________________
(१९१) आवस्सिया अभिधानराजेन्द्रः।
प्रावस्सिया मोकमार्गाभिलाषोऽपि भवति । तथ्यवच्छेदार्थमाह । मोक्क- छन् साधुरावश्यकीति वदति उपाश्रयात् बर्हि निःसरणं चाय मार्गः सम्यक ज्ञानवर्शमचारित्ररूपस्तमुत्तरोत्तरविशशिरूपम श्यकी विना न स्यात् तेन आवश्यकीति प्रथमा सामाचारी जिलषितुं शीलमस्य स तस्य अयं चैवविधोऽपरिणतगुरूपदे ज्ञानाद्यासंबनेनोपाश्रयात् बहिरवश्यं गमने समुपस्थितेऽवशोऽपि स्यात्तनिरासार्थमाह । स्थितः कर्तव्यतया परिणतो श्यंकर्तव्यमिदमतोगच्छाम्यहमित्येवं गुरुं प्रतिनिवेदनाऽऽव गुरूपदेशो यस्यासौ स्थितगुरूपदेशस्तस्य किं यथायोग्यमुप- श्यकीति हृदयम् । अनु० । वृ०१ उ. । स्था० । प्रष० । दिशंतीत्याह । बाबखानयोरिवाहारं यथोपदिशंति भिषजोत
(गमणे आवस्सियं कुज्जा)उत्त० गमने स्वस्थानादन्यत्रगमने गम्यते, । श्दमुक्तं भवति। यथा आदौ बालस्य कोमलमधुरा
अप्रमत्तत्वेन अवश्यकर्तव्यव्यापार नवा श्रावश्यिकी तां प्राषदिक ग्लानस्य च पेयमुद्गयूषादिकं तत्कालोचितं उत्तरोत्त
झियी कुर्यात् यतोहि साधोर्गमनंनिष्प्रयोजनं नास्ति यदि रखनपुष्टयादिहेतुमाहारयोग्य भेषजं समुपदिशति तथेहापि
अवश्यं किंचित्कार्य समुत्पन्नं वर्तते तदैव साधुः स्वस्थानाभव्यादिविशेषण विशिष्टस्य जंतोरादाविदमेवावश्यकमुत्त
पुत्थितोस्ति इति भावः। रोत्तरगुणवृद्धि हेतुनूतयोग्यमुपदिशति तीर्थकरगणधरा इति
अथाऽवश्यकीस्वरूपमाह । आवश्यकस्य चादी शिष्यप्रदानाऽवसरे प्रतिपादिते तदनुयो
कजेणं गच्छतस्स, गुरुणिोएणमुत्तणीइए । गस्याऽसौ प्रतिपादित एव बष्टव्यस्तयोरेकत्वस्यानंतरमेवाख्यातत्वादिति गाथार्थः॥४॥
आवस्सियत्तिणेया, शुका अपत्थजोगाओ ॥ आह ननु यस्य नव्यादिविशेषणविशिष्टस्यादौ योग्यमिद
व्याख्या। कार्येण ज्ञानादिप्रयोजनेनानेन निष्कारणगमनमावश्यकं तस्मै योग्यमित्येतावन्मात्रमेव ज्ञात्वा तद्ददत्याचार्या
निषेध उक्तो गच्छतो वसतेर्निर्गच्छतः साधोः किंस्वच्चंदन आहो स्विदन्योऽपि तत्र कश्चिद्विधिरपेकणीय इति शिष्यवच- नेत्याह । गुरुनियोगेन गुर्वनुशया तत्रापि सूत्रनीत्यागमन्यायेन नमाशंक्यास्मिन्नेवानुयोगद्वारे तहान विधानादि किंचिल्लेशतः (श्यास) मित्यादिलकणेन किमित्याह । प्रासंगिकमभिधित्सुराह।
श्रावश्यिकी अवश्यकृत्यनिर्वृत्ता निर्गमक्रियात्सूचिका वाहकयपंचनमुक्कारस्स, दित्तिसामाझ्यायं विहिणा।
ति एवमुक्तन्यायेन शेयाऽवसेया किंचूतगुकाऽनवेद्याकुतश्त्याआवस्सयमायरिया, कमेण तो सेसयसुअंग ॥
ह । अन्वर्थयोगान् अनुगतशब्दार्थसंबंधान् अन्यश्चिाक्त पष प्र.
