________________
(४९५) आवी अभिधानराजेन्द्रः ।
प्रास वेधनसाधने सूच्याकाराने अस्त्रे, वाच.॥
जानातेपर्यन्तस्य वोक्काबुक्क इत्येतावादेशौ वा-चोकर भावुआवी प्रावी-स्त्री. अविरेव स्वार्थ-अप-डीए-रजस्वलायां ना कश्-विएणवई । प्रा. व्या.॥ राम, गर्भवत्यां, च। गर्भस्यदनमावीनां,प्रणाशः इयावपाए
आवृद्धि-आवृष्टि-स्त्री० आ-वृष-क्तिन्. सम्यग् वर्षण, वा-पं । ता-सुश्च० ॥ वाच ॥
आवेढिय-आवोष्टित-त्रि० सकृवेष्टिते, -स्था० १०॥वि० । आबीइमरण-आवीचिमरण-न० आसमन्ताद्वीचय श्व धीचय सर्वतोवेष्टिते, च. न०१६ श० ६ उ.सधा समंतात आयुर्द बिकविच्युतिबकणा अवस्था यस्मिस्तदावीचि अथवा आवेढिय परिवेढिय-श्रावेढियति सकृदावष्टितम् परिवेढियं वीचिर्चिच्छेदस्तदमावादवोचिः दीर्घत्वं तुप्राकृतत्वात्तदेवं नूतं
ति असदिति-स्था० ॥ आवेढियति अभिविधिना चेष्टितं मरणमावीचिमरणम् । प्रतिक्कणमायुर्द्रव्यविचटनलवणे मरण
सर्वत इत्यर्थः परिवढियांत पुनः पुनरित्यर्थः॥ भ०॥ भेदे, समा १७ स.।
आवढियपरिवढिय-आवेष्टितपरिवेष्ठित-त्रि० गाढतरं संधि " अणुसमयं निरंतर, मावीइसन्नियं तं जणंति ।
ते, ॥ प्रज्ञा पद १५॥ पंचविहं दवे खत्ते, काने नवे जावे य संसारे,॥
आवेय-आवेग-पुंगा-विज्-घश्-वरायाम,अष्टा
आवेत-त्रि बन्ने प्रदेशे कुड्येऽवष्टस्य ऊर्वीकृते ,। व्य० उ०॥ अणुसमय समयमाश्रित्य इदं च व्यवहितसमयाश्रयणतो. ऽपि भवतीति मानूांतिरत आह। निरंतरं न सान्तरालमंत
आवेयग आवेदक--त्रि० आ-विद्-णिच्-एवुन विज्ञापके । रावाजावात् किं तदेवंविधमावीचिसंहितं आसमंताही आवोम-श्राव्योम-अव्य. व्योम मर्यादीकृत्येत्यर्थे,- (श्रादीपचय श्व वीचयः प्रतिसमयमनुनूयमानायुषोऽपरायुर्द निको. ___ माव्योमसमस्वभावम्)आव्योमं व्योममर्यादाकृत्येतिस्यायश्लो. दयात्पूर्वर्युदलिकविध्यतिबकणा अवस्था यस्मिन्मरणे तदा
श्रास-अश्व-पु. अभूते व्याप्रोति मार्गम्-अश-कन्-घोटके का.१७ वीचि तत् आवीचीति संझा संजाता यस्मिन् तदावीचिसं
अ.॥अनु.॥ अश्वस्तुरंग इति औप. प्रासो सत्तीवाहो-एका वितं तारकादित्वादितचि रूपमिदं । अथवा वीचिर्चिच्छेदस्तद
वाल्हीकादिदेशोत्पन्ने जात्यश्वेदश.६अ.॥ जात्या आगमभावादवी चिः दीर्घत्वं तु प्राकृतत्वात् उभयत्र प्रक्रमान्मरणं
नशीबा अश्वाः-शेषा घोटकाः जी. ३ प्र.। तदेवं नृतं प्रतिकणमायुध्यविचटनलकणमाचीचिमरणं पंचविधं नणति । तीर्थकरगणधरादयोऽस्मिन् संसारे जगति
अश्वानां वर्णको ज्ञाताध्ययने यथा । पंचविधत्वमेवाह, (अध्ये केत्रे काले भवे भाव च) अव्या
बहवे तत्व आसे पासंति । किं ते हरिरेणुसोणिसुत्तगवीचिमरणं केत्रावीचिमरणं कालावीचिमरणं जवावीचिमरणं आइमावेढो-झा० १७ अ०॥ भावावीचिमरणं चेत्यर्थः॥ तत्र व्यावीचिमरणं नाम यन्ना- यहूंश्चात्राश्वान् घोटकान् पश्यति स्म किंतेसि किंजूतान अरकतिर्यनरामराणामुत्पत्तिसमयात्प्रतिनिजनिजायुः कर्मद- घोच्यते । हरीत्यादि। आईनवेढोत्ति। श्राकीर्णा जात्या प्रश्वाः सिकानामनुसमयमनुनावनाविचटनं तु तश्च नारकादिभेदाच. तेषां वेढोत्ति वर्णनार्या वाक्यपकातिराकीर्णवेष्टकः । सचायं तुर्विधमवं नारकादिगतिचातुर्विध्यापेक्वया तहिषयं केत्रमापि. हरिरेणुसोणिसुत्तगसकविलमज्जारपायकुक्कुमोम्समुग्गचतुर्विधं ततस्तत्प्राधान्यापेक्या केत्रावीचिमरणमपि चतु. विधम् । काल इति यथाऽयुष्ककालो गृह्यते नत्वयथाकास्त.
