________________
आवासपव्यय अभिधानराजेन्द्रः।
प्राविह केवइयाणम्नंते ! वाणमंतरावासा पं० गोयमा ! इमीसे- आवाहविवाहवरकहा-आवाहविवाहवरकथा--स्त्री० आवाह णं रयणपनाए पुढवीए रयणामयस्स कंमस्स जोयण- विवाहप्रधानायां परिणेतृकथायां,(आवाहविवाहवरकहावि) सहस्स बाहब्बस्स नवार एगं जोयणसयं ओगाहेत्ता हे
आवाहोऽभिनवपरिणीतस्य वधूवरस्याऽनयनं विवाहश्व पाणि
ग्रहणं तत्प्रधाना या वरकथा परिणतृकथाभावाह विवाहवरा हाचेगं जोयणसयं वज्जेता मजे असु जोयणसएमए
वा या कथा सा तथा सापि न कथयित व्येतिप्रक्रमः । त्यणं वाणमंतराणं देवाणं तिरियमसंखेजा नोमेजा | प्रश्न. सं. ४ घा.॥ नगरावाससयसहस्सा पं० तेणं जोमेजा नगरा बाहिं | आविश्-आविची-स्त्री० । अविचदेशोजवायाम-राज.॥ वटा अंतो चउरंसा एवं जहा जवणवासीणं तहेव णेय- आविंधइत्ता-आविध्य-अव्य परिधायेत्यर्थे ( पावं वा सु. व्वा । एवरं । पमागमालाउला मुरम्मा पासाइया दरि
| घमसुत्तं वा आविधेज वा पिणिधेज वा) आचा० ६ अ. सणिज्जा अनिरूवा पभिरूवा केवइयाएं जंते वाणमंतर
३ .॥ जोमेज्जणयरावाससयसहस्सा पं. गोयमा ! असंखेळा
आवीक (वीक ) म्म (न्)-आविष्कर्मन्-न०-प्रगटक्रियाबाणमंतरा जोमेज्जा जयरावासासयसहस्सा ५० तेणं
याम्-
स्थाएग. कल्प०॥ नंते ! किंसच्यिा पं० सेम तं चेव ॥ ज १५ श
आविट्ठ-आविष्ट-त्रि-आ-विष-क्त-भूतादिग्रस्ते, आवेश्ययुक्ते,
निविष्टे, व्यास, च-वाच ॥अधिष्ठिते, स्था ५ वा.॥प्रविष्टे, (म ७ उ०१॥
गविट्ठाव केयणे) केतने मत्स्यबंधने प्रविष्टा निर्गतिकाः। ॥टी० ॥ भोमेज्जनगरत्ति । नमेरंतर्नवानि भौमेयकानि तानि
सूत्र १ श्रु. ३ अ. युक्ते, च सम०३ स.॥ च तानि नगराणि चेति विग्रहः ॥ भन्टी० ॥
आविछ-आविछ-त्रि आ-
व्यक्त-तामितेऽविक, निद्रिते, अरुणोदगे समुद्दे गंतूणं पंच आवासा । द्वी.॥
क्विते, च ( नश्यतीषुर्यथाऽऽविकः) मनु-वाच. परिहिते, कल्प निरयावासा निरयावासशब्दे । भावेल्युट् सम्यग्वासे वाचन
औप०॥ (आविरूमणिसुवएणे) श्राविकानि परिहितानि म । निवासे, प्रश्न ४ घा०॥औप०॥ अवस्थाने, सम०॥ णिसुवर्णानि येन सः । तं.॥ औप०॥ श्राविकानि परिहितानि स. ७० ॥ स्था०४०॥ (आगारमावसंता वि) अ- मणिसुवर्णानि बकणया मणिसुवर्णानि सुवर्णमयादिचूषणानि गारं गृहं तदावसन्तस्तस्मिस्तिष्ठतो ग्रहस्था इत्यर्थः सूत्र.१ येन स तथा तस्मिन् । कल्प. ॥ (आविष्वग्धारियमवदामक श्रु०९ १०॥ (तं जोनूयं च सया वसेज्जा) आवसेत सेवे- बाव) परिहितप्रखंबपुष्पमालासमूहे, । झा.२ अ. । त गुर्वन्तिक एव यावज्जीव वसेत् सूत्र०१श्रु. १२ अ०। (क
आविच्छवीरवनय-आविधवीरवलय-त्रि० आविधानि वीर म्मोवगाकुणिमे आवसंति-) आ समन्तासति तिष्ठंतीति ॥
