________________
भासंसाविप्पमुक्क अभिधानराजेन्फः।
भासग अणिमा १ गरिमा सधिमा ३ महिमा ४ प्राप्तिः ५ प्राकाम्यं- यस्यान्तु गौरियोपवेशनं सा गोनिषधिका यत्र तु ताज्यामुप ६ ईशित्वं वशित्वं यत्र कामावसायित्वामति । तदेवी- विश्यकं पादमुत्पाटयति सा हस्तिशुमिका पर्यङ्का प्रतीता दिकार्यमामुमिकाथै च कीर्तिवर्णश्लोकारार्थं च तपो न विधे अर्बपर्यंका यस्यामेकंजानुमुत्पाटयति एवं विधया निषघ्या चयमिति खितं ॥ ५॥ सूत्रन्टी०२४०१०॥
रतीति नैषधिको उत्कुटिफासनन्तु सुगमत्वालाग्यकृतान ध्याप्रासंसाविप्पमुक-श्राशंसाविममुक्त-त्रि० इहलोकायपेक्षया ख्यातम् ।। विप्रमुक्त, १० सू०॥४॥ आशंसया विनिर्मुक्तोऽनुष्ठानं सर्व वीरासनन्तु सीहासणेव जहमुक्कजणु कणि विट्ठो ॥ माचरेत् । मोके भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः प्रव०५
दंके लगंगनबमा, आयतखुज्जायएहंपि ॥ १॥ हा.॥ प्रासंसि(न्)-प्राशंसिन्- त्रि० आ-शनस-णिनि-आशंसौ
वीरासन नाम यथा सिंहासने उपविष्टोचून्यस्तपादमस्ते तथा
तस्यापनयने कृतेऽपि सिंहासनश्यनिविष्टे मुक्तजानुकश्व निरामाशंसाकरि, स्त्रीयां जीप-चाच. ॥(विश्जुत्तो प्रणासंसी)
संबनेऽपि यदतिदुष्करं चैतदतएव वीरस्य साहसिकस्यासन मनाशंसी भोतृभ्यो न वस्त्राचाकारकति-भाचा.१०॥
वीरासनमित्युच्यते तदस्यास्तीति धीरासनिका । दंगासनि प्रासंसित्ता-प्राशंसित-त्रि० श्रा-शंस्-तृ-त्राधियुभेन्ग
का नगमशायिका पदद्वये यथाक्रमंदस्य समस्य चायतकु वति, खियां जीप-चा०॥
म्जताज्यामुपमा कर्तव्या तद्यथा। दंगस्येवायतं पादप्रसारणेन प्रासंसिय-प्राशंसित-त्रि० आ-शन्स्-त-कथिते, वाषिष
दीर्घ यदासनं तहमासनं तदस्यास्तीति दमासनिका । यीनूते, जावे क माशंसायाम म०वाच॥
सग किन उस्संस्थितं काष्ट तत्कुम्जतया मस्तकपाणिप्रासका-प्रश्वकर्ण-पुं० अश्वमुखीपात्परतोऽतरद्वीपमेदे, कानां वि अगनेन पृष्ठस्य चासम्मेत्यर्थः । या तु यथाविध्य
(अंतरदीव) शब्द विवृत्तिः । स्था.४ ग०। प्रष. १६१वा.॥ भिग्रह विशेषेण शेतसा बर्गमशायिनी । अवाङ्मुखादीनितुपपासण-प्रासन-. भास्यते उपविश्यतेऽस्मिाभिस्यासनम् । दानि सुगमत्वान व्याख्यातानीति रघुव्यम् एते सर्वेऽप्यनिग्रह मातापनास्थाने, सत्त.१ अ.। बसत्यादी, सूत्र. १.अ.।
विशेषाःसंयतीनांप्रतिषिकाः एतान्प्रतिपद्यमानानां दोषानाह। स्थाने, सत्त.१५.११. .५. प्रास्यतेस्थीयतेऽस्मिमिति जोणी खुल्नणपिसण, गुरुगा पत्ताणहोइ सइकरण । शय्यायां प्राचा.२.५ उ.पीउफसकादी, आष. अ. । गुरुगासवेनगम्मी, कारणे गहनं वग्धरणंच ॥ स्था.एग. नि. १.१.सम. स.१०। भाष.५ अ..
