________________
(४९३) श्रावास अभिधानराजेन्द्रः।
प्रावास तुवनमुत्कीर्य पानीरूपं कृतमंतरमंतराखं ययोस्ते उत्कोणांतर (दरिसणिज्जत्ति ) दर्शनीयानि तानि हि पश्यश्चक्षुषा न ते विपुलगम्भीरे खातपरिखे येषां तानि तत्र खातमध उपरि श्रमं गच्छतीति भावः ( अनिरूवत्ति) अनिरूपाणि कमनीच समम्परिस्वा उपरि विशाखा अधः संकुचिता तयोरंतरेषु यानि (पभिरूवत्ति) प्रतिरूपाणि दृष्टारं प्रतिरमणीयानि पानी अस्तीति भावः। तथा अट्टालका प्राकारस्योपर्याश्रयवि- नैकस्य कस्यचिदेवेत्यर्थः । पवमित्यादि यथासुरकुमारावास शेषाः चरिका नगरप्राकारयोरंतरमष्टहस्तो मार्गः पागन्तरेण सूत्रे तत्परिमाणमभिहितमेवमेवमिति यथा यदुनयनादि(चतुरयंति) चतुरकाः समाविशेषाः ग्रामप्रसिद्धाः (दारगोम- परिमाणं यस्य नागकुमारादिनिकायस्य क्रमते घटते तत्तरत्ति) गोपुरधाराण प्रतोयो नगरस्येव कपाटानि प्रतीतानि स्य वाच्यमिति किंविधं तत्परिमाणमतआह । “ जंजंगाहार्दितोरणान्यपि तथैव प्रतिकाराणि अवांतरद्वाराणि तत एतेषां भणियं" यद्यत्रगाथाभिः चनसहिअसुराणमित्यादिकानिरपंछ पतानि देशलकणेषु भागेषु येषां तानि तथा शह देशो भिहित किंम्परिमाणमेव तथावाच्य (तहेत्याह) । (तहचेववभागश्चानेकार्थस्ततोन्योन्यमनोविशेष्यविशेषणभावो दृश्य- मोत्ति) यथा असुरकुमारजवनानां वर्णक उक्तस्तथा सत ति तथा यंत्राणि पाषाणकपणयंत्राणि मुशबानि प्रतीता र्वेषामसौ वाच्य इति तथाहि । नि तुझुंज्यः प्रहरणविशेषाः शतन्यः शतानामुपधातकारिण्यो केवश्याणं नंते नागकुमारावासा पामत्ता गोयमा इमीमहाकायाः काष्ठशैलस्तम्भयष्टयः ताभिः ( परियारियत्ति)परि वारितानि परिकरितानीत्यर्थः। तथा आयोधानि योधयितुं सं.
सेणं रयणप्पनाए पुढवीए असीनत्तर जोयण सयसहग्रामयितुदुर्गतत्वान्न शक्यते परबग्र्यानि तान्ययोधानि अवि- स्स पमाणाए नाप्पं एगं जायणसहस्सं ओगाहेत्ता । द्यमाना वा योधाः परबासुभटा यानि प्रतीतान्ययोधानि हेडावेगं जोयण सहस्सं वज्जेत्ता मज्के अट्ठहत्तरेजोतथा ( अमयायकोगरश्यत्ति ) अष्टचत्वारिंश दभिन्नाव
यण सहस्ते एत्यणं रयणप्पनाए चुलसीइ नागकुमारा चित्रछंदोगापुररचितानि अन्ये भणंति अझयानशब्दः किन्न प्रशंसावाचक तथा (अमयाबकयवसमायत्ति) अष्टचत्वारिं
वाससयतहस्सा पामत्ता तेणं जवणा इत्यादीनि सम.।। शझेदभिन्नाः प्रशंसाः कृता वनमाला बनस्पतिपयवस्रजो तयाच जगवत्याम् ॥ येषु तानि तथा (बाश्यति) यन्मेजगणादिनोपलेपनं (नवी केवझ्याणं नंते असुरकुमारा जवणावास सयसहस्सा पं. श्यति) कुमघमालानां सेटिकादिनिःसन्मृष्टीकरण ततस्ताच्या
गोयमा! चउसटिं असुर कुमार जवणावाससय सहस्सा मिवमहितानि पूजितानि (साउवोश्य) महितानि तवा गोशीर्ष चन्दनविशेषः सरसंच रसोपेतं यद्रक्तचंदनं चंदनविशेषः ता
पं० तेणं जन्ते ! किंमया पं० गोयमा ! सव्वरयणामया न्यां दर्दराज्यां घनान्यां दत्ताःपंचांगुलयस्तताहस्तकाकुड्येषु