कारांतरेण पुनरशुकोत गाथार्थः ॥ व्याख्या । नव्यादिविशेषणविशिष्टस्याप शिष्यस्य कृत
कार्येण गवत इत्युक्तं किंपुनस्तदित्याह ॥ पंचनमस्कारस्य चतुर्थ्यर्थे षष्ठी कृतपंचनमस्काराय मंगला'
कज्जविप्माण दंसण, चरित्तजोगाणसाहगं जंतु। र्थमुच्चारितपंचनमस्कृतिमंगवायेत्यर्थः॥ सामायिकादिकमावासकं विधिना प्रशस्तव्यकेत्रकालभाव
जश्णो सेसमकज्जं, तत्थ आवस्सियासुका ॥ १५ ॥ रूपेण प्रशस्तदिगनिमुखव्यवस्थापनारूपेण च समयोक्तेन
व्याख्या । हापि शब्द : पुनरर्थः ततश्चावश्यिकी कार्येणगददत्याचार्या नपुन योग्यमित्येतावन्मात्रकमेव ज्ञात्वति नाव: छतोजवति कार्य पुननिदर्शनचारित्रयोगादित्रयगतव्यापा(तत उर्ध्वमस्मै किं न किंचित् ददतीत्याह) क्रमेण ततः शेष राणां साधकं हेतुचूतं भिकाटनादि यत् इह तादीत शेषोडश्य मप्याचारादिश्रुतं प्रयच्छति यावतश्रुतोदधेः पारमिति गाथार्थः
स्तुशब्दश्चैवकारार्थस्ततश्च तदेव नान्यत् कस्येत्याह । यतेः आवश्यकानुयोगप्रदानेऽप्ययमेव विधिरित्यावेदयितुमाह ।
साधो शेषं ज्ञानादिसाधनादन्यदकार्यमप्रयोजनमुमुकुत्वात्सा तेणेवयाणुओगं, कमेण तेणेव याहिगारोयं ॥
धोरिति किं वातश्त्याह नैव तत्र कानाद्यसाधनप्रयोजनेगच्चत
शति गम्यते भावश्यिकी पूर्वोक्तनिवचनासुद्धानिषान्कों जेणविणयहियत्या, यत्येरकप्पे कमो एसो ॥१॥
भावादिति गाथार्थः। चकारोऽपि शब्दार्थोजिन्नक्रमश्च । ततस्तेनैव पंचनमस्कार यद्यसौन शुद्धा तर्हि किंविधा सेत्याह ॥ करणादिना क्रमेणानुयोगमाप सूत्रध्याख्यानरूपं ददत्याचार्या वश्मेनं णिन्चिसयं, दोसायमुसत्तिएव विमेयं । इति वर्तते अनयोश्च सूत्रप्रदानक्रमानुयोगप्रदानक्रमयोर्मध्ये
कुसलहिं वयणाओ, वरेगेणंजओनणिय॥३॥ तेनैव प्रस्तुतगावाप्रक्रांतेनानुयोगप्रदानक्रमणायमस्मद भिमतो
व्याख्यावागेव वचनमेव वाङ्मासाविश्यिकीति प्रकृतंवाद ऽधिकारः अनुयोगस्यैवेह प्रस्तुतत्वादितिभावः । कुतः पुनरि
मात्रमित्यत्रावधारणार्थमात्रशब्दस्य व्यवच्छेद्यं यदाह निर्विषयं हानुयोगप्रदानक्रमेणैवाऽथिकारः इत्याह । येन कारणेन विनेय निर्गोचरमनर्थकमित्यर्थः किंफलंच तदित्याह दोषायर्कमबद्धन हितार्थ शिष्यवर्गस्योत्तरोत्तरगुणप्राप्तिमपेक्वेत्यर्थः । स्थविरा.
कणदृषणार्थ कस्मादवमित्याह मृषोत अनृतमिति कृत्वा प्रतीणां गच्छवासिनां साधूनां योऽसौ विकल्पःसामाचारविशेषस्त संचानृतस्य दोषार्थत्वमिति (पवत्ति) श्हानुस्वारस्याऽश्रवणं स्यैषोऽनंतरगाथावक्ष्यमाणअक्कणः क्रमः परिपाटीरूपस्तेन ग्दोषशात् एवमुक्तस्वरूपं विक्रय कातव्यं कुशसनिपुणैरन्या कारणेनाऽनुयोगप्रदानक्रमेणैवेहाधिकारोऽयमिति. विशे०॥ कानासकवावचननादागमाद्विवक्तितवचनस्यैव प्रस्तावनार्थआवस्सिया-आव श्यिकी-स्त्री० अवश्यं कर्तव्यमावश्यकम् | माह । व्यतिरेकेण प्रकृमाविपर्ययण यतोयस्माणितमुक्त सामातत्रभवाऽऽवश्यिकी अनुग अवश्यकर्तन्ययोगैर्निष्पन्नाऽऽवश्य- यिकनियुक्ताविति गाथार्थः ॥ की स्था. ग. १० । अवश्यं कर्तव्यैश्चरणकरणयोगनिर्वृत्ताऽऽ यदुक्तं तदाह ॥ बश्यकी जीत. । आव. ३ अ. | अप्रमत्तत्वेनावश्यकर्तव्यज्या आवस्सियान आवस्स, एहिं सबेजुत्तं जोगस्स।। पारे भवाऽऽवश्यकी उत्त०१६अ.प्रावश्यकेषु अप्रमत्ततया एयस्सेसो उचिओ,श्यरस्स णचेवणत्तिात्त । ऽवश्यकर्त्तव्यव्यापारेषु सत्सु भवाऽऽवश्यिकी ग०५ भ. व्याख्या । आवश्यिकी तु प्रागुक्तनिर्षचना तु पुनः शम्दार्थः सामाचारीभेदे, (पढमा भावस्सिया नाम) सत्त. १६ भ. । आवश्यकैः प्रतिक्रमणादिभिः सर्व समस्तैर्युक्तयोगस्य संयुप्रथमा सामाचारी आवश्यकी नाम्नी यतः उपाश्रयात् निर्ग-I क्तकायादिचेष्टस्य गुमानघतीति शेषः । सदिदंव्यतिरेकभणितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org