________________
(२७) भाउक्काय अभिधानराजेन्द्रः।
प्राउकाय पौरुष्या तत्परिणमति । मध्यमभावा चेत्तर्हि द्वाभ्यां पौ- ची' त्यादि, किञ्चित् स्वकायशा नादयं तडागस्य । किरुषीभ्यां, स्तोका चत्तर्हि तिसृभिः पौरुषीभिरिति ।
श्चित्परकायशस्त्रं मृत्तिकास्नेहकरादि । किंचिचोभयम्-उदइह तावद् व्युत्क्रान्तयोनिकनाकायनेदं प्रयोजनमित्युक्तम् , | कमिश्रा मृत्तिकादकस्य । प्राचा० १ श्रु०१ अ० ३ उ० । मनस्तदेव दर्शयति
सत्थं चेत्थं अणुवीइपासा पुढो सत्थं पवेइयं । (सूत्र-२५) परिसेयपियणहत्था-इधोवणं चीरधोयणं चेव ।
शस्यन्ते-हिंस्यन्ते अनेन प्राणिन इति शस्त्रं तव्योत्सेचनगाआयमणभाणधुवणं, एमाइपोयणं बहुहा ॥ २३ ॥
लनोपकरणधावनादि स्वकायादि च वर्माद्यापत्तयो वा पूर्वीपरिषको-दुष्टवणादेरुत्थितस्योपरि पानीयेन सेचनम् । वस्थाविलक्षणाः शस्त्रम् । तथा हि-अग्निपुद्गलानुगतत्वादीपानम्-तृउपनादाय जलस्याभ्यवहरणम् । हस्तादिधावनं- | षत्पिङ्गलं जलं भवत्युष्णं गन्धतोऽपि धूमगन्धि रसतो चिरकरचरणप्रभृतिशरीरावयवानां कारणमुद्दिश्य प्रक्षालनम् , सं , स्पर्शत उष्णम् । तच्चोद्भतत्रिदण्डमेवंविधावस्थं यदिचीवरधावन-वस्त्रप्रक्षालनम् । अस्य भिन्नविभक्निनिर्देशो न | ततः कल्पते , नान्यथा । तथा कचवरकरीषगोमूत्रापादीन्ध. सदैव साधुनोपधिप्रक्षालनं कर्तव्यमिति प्रदर्शनार्थः । श्रा- नसम्बन्धात् स्तोकं स्तोकमध्यबहुभेदात् , स्तोकं स्तोचमनम्-पुरीपोत्सर्गानन्तरं शौचकरणम् , 'भाणधुवणं' ति- कं प्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या । एवमेतत्त्रिपात्रकाविभाजनप्रक्षालनम् । एवमादिकमादिशब्दात्-ग्लान- विध शस्त्रं चशब्दोऽवधारणार्थः । अन्यतमशस्त्रसम्पर्कविकार्यादिपरिग्रहः । श्रचित्तेनाप्कायन प्रयोजनं बहुधा-बहु- ध्वस्तमेव प्राद्य, नान्यथेति । 'एत्थं' ति-एतस्मिन्नकाय प्रकारं द्रष्टव्यम् । पिं० । ओघ० । ध०।
प्रस्तुते अनुविचिन्त्य-विचार्य-इदमस्य शस्त्रमित्येवं ग्राह्य(४) तीवोदकस्याचित्तत्वम्
म् । पश्येत्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं " तिव्वोदगस्स गहणं, कह भायणेसु असुइपडिसेहो। शस्त्रमकायस्यास्तीति प्रतिपादितम् , एतदेव दर्शयतिगिहिभायखसु गहणं, ठिअवासे मीसग छारो॥१॥" 'पुढो सत्थं पवेदितं' पृथग्विभिन्नमुत्सेचनादिकं शस्त्रं प्रवेदि. (अस्या गाथाया व्याख्या' अचित्त ' शब्दे प्रथमभागे तम्-श्राख्यातं भगवता, पाठान्तरं वा-'पुढोऽपासं पवेदितं' गता) ध०२०। तत्र योऽचित्तोऽकायस्तनोपयोगविधिः एवं पृथग्विभिन्नं लक्षणेन शस्त्रेण परिणामितमुदकग्रहणमपाशं साधूनां, नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः, किं स्वभा- संपवेदितम्-पाख्यातं भगवता, अपाश:-श्रबन्धनं शस्त्रवाद, आहोस्विच्छस्त्रसम्बन्धात् , उभयथापीति । तत्र यः परिणामितोदकग्रहणमबन्धनमाण्यातमिति यावदेवं तास्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्बन्धात्तमचित्तं जा- वत्साधूनां सचित्तमिश्रापकायपरित्यागेनाचित्तपयसा परिनाना अपि कवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते भोगः प्रतिपादितः । श्राचा० १ श्रु०१०३ उ० । अनवस्थाप्रसङ्गभीरुतया । यतोऽनुश्रूयते भगवता किल श्री
