________________
(२८) भाउकाय अभिधानराजेन्द्रः।
भाउकाय धणमित्तो नाम वाणियो। तस्स पुनो धणसम्मा ना- | पादयन्ति , किमर्थमित्याह-सात-सुखं तदात्मानोऽन्वेषयम । सो धणमित्तो पुत्तेण सह पवाओ। अमया य ते न्तः-प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवससाह विहरंता मझरहसमये एलगच्छ (स्थ) पुरपहे पडिया। स्थायिरम्ययोबनदध्मातचेतसः सन्तः सद्विवेकरहितासो वि खुनी तिसाए अभिभूओ सणिअं सरिणअं स्तथा विवेकिजनसंसर्गविकलाः परस्य- अबांदर्जन्तुगपह, सोऽयि से खतो सिणेहाणुरागण पच्छा उ एड । णस्य दुःस्त्रम्-सातलक्षणं तत् उदीरयन्ति: सातवेदनीयमसाहुणो वि पुरी वक्रांति । अतंरा य नई समावडिया त्पादयन्तीत्यर्थः। प्राचा० १७०१०३ उ०। खंतपण भणिय-एहि पुस्ता ! पियसु पाणियं नित्थर
(८) अकायसमारम्भव्यावृत्तस्यैव मुनित्वम्सु पावई, पच्छा पालाइजासि , सो न इच्छति । खेतो
से बेमि जहा अणगारे उज्जुकडे नियागपडिबएणे नई उत्तिन्नो , चिंतेह-श्रो सरामि मणागं जायेस खुड़गो पाणिय पिया । मा ममासंकाए न पाही। एगते पङि
अमायं कुबमाणे विणाहिए। (सूत्र-१८) च्छा जाब खुडो पत्तो नई दहव्ययाए सत्तसारयाए ण
स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णा:पीयं । अंग भणति-प्राइवाहियो हंत पियामि पाणियं प
नगारव्यपंदशभाग् भवति तदहं ब्रवीमि । अपिः समुपये, च्छा गुरुमूले पायच्छितं पडियन्जिस्सामि ति उक्खि सो
स यथा चानगारो न भवति तथा च ब्रवीमि 'अणगाराजलंजली । अह से चिंता जाया । कहमेए हलहलए
मो सि एगे पयवमाणे ' त्यादि, नति, न विद्यते अगारंजीवे पियाणि , जो
गृहमेषामित्यनगारा इह च ययादिशब्दव्युवासेनानगार
शब्दोपादाननतदाचष्टे-गृहपरित्यागः प्रधानं मुनित्वकारणं, "एकम्मि उदगविंदुम्मि , जे जीवा जिणवरेहि पसत्ता। ते पारेषयमिता , जंबुद्दीवे न माएज्जा ॥१॥
तदाश्रयत्वासावद्यानुष्ठानस्थ, निरवद्यानुष्ठायी च मुनि
रिति दर्शयति-'उज्जुकर्ड' त्ति-ऋजुः-अकुटिलः संयमो-तुजन्य जलं तत्थ सणं, जत्थ वर्ण तत्थ निच्छी तऊ।
प्रणिहितमनोवाकायनिरोधः सर्वसत्त्वसंरक्षणप्रवृत्तवाहतेऊबाउसहगो, तसा य पच्चक्खया चेव ॥२॥
यैकरूपः-सर्वत्राकुटिलगतिरिति यावत् । यदि वा-मोक्षस्थाता इंतूण परपा-ण य अप्पाणं जो करइ सप्पाणं ।
नगमन श्रेणिप्रतिपत्तिः सर्घसंचारसंयमात् । कारणे काअप्पाणं दिवसाण, करण नासेड अप्पाणं" ॥३॥
योपचारं कृत्या संयम एव सप्तदशप्रकार ऋजुस्तं करोतीति (ग) एवं भावतेण अइसंविग्गेण न पीयं उत्तिन्नो नई
ऋजुकृत् ; ऋजुकारीत्यर्थः । श्रनन चेदमुक्तं भवति-अशषश्रासार छिनाए नमोकारं झायतो सुहपरिणामो काल- संयमानुष्ठायी सम्पूर्णानगार एवंविधचेहरभवतीति दर्शगो दवेसु उययो । अहिपउत्तो .जाव खुडगसरीरं यति-नियागपडियने 'त्ति-यजनं यागः नियतो निश्चितो पासह हिमणुपविट्ठा खतमणुगच्छद खंती चि पइत्ति प- वा यागा नियागो मोक्षमार्गः, साताऽर्थत्वाद्धातोः सभ्यस्थिी । पच्छा देवेण अणुकंपाए साहूणं गोकुलाणि बि
