________________
(२६) प्राउकाय अभिधानराजेन्द्रः।
प्राउकाय प्वपि दृष्टा इत्यनेकान्तिकता, नैतदेवं यदत्र छद्यत्वादिहेतु-|
(३) सचित्ताऽचित्तमिश्रविवेकःत्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहागनुगति, न तथा पर- आउकाओ तिविहो, सच्चित्तो मीसओ य अञ्चित्तो। माणयोऽतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः । यदि वा
सच्चित्तो पुण दुविहो, निच्छय ववहारो चेव ॥१६॥ नेवासौ विपक्षः सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपग
अकायस्त्रिविधः, तद्यथा-सचित्तो, मिश्रः, अचित्तश्च । मात् , जीवसहितासहितत्वं तु विशेषः, उक्तश्च-" तणवा
तत्र सचित्ता द्विधा-निश्चयतो , व्यवहारतश्च । णब्भातिविगार-मुत्तजाइत्तउरिणलं ता उ । सस्थासत्थह
एतदेव सचित्तस्य निश्चयव्यवहाराभ्यांद्वैविध्यमुपदर्शयतियाश्रो, निजीवसजीवरूवाश्रो ॥१॥" एवं शरीरत्वे सिद्धे सति प्रमाणम् । सचेतना हिमादयः, क्वचित् अप्कायत्वा
घणउदही घणवलया, करगसमुद्दद्दहाण बहुमज्झे। दिनरोदकयत् इति । तथा सचेतना आपः, क्वचित् खात- अह निच्छयसच्चित्तो. ववहारनयस्स अवडाई ॥१७॥ भूमिस्वभाविकसम्भवत्वाद्द१रवत् । अथवा-सचेतना अन्त- घनादधया-नरकपृथ्वीनामाधारभूताः कठिनतोयाः समुरिक्षाद्भवा आपः; स्वाभाविकव्योमसंभूतसंपातित्वात्मत्स्य- द्राः , घनवलयास्तासामेव नरकपृथिवीनां पार्श्ववर्तिवृत्तावत् , अत पंत पवंविधलक्षणभाक्त्वाज्जीबा भवन्त्यप्कायाः। कारतोयांः य च 'करका' घनोपलास्तथा समुद्रइदाना-लमाचा०१ श्रु०१० ३ उ०।
वणादिसमुद्र पनादिइदानां बहुमध्यभागेऽकायाः 'श्रह' त्तिभौमाऽप्कायः
एष सर्वोऽपि अप्कायो निश्चयसचित्तः-एकान्तसचित्तः, शभूमिक्खयसाभाविय--संभवो दद्दुरो व्व जलमुत्तं ।
षस्तु अवटाऽऽदिः-अवटवापतिडागादिस्थः । इह अवटादि
स्थाऽवटादिशब्देन उक्नस्तात्थ्येन तापदेशप्रवृत्तेः यथा मश्चा: अहवा मच्छो व्य सभा--बवोमसंभृयपायाओ ।।१७५७।।
क्रोशन्तीत्यादौ, तत्रावटः-कूपस्तदादिगतोऽप्कायो व्यवहारविश । ( अस्या गाथायाः व्याख्यानं । सचेयण ' शब्दे
नयस्य व्यवहारनयमतन सचित्तः । उक्तः सचित्ताऽकायः । सप्तमे भागे करिष्यते) भौमं जलं सचित्तं, भूमिखाते स्वा
सम्प्रति मिश्रमाहभाविकसंभवात् , दर्दुरवदिति प्रयोगः। यथा-दर्दुरस्य भूमिखनन स्वाभाविकः संभवो जायते, तथा जलस्यापि भू
उसिणोदगमणुवत्ते , दंडे वासे य पडियमत्तम्मि । मिखाते स्वाभाविकसंभव इति । अथवा-सात्मकमन्तरिक्षो
मोत्तूणाऽऽदेसतिगं, चाउलउदगं बहुपसन्नं ॥ १८ ॥ दकं, स्वभावतो व्योमसंभूतस्य पातान्मत्स्यवत् , यथा म- अनुत्ते दण्ड, अत्र च जातावेकवचनं, ततोऽयमर्थः-अनुत्स्यस्य स्वभावेन व्योनि संभूतस्य पातो दृश्यते तथा:- दृत्तषु त्रिषु दण्डषु उत्कालेषु यदुष्णोदकं तन्मिश्रमिति प्रस्तान्तरिक्षजलस्यापि, इति सिद्धं जीवत्वं जलस्य । ध० ३ वादवगम्यते, तथा हि-प्रथमे दण्ड जायमान कश्चित्परिणमति अधि० ३८ श्लोक । सूत्र।