वनयानि वीरत्वगर्वसूचकानि वलयान येन तथा तस्मिन् सूत्र नीमे, व्य० १०॥ आवासपव्यय-आवासपर्वत-पुं० निवासत्तूते पर्वते, (गोयू
सुभटोहि यदि क्वचिदन्योऽप्यस्ति वीरव्रतधारी तदाऽऽसौ मां
विजित्य मोचयत्वेतानि वयानीति स्पर्डयन् यानि कटकानि नस्स णं आवासपब्वयस्स) स०॥ आवासय-आवश्यक- ना झुप्तयरवशषसां दीघः १ । ४३
परिदधाति तानि वीरवनयानीत्युच्यन्ते । औप० ॥ कल्प० ॥ इति प्राकृतसूत्रेण प्राकृतलकणवशाल गुप्ता याद्या उपर्यधोवा ये
झा०१ अ.॥ पांशकारवकारसकाराणां तेषामादेः स्वरस्य दीर्घा जवति
आविन्नाव-आविर्नाव-पुं० आविस-भू-घञ् प्रकाशे, वाच। प्रा० ।। अवश्यकर्त्तव्ये सामायिकादिके, विशे०॥
(आविन्नावतिरोजावमेत्तपरिणामिदब्वमेवायं) आविर्भावआवासकन आसमन्तात् ज्ञानादिगुणः शून्यं जीवं वासयति
श्वकुएमलादिरूपेण तिरोभावश्च मुष्किादिभावेन आविर्भाव
तिरोभाची । तावेव तन्मात्रम् तेन परिणतुं प्रवर्तितुं शीलं यतैर्युक्तं करोतीत्यावासकम सामायिकादिके, विशे। आवासो
स्य तदाविर्भावतिरोभावमात्रपरिणामि सुवर्णादिकं द्रव्यमेवदं नीममावास पवावासकानीके, पु.वासगगयं तु षोसति चास.
नतु तदतिरिक्ता गुणाः । विशे०। गगयंति प्राकृतत्वादाद्याकारस्य लोपः आवासो नीम्मावास पवावासकः । व्य०१० (सावासगापविन मनमाणं)।
आविन्नूय-श्रावित-त्रि० आ-विस्--नू-कतरिक्त--प्रकस्वकीयादावासकात्स्वनीमात्. सूत्र०१७० १४ अ०॥ | टिते,-अनिव्यक्ते, । वाच०॥ आवासयाणुओग-आवासकानुयोग-पु० । आवश्यकव्या- आविन-आविन-त्रि० आकुत्रे, (कसाविझचेयसे) सम० ख्याने, “आवासयाणु प्रोगं" या समंतादुझानादिगुणैः शून्यं
सूत्र० ॥ अस्वच्छ, आवित्रमाविमत्रमस्वच्छमिति जी० ३. प्र.। जीवं वासयति तैयुतं करोतीत्यावासक सामायिकादिरूपमेव
प्राविति दृष्टि स्तृणाति-विज्ञ स्तृतौ-क-कलुषे, अयं विक्ष भेतस्य वक्ष्यमाणशब्दार्थोऽनुयोगो व्याख्यानं विधिप्रतिषेधा
दने विज्ञप्रकृतिकत्वात् वयेवमध्य इति रायमु. वाच० ॥ ज्यामर्थप्ररूपणमित्यर्थः विशे०॥
"जिन्नसोए श्रणाविने-" अनाविनोऽकलुषो रागद्वेषासंपृक्तआवाह-आवाह-पु०-आइयंते स्वजनास्तांबूनदानाय यत्र स तया मरहितोऽनाकुलो वा विषयाप्रवृत्तेः-स्वच्छचेता इति आवाहः । विवाहात् पूर्व ताम्बूलदानोत्सबे, जी ३प्र.। सूत्र.१ श्रु. १५ अ.। अनिनवपरिणीतस्य वधूवरस्यानयने । प्रश्न सं.४ द्वा. ॥| आविज्ञप्पा-आविसात्मन्-पुं०। आकुझात्मान, (अभयं करे वध्या बरगृहानयने, च प्रश्न०४ा . ।।
भिक्खु अणाविझप्पा ) अनावित्रो विषयकषायैरनाकुन श्रात्मा आवाहण-आवाहन-न-आ. वह-णिच्-ल्युट-सानिध्याय यस्यासावनावितात्मा ॥ सूत्र०१श्रु०१७ अ.। देवानामाव्हाने-वाच॥
| आविह-आविध-पुं० आविध्यतेऽनेना-व्यध-घार्ये कन्या काष्ठादि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org