SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ (४९२) भावस्सिया अभिधानराजेन्द्रः। श्रावास त नैवविधस्य वाङ्मात्रत्वात्तस्या शतकथमेवं विधस्येयं छियग्रहणं प्राधान्यख्यापनार्थ अस्ति चायं न्यायःसामान्यग्रहणे एका भवतीत्याह पतस्यावश्यकयुक्तस्य एष इति पूर्वतमगा- सत्यपि प्राधान्यख्यापनार्थ नेदेनोपन्यासो यथा ब्राह्मणा योक्तोऽन्वर्थयोगः आवश्यकीशब्दोचाररूपे उचितः संगतो आयाता वशिष्ठोऽप्यायात इति उक्ता आवश्यकी । प्रा. म. विद्यमानत्वात् नक्तव्यातरकेमाह (श्यरस्सात्ति) श्होत्तरस्य छि.१ अ.॥ पुनरर्थस्य चशब्दस्य संबंधादितरस्य पुनरनावश्यकयुक्तस्य आवह-आवह-पुं० श्रावहति आभिमुख्येन गच्छति श्रा-बह नैव उचितएष ति प्रकृतं कुतश्त्याह नास्तीति कृत्वाअविद्य अच्-सप्तस्कंधापनवायोः प्रथमे स्कंधे भूवायौ नृवायुरावहरह मानत्वादन्वर्थानावादित्यर्थः । अतस्तस्य वाङ्मात्रमेवासावि. प्रवहस्तदूर्ध्वम्-सि०शि० (आवहःप्रवहश्चैव विवहश्च समीति गाथार्थः। उक्ताऽवश्यिकी पंचा० १२ वृ०॥ध० ३ अधि०॥ रणः । परावहः संवहश्च सहश्च महाबलः । तथा परिवहः साम्पतमावश्यिकी नैपेधिकी धारध्याषयवार्थमभिधित्सुः श्रीमान्) हरि वं० आवहति प्रापयात आ-यह-अच् प्रापके त्रि. पातनिका गायामाह। वाचा (जो पूयणं तवसाआवहेज्जा)नापि तपसा पूजनं सत्का श्रावस्मियं च नितो, जं चायं तो निसीहियं कुणइ ॥ रमावहेत्न पूजनसत्कारनिमित्तं तपःकुर्यादित्यर्थःसूत्र.७० एवं इच्छंनाडं, गणिवरतुतिए निनणं ॥ आवहमाण-श्रावहमान- त्रि-आ-वह-शानच्-मागते-घाच. । आवाश्यको पूर्वोक्तशबाळ तां आवाश्यकी (नितो)निर्गच्छन् अवाब-भावाप-पु-या-वप्-आधारे वा घञ् वाच । प्रविशन श्त्यर्थः। नैषेधिकी करोति एतत् श्रावाश्यकी (नितो) आवावकहा-पावापकया-स्त्री० विकथाभेदे व्याख्या भत्तकहा निगच्छन् यो च(आयतो)आगच्छन् प्रविशन् श्त्यर्थः नैषेधिी शब्दे स्था॥ करोति एतत् प्रावश्यिको रूपवयमपि स्वरूपादिनेदभिन्नं इ- आवास-आवश्य न० आवश्यके व्य०११०॥ पामि कातुं हेगणिवर? युष्मदतिके निपुणं सूक्म एतत् ज्ञातु- आवास-पुं० श्रावसन्ति येषु ते प्रावासाः भ. १श.४ उ. मिगमीति क्रिया विशेषणं एवं शिष्येणोक्ते सत्याह आचा- प्रा-घस-आधारे-घम् आश्रये-स्था० वासस्थाने गृहादी वाच० जेसिं ते आवासा-येषां देवानां ते निधय आवासा श्रावस्सियं चनितो, जंचायतो निसीहियं कण । आश्रया इति स्था० ए ग. आवसंत्यस्मिन्नित्यावासः मनुवजणमेयं तु वुहा, अत्यो पूणहोइसो चेव ।। प्यादिलवे मनुष्यादिशरीरे च (अणिश्चमावासमुवेति जंतुणा आवश्यिकी निगच्छन् यां च प्रविशन्नषेधिी करोति पतद आवसंत्यस्मिन्नित्यावासो मनुष्यादिजवस्तच्चरीरं वा तमव्यंजनं शब्दरूपं हिधा किमुक्तं भवति आवश्यकीं नैषेधिकी नित्यं उपसामीप्येन यति गच्छति जंतवः प्राणिन इति बेति यं शब्द पव भिन्नमर्थः पुनर्भवत्यावश्यकीनैषेधिक्योः