कश्चिन्नेति मिश्रः, द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठआउक्काइया, (दश०) आऊ चित्तमंतमक्खाया अणे
ते , तृतीये तु सर्वोऽप्यचित्तो भवति। ततोऽनुत्तेष त्रिषु
दण्डषु उष्णोदकं मिश्रमव सम्भवति । तथा वर्षे-वृष्ठौ पतितगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं । (सूत्र-१+)
मात्रं यज्जलं ग्रामनगरादिषु प्रभूततिर्यग्मनुष्यप्रचारसंभविदश०४ अ०।
षु भूमौ वर्तते तद्यावन्नाद्याप्यचित्तीभवति तावन्मिश्रमवकललंऽडरसादीया, जह जीवा तहेव आउ जीवाऽवि गन्तव्यम् । ग्रामनगरादिभ्योऽपि बहिस्ताद्यदि स्तोकं मेघ।। ७५+॥
जलं निपतति तदानीं तदपि पतितमात्र मिश्रमवसेयम् । पृयथा कललं गर्भप्रथमाऽवस्थारूपम् अण्डरसः इत्येवमादयो
थिवीकायसम्पर्कतस्तस्य परिणममानत्वात् यदाप्यतिप्रभूनं जीवा अपि प्रतिपत्तव्याः, प्रयोगः प्रकायिका जीवा अनु
जल मेघो वर्षति तदाऽपि प्रथमतो निपतत् पृथिवीकायसंपर्कपहतत्वे सति द्रवत्वात् कललाण्डरसादिवद् । व्य०१० उ०।
तः परिणममानं मिश्रं, शेषं तु पश्वान्निपतत्सचित्तमिति, त.
था-मुक्त्वा -परिहत्य आदेशत्रिक-मतत्रिकं तदुक्का मिश्रतान इहं च खलु भो अणगाराणं उदयजीवा वियाहिया
ग्राह्यति भावार्थः । चाउलोदकम्-तण्डुलोदकम् अबहुप्रसन्न (सूत्र-२४)।
नातिवस्थीमूतं मिश्रमिति गाथार्थः । अबहुप्रसन्नमित्यत्राउदकरूपा जीवाः । श्राचा०१ श्रु०११०३ उ०।
दावकारलोप आर्षत्वात् । (आदेशत्रिकम् 'चाउलादग' उदकाश्रिताश्च जीवाः सन्ति । तथा चाह
शब्दे तृतीयभागे दर्शयिष्यते ।) संति पाणा उदगणिस्सिया जीवा अणेगे (सूत्र-२३+)
अचित्तमिथाऽप्कायमाह'सति पाणा' इत्यादि, पूर्ववत् , कियन्तः पुनस्त इति द
सीउएहखारखत्ते, अग्गीलोरणूसअंबिले नेहे। शयति-'जीवा अणेगे' पुनर्जीवापादानमुदकाश्रितप्रभूतजी- बुक्कंतजोणिएणं, पोयणं तेणिमं हाइ ।। २२ ॥ वभेदज्ञापनार्थ, ततश्चदमुक्तं भवति-एकैकस्मिन् जीवभेद उद. इयं गाथा प्रागिध व्याख्येया। नवरं पृथिवीकायस्थाने श्रकाश्रिता अनेके-असंख्ययाः प्राणिनो भवन्ति । श्राचा०१ कायाभिलापः कर्तव्यः । इह या स्वकायपरकायशस्त्रयोजना श्रु०१ अ०३ उ० । यद्येवम्-उदकमेव जीवास्ततोऽवश्यं तत्प द्रव्यक्षेत्रकालभावापक्षया वा अचित्तत्वभावना साऽपि प्रारिभोगे सति प्राणातिपातभाजः साधव इति, अत्रोच्यते-नैव गिव यथा योगमकायेऽपि भावनीया । तथा-यदा दधितैतदयं यतो वयं त्रिविधमष्कायमाचदनहे-सचित्तं, मिश्रम् , लादिसत्केषु घटेषु क्षिप्तस्य शुद्धजलादेरुपरि दध्याद्यवयवप्रचित्तं च । प्राचा०१U०१०३१०।
सत्का तरी जायते तदा सा यदि परिस्थूरा तर्हि एकया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org