ग्ज्ञानदर्शनचारित्रात्मतया गतं सातमिति । तं नियाग सउब्धियाणि । साह वि तासु वहगासु तकाईणि गिराईति म्यग्दर्शनशानचारित्रात्मकं मोक्षमार्गप्रतिपनो नियागप्रतिवया परंपरपण जरणवयं पत्ता । पच्छिमाए वड्याए देवेण पन्नः। पाठान्तरं बा-" निकायप्रतिपत्रो " निर्गतः काय विटिया पम्हुसाविया जाणावणनिमित्तं, एगो य साहू नि- औदारिकादिर्यस्माद्यस्मिन्वा सति स निकायो मोक्षः तं यत्तो तयवस्थं पेच्छह विटियं नऽस्थिवड्या, आगंतूण समा- प्रतिपन्नो निकायप्रतिपन्नस्तत्कारणस्य सम्यग्दर्शनादेः स्वहियं तेण, पच्छा नाय तेहिं सा दिव्यं ति । इत्थंतर देघेण शक्त्यानुष्ठानात् स्वशक्त्यानुष्ठानं वा मायायिनो भवतीति साहु वंदिया, तो न वंदिओ। तेहिं पुच्छिो किमेयं न बंद
दर्शयति-'अमायं कुब्बमाण' त्ति-माया-सर्वत्र स्ववीर्यसि। तो सब्बं परिकहेर नियबाइबरं, भणइ य-अहं एएण निगूहनम् , न माया अमाया तां कुर्वाणोऽनिगृहितबलबीर्यः परिचसो बयलोवेण दोग्गइभायणं को आसि तुममेयं संयमानुष्ठान पराक्रममाणोऽनगारो व्याल्यात इति, अनेन पियाहिं जंपतेण जहतं पाणियं पियंतो तो संसारं भमं- तज्जातीयोपादानादशेषकायापगमोऽपि द्रष्टव्य इति । तो , देयो पडिगउ" ति। हे गौतम ! स गच्छो झय | उक्तंञ्च-"सोही य उज्जुपभूयस्स, धम्मो सुद्धस्स चिट्ठ"त्ति। इति शेषः । गाथाछन्दः । ग०२ अधि०।
तंदवमसावुद्धृतसकलमायावल्ली(७) अप्कायपरिभोगकारणानि यथा
वियतानः कि कुर्यादित्याहएहाणे पियणे तह धो-यणे य भत्तकरण य सेए य । जाए सद्धाए निक्खंतो तमेव अणुपालिजा विजहित्तु पाउस्स उ परिभोगी, गमणागमणे य जीवाणं ॥११॥ विसोत्तियं (पाठान्तरे)-पुव्वसंजोयं । ( सूत्र-१६) मान-पान-धावन-भक्त-करणसेकयानपात्रोडुपगमनाग- 'जाए सद्धाए' इत्यादि. यया श्रद्धया प्रवर्द्धमानानुष्ठानमनादिरुपभोगः। एतत्परिभोगाभिलाषिणो जीवा एतानि | करणरूपया निष्कान्तः प्रव्रज्यां गृहीतवाँस्तामेव श्रखामश्राकारणान्युद्दिश्या एकायवधे प्रवर्तन्त इति दर्शयति
न्तो यावज्जीवमनुपालयेद् रक्षदित्यर्थः । प्रव्रज्याकाले च एएहि कारणेहिं , हिंसंति उकाइए जीवे ।
प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चाशु संयमधणी
प्रपन्ना वर्द्धमानपरिणामा वा हीयमानपरिणामो वा अवसायं गयेसमाणा , परस्स दुक्खं उदीरेंति ॥ ११२॥
स्थितपरिणामो बेति, तत्र वृद्धिकालो हानिकालो वा सएभिः-स्नानागाहनादिकैः कारणैरुपस्थितर्विषयविषमो- मयाद्युत्कर्षेणान्त हर्तिकः, नाऽतः परं संक्लेशविशुद्धयछे हितात्मानो निष्करुणा अप्कायिकान् जीवान् हिंसन्ति-व्या- भवतः । उक्तं च "नान्तर्मुहकाल-मतिवृत्य शक्यं हि जग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org