(६) सचित्ताप्कायपरिभोगविचारः। वर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटल
इच्छिज्जइ जत्थ सया, बीयपएणाऽवि फासुयं उदयं । प्रसादिरहितो महाहदो व्यपगताशेषजलजन्तुकोऽचित्तवा
आगमविहिणा निउणं, गोयम गच्छं तयं भणियं ॥७८।। रिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजने । तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुशा चाऽनवस्था
इष्यते-वाञ्छयते यत्र गण सदा-नित्यम् उत्सर्गपदापक्षया दोषसंरक्षणाय भगवता न कृतेति श्रुतज्ञानप्रामाण्यशाप
द्वितीयपदम-अपवादपदं तेनापि किं पुनरुत्सर्गपदेनेत्यपि नार्थश्च । तथाहि-सामान्यर्थतनानी बाह्यन्धमसम्पर्कादु
शब्दार्थः । प्रगता असवः-प्राणा यस्मात्तत्प्रासुकं, किम् ? षितस्वरूपमेवाचित्तमिति व्यवहरति, जलं, न पुनर्निरि- उदकं-जलं तश्च उत्कालत्रयोत्कलनादिप्रकारेण प्रासुकीन्धनमेवेति । अतो यद्-बाह्यशनसम्पर्कात्परिणामान्तरापन्नं स्यात् । न तु तनमात्रम् । यत उक्तं दशवैकालिकवर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते । प्राचा०१ श्रु० "गिहिणो वेयावडियं , जायाजीववत्तिया ! १०३ उ० २४ सूत्रटी ।
तत्तानिवुडभोइत्तं , आउरस्सरणाणि य ॥१॥" (५) किम्पुनस्तच्छस्त्रमित्यत श्राह
तप्तानिवृतभोजित्वं-तप्तं च तदनिवृतं चात्रिदण्डोद्धृतं च । उस्सिचणगालणधो-यणे य उवकरणकोसभंडे य ।।
'उदकमि' ति विशेषणान्यथानुपपत्त्या गम्यते , तदो
जित्वं, मिथसचित्तोदकभोजित्वमित्यर्थः। आगमविधिनाबायर आउक्काए, एवं तु समासो सत्थं ।। ११३ ॥
सिद्धान्तोक्नप्रकारेण निपुण यथा स्यात्तथा हे गौतम! स. किंची सकायसत्थं , किंची परकायतदुभयं किंची।
गच्छो भणितः । ग० २ अधि० । एयं तु दव्वसत्थं , भावे य असंजमो सत्यं ।।११४ ॥ सचित्तस्य तु विन्दुमात्रस्यापि परिभोगो न कल्पतेउस्सिचणे' त्यादि, शस्त्रं द्रव्यभावभेदात् द्विधा । द्रव्यश
जत्थ य बाहिरपाणि, विंदमित्तं पि गिम्हमाईस। स्त्रमपि समास-विभागभेदात् द्विधैव । तत्र समासतो द्रव्य
तिएहासोसियपाणा, मरणे वि मुनी न गिएहति ॥७७।। शस्त्रमिदमूर्यसेचनम् उत्सेचनं-कूपादेः कोशादिनाक्षपण- हे गीतम! यत्र-गच्छ बाह्यपानीयबिन्दुमात्रमपि-समित्यर्थः । गालन-घनमसृण्वस्त्रान्तेिन । धावनं-वस्त्रायुप- चित्तजललेशमात्रमपि ग्रीष्मादिषु कालेषु तृष्णया-द्विती. करणचर्मकोशघटादिभाण्डकविषयम् , एवमादिकं यादरा- यपरीषहेण शापिता-ग्लानिं प्रापिताः प्राणा-इन्द्रियादयोकाय । एतत्पूर्वोक्तं समासतः-सामान्येन शस्त्रम् , तुशब्दो | येषां ते तृष्णाशोषितप्राणाः मरणान्तेऽपि मुनयः-साधवो विभागापेक्षया विशेपणार्थः॥११॥ विभागतस्विदम्-'किं न गृहन्ति तुल्लकवत् । तथाहि-"उज्जणी नयरी । तत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org