व्या० । नर्वस्थानादौ स्थानविशेषस्थिताया आर्यिकायाभाधारसकणे धर्मास्तिकायादीनां सोकाकाशादिके, आ. १ योनेः कोजो नवेत् तरुणा वा यथास्थितां दृष्ट्वा प्रेरययुः प्रति म. पवेशन योग्यनिषद्यादिके, वृ. ३ . । विष्टरे, प्रम. १ सेवरन् अतएवैताननिमाहान् प्रतिपद्यमानायास्तस्याश्चतुकाहंसासनादिके, जी. ३ प्र. । नग. १२.११ च.। गुरु जुक्तलोगिनीनां च येन कारणेन स्मृतिकरणं इतरासां उपवेशने, स्था. ए ग.॥
कौतुकं च जायते तथा वक्ष्यमाणसूत्रे प्रतिषेधयिष्यमाणं निग्रन्थ्या यारशानि भासनानि कल्पन्ते तान्याह ।
सवेन्टकं तुम्बकं यदि निर्ग्रन्थी गृपहाति तदा चतुर्गुरु स्मृति नो कप्पा निग्गंधीए गणाझ्याए हूं तए नो कप्पद नि- करणादयश्च त पव दोषाः कारणेतु तस्यापि गृहणं धारणगंथिए पमिमइयाए ९ तए पदं नेसज्जियाए उक्कु
चानुकातम् । पतञ्चाप्रस्तुतमपि लाघवार्थ स्मृतिकरणादिदो
षसाम्यादत्र भाष्य भाष्यकृताऽभिहितमिति संजाषयामः । गासणियाए दंगासणियाए बगंमसाश्याए पठमन्थि
अन्यथा या सुधिया परिभाष्यम् ।। याए उत्साणियाए अन्तरकुन्जियाए एगपासियाए ।
वीरासणगोदोही, मुत्तं सव्वे विताणकप्पन्ति । मो कल्पते निर्ग्रन्थ्याः स्थानाय तया भवितुं पदं प्रतिमास्थायिन्या नैषेधिकाया उत्कुमिकासनिकाया वीरासनिकाया
ते पुण पमुच वेडं, मुत्ताअोबाजिग्गहं पप्प ॥ दएमासमिकाया संगमशायिन्या प्रवाङ्मुखाया सत्तानिकाया
अन्तरोक्तासनानां मध्यात वीरासनं गोदोहिकासनं च मुकअन्ते कुब्जिकाया एकपार्श्वशायिन्या इति सूत्राकरसंस्कारः॥
त्वा शेषाएयूर्वस्थानादीनि सर्वाएयपि ता कल्पन्ते प्राद अत्र जाप्यकारो विषमपदानि व्याख्यानयति ॥
सूत्रे तान्यपि प्रतिषिकानि तत्कथमनुशायन्त इत्याह । तानि
पुनःशेषाणि स्थानानि चेष्टां प्रतीत्य कल्पतेन पुनरभिग्रहाधजहाणं हाणे, यतंतु पमिमाउ हुंति जासाई॥
शेष सूत्राणि पुनरनिग्रहं प्राप्य प्रतीत्य प्रवृत्तानि तत श्वमुक्तं पंचवाणिसिज्कान, तासि विनासाउ कायव्वा ॥१॥
प्रवति । प्रनिग्रहविशेषास्तूप्रस्थानानि संयतीनां न कस्पते। व्यास्यानायतं नामोर्चस्थानरूपमायतं स्थानं तद्यस्याम
सामान्यतः पुनरावश्यकाविषेसायां यानि क्रियन्ते तानि कल्पस्ति सास्थानायतिका ।केचित्तु (गणाश्ग) मितिपठन्ति तत्रा
न्ते एवापर प्राह । ननु चाभिप्रहादिरूपं तपः कर्म निर्धारणायमर्थः । सर्वेषां निषदनादीनां स्थानानामादितूतमूलस्था
र्थमुक्तं ततः किमेवं संयतीनां तत्प्रतिषिभ्यते उच्यते। नमतः स्थानानामादौ गवतीति स्थानादिगंतच्यते तद्योगा
तो सोन अगुन्ना ओ, जेण सेसं न बुप्पश् । वार्यिकापि स्थानदिगेति व्यपदिश्यते । प्रतिमा मासिक्यादि. का तासु तिष्ठतीति प्रतिमास्थायिनी (नेसजियायत्ति) निषाः
अकामियं पि पेवेज्जा, वारिउत्तेण निग्गहो । पवैध नवन्ति तासां विभाषा कर्तव्यासाचेयम् निषद्यानामोपये ध्या तपस्तदेव नगझिरनुकातं येन शेष ब्रह्मचर्यादिकं गुण शमविशेषास्ताः पञ्चविधास्तद्यथा ॥
कदंबकं न लुप्यते कथंपुनः शेषं सुप्यत इत्याह अकामियमिसमपादयुता गोनिषधिका हस्तिशुमिका पर्यका अर्बपर्यका. त्यादि । दंगायतादिस्थानस्थितामार्यिका राष्ट्र कश्चिदुदीबात तत्र यस्यां समौ पादीयुतीच स्पृशतः सा समपादयुता , कम्मो नाम कामी काममनिच्छन्तीमपि प्रेरयेत् प्रतिसंवत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org