यसामवएणा गोहुमगोरंगगोरपामसगोरा पवालवाणा य देवादिष्वसंजवात् स च देवायुष्ककात्रादिभेदाश्चतुर्विधस्त.
धूमवएणा य केइ ॥१॥ तलपत्तरिहवएणा सालीवाणा प्राधान्यापेकया कालावीचिमरणमपि चतुर्विधमेव । चतुर्वि- य नासवाणाय । केई जंपिय तिलकीमग्गय सालोयरिधनवापेकया भवावीचिमरणमपि चतुर्थैव । तेषामेव च
ढगाय पुंमपश्याय कणग्पीमाय केई ॥ ॥ चक्कागनारकादीनां चतुर्विधमायुः कयलक्षण नावप्राधान्यापेक्क्यानावावीचिमरणमपि चतुर्धेवेति ॥ प्रव० १५७हा..
पडवएणा सारसवाणाय हंसवएप्लाय केई । केई आसमन्ताद्वीचयः प्रतिसमयमनुनूयमानायुषोऽपरायुईत्रि- अन्नवएणा पक्कतसमेहवएणाय बाहुवएणाय केई॥१॥ कोदयात्पूर्व पूर्वायुर्दविकविच्युतिबकणा अवस्था यस्मिस्तदा. संज्माणुरागसरिसा सुयमुहगुंजघरागसरिसच्चकेई । एवीचिकम् । अथवा अविद्यमाना वीचिर्विच्छेदो यत्र तदवी
झापामगोरा सामायागवन्नमामला पुणोकेई ॥ ४॥ चिकम् । अवीचिकमेवावीचिकम् तच्च तन्मरणं चेत्यावीचि
बहवे एणे अणिढे सा सामा का सीसरत्तपीया। अञ्चकमरणम् । मरणभेदे, । भ० १३ श. ७.॥ आनीइसलिय-आवीचिसंझित-न० । श्रा समन्ताही चय
तविमुका वियणं आएण जाइकुलविणीयागमच्छरा श्व वीचयः प्रतिसमयमनुनूयमानायुषोऽपरायुर्दलिकोदया'
हयवरा जहोवए सकमवाहिणोवि य णं सिक्खाविणीय त्पूर्व पूर्वायुर्द बिकविच्युतिसकणा अवस्था यस्मिन्मरणे तदा- विणया लंघणवग्गणधावणधोवणतिबईमईणसिक्खियगई वीचि तत् आवीचीतिसंझा संजाता यस्मिन् तदावीचिसंझितं किं ते माणसा बिनविहिंताई अणेगाइं आससयाई तारकादित्वादितच् आवीचिसंडके मरणभेदे, प्रव.१५७ द्वा.॥
पासितित्ति ॥ श्रावीकम्म-आविष्कर्मन्-न० प्रगटकर्मणि, कल्प० ॥
तत्र हरिजेणवश्च नीलवर्णपांशव श्रोणिसूत्रकं च यासकानांचा श्रावकण-विज्ञापन-ना विज्ञा. णिच्-पुक-ट्युट्-विशेषेण बो
दिदरवरकरूपं कटिसूत्रं तकि प्रायःकालकंजवति सह कपिलेन धने, वाच॥
पक्तिविशेषेण यो मार्जारो बिमानःसच तथा पादकुक्कुटविशेषः (विज्ञापर्वोक्काबुक्की । ४।३०) इति प्राकृतसूत्रेण विपूर्वस्य । सच तथा बोझ कापसीफया तस्यसमुझकं संपुटमभिन्नावस्थं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org