अच्छा सएहा जाव पमिरुवा तत्यणं वहवे जीवाय पोग्ग येषु अथवा गोशीर्षसरसस्य रक्तचन्दनस्य सत्का दर्दरेण माय बक्कामंनिविउक्कामंतिचयति नववज्जति सासयाणं ते चपेटाभिघातेन ददरेषु वा सोपानवीथीषु दत्ताः पंचांगुत्रयस्त जवणा दव्वट्ठयाए वापज्जवहिं जाव फासपज्जवहिं अझा येयु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपंचागुनित
सासया एवं जावयणियकुमारावासाज. श. १एन.७॥ सानि तछा कामागुरुः कृष्णागुरुगंधद्रव्यविशेषः प्रवरःप्रधानः
आवासपरिमाणं चासुरादीनामपि दशानां गाचया संगृ. कुन्दुरुकरचीमा तुरुष्कः सिल्हकं गंधद्रव्यमेव एतानि च तानि
हाति ॥ ( मज्जतित्ति) दह्यमानानि चेति विग्रहः तेषां योधमो (मघ
चउसहि असुराणं, चउरामीईच होइ नागाणं ।। मधेतत्ति) अनुकरण शब्दोऽयं मघमघायमानो बंहलगंध. श्त्यर्थः । तेनोधुराणि उत्कटानि तानि तथा तानि च तान्य'
वायत्तरि सुबन्नाणं, बानकुमाराण वासोई॥३॥ निरामाणि रमणीयानीति समासः । तथा सुगन्धयः सुर
दीवादिसानद हीणं, विज्जकुमारिंदणियमग्गीणं ।। जयो ये घरगंधाः प्रधानवासास्तेषां गन्ध आमोदो अवस्ति बाहपि जुवलयाणं, बावत्तरिमो य सयसहस्साशासम० तानि सुगन्धि वरगंधिकानि तथा गंधवर्ति गंधद्रव्याणां गंध
(उएहपि जुयायाणति)दकिणोत्तरभेदेनासुरादिनिकायोद्विनदा युक्तिशालोपदेशेन निवर्तितगुटिकातदतानि तत्कल्पानी
भवतीति युगलान्युक्तानि तत्र षट्षु युगलेषु प्रत्येकं पदसप्तातति गन्धवर्तितूतानि प्रवरगन्धगुणानीत्यर्थः । तथा अच्चानि नवनबकाणामिति एषां चासुगादिनिकाययुगलानां दक्तिश्राकाशस्फटिकवत् । ( साहत्ति ) श्लणानि सदमस्कंध- णोत्तरदिशोरयं विभागः (चउतीसा चमत्ता, अटुत्तसिं च दलनिष्पन्नत्वात् लणदसनिम्पन्नपटवत् (सएहत्ति ) सयसहस्साहं । परणाचत्तालीसा, दाहिणो होति जयमसृणानीत्यर्थः। घुटितपटवत् (घट्टत्ति) घृष्टानि खरशा- णाई॥१॥चत्ताबीसत्ति ॥ दीपकुमारादीनांपएणांप्रत्येक णया पाषाणप्रतिमावत् (मट्ठत्ति) मृष्टानीव मृष्टानि सुकु- चत्वारिशझवनसवाणि तीसा चत्तालीसा, चोत्तीसं चेव मारशाणया पाषाणप्रतिमेव शोधितानि वा प्रमार्जनिकयेष सयसहस्साईगयाना उत्तिसा.उत्तरयोहोति जवणाई॥३॥ अतएव (नीरयत्ति) नीरजांसि रजोरहितत्वात् (निम्मसत्ति) (पत्तासत्ति )ीपकुमारादीनां पण प्रत्येकं पत्रिशवनिर्ममानि कविनमनाभावात् (वितिमिराणि) निरंधकारत्वात् नयकाणीति ॥ ज०१० ५.। (विशुरुत्ति) विशुझानि निष्कसंकत्वान्नचन्द्रवत् सक
केवश्याणानंते ! पुढविकाश्यावासा प०गोयमा ! ' कानीत्यर्थः तथा ( सप्पहत्ति) सप्रभाणि स प्रनावाणि अ- असंखेज्जा पुढविकाझ्यावासा प० एव जाव मणुस्सति । थवा स्वेनात्मना प्रजांतिशोभंते प्रकाशंते चेति स्वप्रमाणि यसः ॥ दी। केवश्यानंते पुढवीत्यादि गतार्थं । नवरं मनु(समरीयत्ति) समरीचीनि सकिरणानि अतपय (सन- प्याणां गर्नव्युत्क्रान्तिकानां असंख्यातानामनावात् संख्याता ज्जोयंति) सहनद्योतेन वस्वंतरप्रकाशनेन घर्तत इति सो- एचावासाः संमूर्डिमानां त्यसंख्येयत्वेन प्रतिशरीरमावासायोतानि (पासाश्यत्ति) प्रासादीयानि मनः प्रशांतिकराणि | नावादसंख्याता इति भावनीयामिति ॥ न. श०५०१
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only