं प्रत्या
त्तादीनां तथा (मुएणवत्ति) मननं ज्ञानं जातिस्मरणादिना शंसा शीघ्र में मरणमस्त्विंति मरणाशंसाप्रयोगः॥ ५॥ तथा.
झानेन तथाचार्यादेः सकाशाझिानेनाऽवगतेन ममापिविशिएं कामौ शब्दरूपे तो मनाझौ मे नूयास्तामिति कामाशंसाप्रयो.
जविष्यतीत्येवं नाशंसां विदध्यात् । तथाऽमुना सुचरित्रतपो गः॥६॥ तथाजोगाः गंधरसस्पर्शास्ते मनोज्ञा मे नूयासुरिति
नियमब्रह्मचर्यवासेन तथामुना वा यात्रामात्रावृत्तिना धर्मेणा
नुष्ठितेनातोस्माजवाकयुतस्यप्रेत्यजन्मांतरेस्यामहं देवस्तत्रस्थस्य भोगाशंसाप्रयोगः ॥७॥ तथा कीर्तिः श्रुतादिलानो नूयादिति
चमे वशवर्तिन कामभोगा भवेयुरशेषकर्माऽवियुतोवा सिको. बाभाऽशंसाप्रयोगः ॥७॥तथा पूजा पुष्पादिपूजनं मे स्यादिति
ऽदुखः शुनागुनकर्मप्रकृत्यपक्तयेत्यवंभूतोऽहं स्यामागामिकाल पूजाशसाप्रयोगः ॥ ॥ सत्कारः प्रवरवस्त्रादिनिः पूजनं तन्मे
श्त्येवमाशंसां न विदच्यादिति । यदि वा विशिष्टतपश्चरणास्यादिति सत्काराशंसाप्रयोगः॥१०॥स्था.टी.|आव.६ अ.॥ दिनाऽऽगामिनि काममाणिमालघिमेत्यादिकाएप्रकारा सिकिआसवण-वासगेहे, देशी. १ व. ६६ श्लो.।।
भविष्यतीत्यनया च सिद्धया सिद्धोऽहमदुःखोऽशुन्नो वामध्यस्थ आसक्ख-पाक्तिविशेषे, " आसक्खो सिरिवर" श्रीरीत व इत्येवं रुपामाशंसां न कुर्यात् । तदकरणे च कारणमाह । एत्थ दतीति श्रीवदः प्रशस्तः पक्तिविशेषः । देशी.१ ३.६७श्लो.।
विश्त्यादि । अत्रापि विशिष्टतपश्चरणे सत्यपि कुतश्विनिमिआसबंध-अश्वस्कंध-पुं. हयग्रीवायाम्, स्था.२ ग. ।
तापुष्प्रणिधानसशाषे सति कदाचित्सिकिः स्यात्कदा चिश्च
नैवाशेषकर्मक्यबकणा सिकिस्यात् । तथा चोक्तं(जेजत्तिया आसंसा-आशंसा-स्त्री-आशंसनमांशसा--अभिनाये, प्रव. ५
उहेओ, भविस्सते चेव तत्तिया मोक्खे ) इत्यादि । यदि घा.॥ आव.६ अ.॥ आशंसनमाशंसा--इच्छायाम, स्था.
वाऽत्रायणिमाद्यष्टगुणकारणे तपश्चरणादौ सिकिः स्यात्कदा. भाशंसनमाशंसा-अप्राप्तप्रापणाभिलाषे,--आचा०।२ अ.न.२ चिच न स्यात् तद्विपर्ययोपि वा स्यादित्येवं व्यवस्थिते प्रेक्काप अहवा आर्ममा एतं परिणाय मेहाविणे वसयं एएहिं कारणां कथमाशंसा कर्तुं युज्यते शनि । सिकिश्वाप्रकारेयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org