आचालानरका चासानरकावासशब्द । अथासुराद्यावास. स एव एकएव यस्मादवश्यकर्तव्ययोगक्रिया आवश्यकी । विषयमनिलाषं दर्शयति । सम । निषिद्धात्मनश्वारज्यः क्रिया नैषेधिकी नासाववश्यकर्त्तव्य केवइयाणं जंते असुरकुमारवासा प० गोयमा०श्मीसेम् व्यापारमुच्य वर्तते आह । यद्येव नेदोपन्यासः किमर्थः णं रयणप्पनाए पुढवीए असी उत्तरजोयणं सयसहस्स नच्यते गमनस्थिति क्रियाभेदात् आह । आवश्यकी निर्ग- बाहदाए उवरि एगंजोयणसहस्सं श्रोगाहेत्ता अट्टहवन्नित्युक्तं नत्र साधो किमवस्थान कटु यत आह । सरिंजोयणसहस्से एत्यणं रयणप्पनाए पुढवीए चनएगागस्स पसंतस्स, नहोंति इरियादयो गुणा होति। सम् िअसुरकुमारावास सयसहस्सा ५० तेणं जवणावाहिं गंतव्वमवस्सं, कारणमि आवस्सिया हो। वट्ठा अंतो चउरंसा अहो पोक्खर कपिआसंगण संएकमग्रमासंबनं यस्येत्यस्यावेकाग्रस्तस्य स च प्रशस्तानं बनोऽपि भवति तत आह । प्रशांतस्य क्रोधराहतस्य सतस्ति ठिया नकिम्मंतर विनन गंजीर खाय फलिहा अट्टामृतः किं न भवति शायः ईरणमीर्या गमनमित्यर्थः । इह सय चरिय दार गोउर कवाम तारेण पमिवार देस या कार्य कर्म ईशब्न गृह्यते । कारणे कार्योपचारात् जागा जंत मुसा नुसंढि सयग्घि परिवारिया अनका या पादिर्वेषांमात्मसंयमविराधनादीनां दोषाणां ते र्यादये, अमयाल कोहरइया अभ्यासकय वम माला मानदोन जति । तथा गुणाश्च स्वाध्यायध्यानादयो नवंति । प्राप्त तर्हि संयतस्य आगमनमेव श्रेय इत्यपवादमाह । नचाव श्य महिया गोसीस सरस रत्तचंदण दद्दरविष्म पंचंगुस्थाने खलूक्तगुणसंजवानगंतव्यमवश्यं नियोगतः कारणे वितझा कालागुरु पवर कुंदुरुक तुरुक्कमज्जंत धूवमघमन गुरुग्लानादिसंबंधिनियतस्तत्रागच्छतो दोषास्ततः कारणे ग गधु याजिरामा सुगंध वरगंधिया गंधवट्ट नूया अच्छा छत आवश्यकी भवति आह कारणेन गच्छतः किं सर्वस्यै वावश्यकी भवति उत नेति उच्यते नेतिकस्य तर्हि तफुच्यते। सोहा लोहा घग मग नीरया णिम्ममा वितिमिरा आवस्सिया न आवस्स, एहिं सव्वेहि जुत्तजोगिस्स । विशुका सप्पना समर्राया सउज्जोआ पासाईया दरिस मणवयणकायगुत्ति, दियस्स आवस्सिया होई॥ णिज्जा अनिरूवा पनिरूवा एघं जंजस्स कमातीतं तस्स आवश्यकी आवश्यक प्रतिक्रमणादिभिः सधैर्युक्ता योगि- जंजं गाहाहिं नणियं तहचव वाओ ॥ नो भवति शेषकालमपि निरतिचारस्य क्रिया स्थास्यति भा- टो० वृत्तप्राकारावृत्तनगरवत् अंतः समचतुरस्राणि तदवकावार्थः । तस्य च गुरुनियोगादिना प्रवृत्तिकासेऽपि(मण)श्त्या- शादेतस्य चतुरस्रत्वात् अधः पुष्करकर्णिकासंस्थानसंस्थितादिमनोषाकायायैछियैर्गुप्तस्य किमावश्यकी जवति । सूत्रे इंडि नि पुष्करकर्णिकापनमध्यन्नागः सचोलतसमचित्रबिकिनीनयशब्दस्य गावानंगभयाध्यवाहित उपन्यासः कार्यात् पृथार्ग- वतीति तथा उत्कीतरविपुलगम्भीरखातपरिखानि लत्कीर्ण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy