________________
(४९.) श्रावस्सयाणुओग. अभिधानराजेन्छः।
आवस्सयाणुप्रोग. प्रवचननमस्कारं च कुर्वनिः पूज्यैः सिद्धांततत्वावगमरसाऽनु- षामुपक्रमादिघाराणां नेदनिरुक्तक्रमप्रयोजनानीन्येवं षष्ठीतत्पुजितहृदयत्वादात्मनःप्रवचनभक्त्यतिशय प्रख्यापितो जवति रुषसमासाविधेयः। चः समुच्चये वाच्यानीति यथायोगमर्थतः इत्यनमितिविस्तरेण । मंगझादिविचारविषयह्याकेपपरिहारा- सर्वच योजितमेवेति द्वारगाथासंकेपार्थः ॥ २॥विस्तरार्थतु दिकमिहव ग्रंथकारोऽपि संक्तपेण वक्ष्यतीति तदेवमियं गाथा भाग्यकार एव दिदर्शयिषुर्यथाद्देशं निर्देश इति कृत्वा प्रेकालतां सर्वोऽपि चायं ग्रंथो महामतिभिः पूर्वसूरिभिर्गभीरवाक्यप्र
प्रवृत्यर्थमावश्यकानुयोगफलप्रतिपादितां तावनाथामाह। बंधैः व्युत्पन्नभणितिप्रकारेण व्याख्यातः तच्च व्याख्यान
नाणकिरियाहिं मुक्खो, तम्मयमावस्मयं जोतेणं । मित्थं युक्तमपि गौरत्वं पांगरोगन्यायेन मतिमांद्यात्सांप्रतकाली
तन्वक्खाणारंजो, कारणोकज्जसिफित्ति ॥ नशिष्याणां न तथाविधार्थावगमहे तुतां प्रातपद्यत इत्याकबस्य मंदमतिनापि मया तेषां मंदतरमतीनां शिष्याणां अर्थावगमनि
व्याण्या।झानं च सम्यगऽवबोधरूपं क्रियाच तत्पूर्वकसावद्यामित्तममुना ऋजुभणितिप्रकारेणेयं गाथा व्याख्याता । सर्वोपि
ऽवद्ययोगनिवृतिप्रवृतिरूपा ज्ञानक्रिये ताज्यां तावन्मोक्कोऽशे
षकर्ममक्षकलंकाभावरूपःसाध्यत शत सर्वेषामपि शिष्टानां प्रच ग्रंथोऽयमनेनोल्लेखेन व्याख्यास्यत इति प्रतिपत्तव्यं । न च वक्तव्यं येषां महामतिपूर्वपुरुषवचनैरवबोधो न संपटते तेषां
माणसिद्धमेव दर्शनस्य ज्ञान एवांतर्निहितत्वादिति । याद नाम
कानक्रियान्यां मोकस्तावश्यकानुयोगस्य किमायातं येन फ मंदबुझेजवतो वचनेन कुतोऽयंसंपत्स्यते इति यतोजायत एव
लवत्तया प्रेक्कावतां तत्र प्रवृत्तिः स्यादित्याह तन्मयमावश्यक समानशीबवचनैः समानशीबानामर्थप्रतिपत्तिर्यदाह ।।
ताज्यां कानक्रियाज्यां निर्वृत्तंतन्मयं ज्ञानक्रियास्वरूपमावश्यक गामिस्बुयाण गामिल्खु, एहिं मिच्ाण हुति मिच्छेहिं ।
तत्कारणत्वादिति जावः । यथा वायुझिकारणत्वेनोपचारासम्म पमिवत्ती ओ, अत्यस्स नविबुहनणिएहिं ।। लाके घृतमायुरुच्यते नरवादकं वा पादरोगकारणत्वात्तथैवा नियलामायेनणंति, समाणसीमि अपमिवत्त।। भिधीयते एवंप्रस्तुतानुयोगविषयीकृतं सामायिकादिषमभ्यय
नसूत्रात्मकमावश्यकमाप सम्यग्ज्ञानक्रियाकारणत्वात्स्वरूप जाय मंदस्स वि, न नण विविह सक्कयपबंधेहिं ।
मेव तदध्ययनश्रवणचिंतनतदुक्ताचरणप्रवृत्तानामवश्यं सम्यग्श्त्यसंबहुभाषितेनेति गाथार्थः। आवश्यकानुयोगोऽत्राऽभि
झानक्रियाप्राप्तेस्तस्मादुक्तन्यायनशानक्रियात्मकं यतूआवश्यकधास्यत इत्युक्तं किंपुनरस्य फलादिकं यदवगम्य वयं तच्छ्व
मतस्तस्यावश्यकस्य व्याख्यानं अनयोगस्तद्वयाख्यानं तस्यारं णादी प्रवर्तामह इति प्रेक्कावचिष्यवचनमाशंक्यावश्यकानु नप्रेक्कावता क्रियमाणोनविरुध्यते। आवश्यकात्सम्यानक्रियोगस्य फसादीन्यन्निधित्सुस्तत्संग्रहपरां घारगाथामाह ।। याप्राप्तिधारेण मोक्कलकणफसिके ।नान्वित्यंतह्यावश्यकात्सतस्सफाजोगमंगल, समुदायत्था तहेवदाराई।
म्यग्ज्ञानक्रियाप्राप्तिस्तान्यां च मोक्कलकणफलसिफिरित्येव तब्यनिरुतकम, पओ यणाई चवचाई ।।
मावश्यकस्यैव पारंपर्येणमोकात्मकं फलं स्यात् नपुनस्यदनु व्याख्या ।तस्येत्यावश्यकानुयोगस्य प्रेक्कावतांप्रवृत्तिनिमित्तं
योगस्य फलचिंता त्वस्यवेह प्रस्तुतेतिचेत्सत्यं कित्वावश्यक फलं मोकप्राप्तिवकणं तावदत्रग्रंथेवक्तव्यं ततोऽस्यप्रयोगःशि
व्याख्येयं तद्व्याख्यानं चानुयोगो व्याख्यानेचव्याख्येयगत एव
सर्वोऽभिप्रायः प्रकटीक्रियतेऽतोव्याख्येयस्ययत्फलं व्याख्या प्यप्रदाने संबंधोऽवसरः प्रस्तावो वाच्यः । आवश्यकानुयोगच क्रियमाणे किं मंगलमित्येतदाप निरूपणीयं सामायिकाद्यध्यय.
नस्य तत्सुतरामवसेयं तयोरेकाऽभिप्रायत्वात् तस्मात् मोकल
कणं फलमनिवाञ्चता आवश्यकानुयोगेऽवश्यं प्रवर्तितव्यमेव नानां ( सावज्जजोगविर ओ, कित्तणगुणवओ अपमिवत्ती)
ततोऽपिज्ञानक्रियाप्राप्ते स्ताज्यां च मोकफबसिद्धिरिति । त्यादिगाथया समुदायार्थश्च सावद्ययोगविरत्यादिकोऽभिधानीयः । फलं च योगश्च मंगलं च समुदायार्थश्चेति समासः
यदि नामावश्यकानुयोगतो ज्ञानक्रियावाऽप्तिस्तायां च मो
क्वसिकिस्तथापि किमितितत्र प्रवृर्तितव्यं न पुनर्यत्र कुत्रचित्ष( तहेवदारांइति) तथा काराणि चोपक्रमनिकेपादीनि कथनीयानि तेषांटाराणां भेदोवक्तव्यः तद्यथा आनुपूर्वी नामप्रमा
ष्ठि तंत्रादावित्याह । कारणात्कार्यसिद्धिर्नाकारणादिति कृत्वा णवक्तव्यतार्थाधिकारसमवतारभेदादुपक्रमः पोढा । ओघनि
कारणे हि सुविवेचितेप्रवर्त्तमानाः प्रेक्कावंतः समीहितमप्रति प्पन्ननामनिष्पन्नसूत्रासापकनिष्पन्नभेदान्निपत्रिधा । सूत्रनि
हतं कार्यमासादयंति नाकारणे अन्यथा तृणादपि हिरण्यमयुक्तिभेदादनुगमोकिंधा नगमादिभेदान्नयाःसप्तविधा इत्यादि।
णिमाक्तिकावाप्तेः सर्घविश्वमदरिषं स्यात्कारणं च पारंपर्यउपक्रमणमुपक्रमो निवेपणं निकेप इत्यादि निरुक्तं च शब्द- णावश्यकानुयोग एव मोकस्य न षष्ठि तंत्रादिकं ज्ञानक्रियाजव्युत्पत्तिरूपं भणनीयं तथा (कमत्ति) तेषामुपक्रमादि धारा- ननधारण तस्य मोकसंसाधकत्वादितरस्य तु पारपर्यणापिपांप्रथममुपक्रम एव ततो यथाक्रमं निकेपादय एवेत्येवंरूपो तदसाधकत्वादिति गावार्थः। योऽसानियताक्रमः सयुक्तयाभिधानतोनिर्देष्टथ्यो युक्तिं चात्रैव उक्त फलद्वारमधुना योगद्वारमनिधित्सुराह । वत्यति । तद्यथा नानुपकांतं निक्तिप्यतेना निक्किप्तमनुगम्यत जव्वस्स मोक्खमग्गाहि,लासिणो विअगुरूवएसस्स । इत्यादि तथापक्रमादिकाराणां एवं प्रयोजन शास्त्रोपकाररूपं
आइए जोगामिणं, वालगिमाणस्स वाहारं ॥ नगररष्टांतेन वाच्यं । यथा सप्राकारं महानगरं किमप्यतधार लोकस्य नाश्रयणीयं भवत्येकादिधारोपतमपि पुखनिर्गमप्र
व्याख्या । यदादा प्रतिज्ञातं शिष्यप्रदानेऽस्य योग्योऽवसरो वेशं जायते चतुर्भारोपेतं तु सर्वजनाभिगमनीयं सुखनिर्गम
वाच्यति । तत्राह । समस्तद्वादशांगाऽध्ययनकालस्यादौ प्रथप्रवेश च संपद्यते। एवं शास्त्रमप्युपक्रमादिचतुर्धारयुक्तं सुबोधं
ममिदं षाविधमावश्यक योग्यमुपदिशंति मुनयः शेषसमग्रभुत सुखचितनधारणादिसंपन्नं भवतीत्येवमुपक्रमादि हाराणां
प्रदानकायस्यादौ प्रथममेवावश्यकप्रदानस्थाऽवसरशतिनावः सुखावबोधादिरूपः शास्त्रोपकारः प्रयोजन महवयत शति कस्य पुनरिदमावश्यकं योग्यमादिशंति मुनयःश्त्याह। भव्य भावः भेदश्च निरुक्तंच क्रमश्च प्रयोजनं चति इंद्वंकृत्वा पश्चात्ते । स्यमक्तिगमनयोग्यस्य जतोः सच कश्चिद्दरजव्योऽसंजात.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org