________________
प्राउवाय अभिधानराजेन्द्रः।
प्राउकाय अप्कायस्यापि तान्येव द्वाराणि भवन्ति; यानि पृथिव्याः | तमो सरीरया पएणत्ता,तं जहा-ओरालित्ते, तेयत्ते, कप्रतिपादितानीति , नानात्वं भेदरूपं विधानपरिमापभाग-1
म्मत्ते, जहेब मुहमपुढविक्काइयाणं । नवरं थियुगसंठिया पशस्त्रविषयं द्रष्टव्यं , चशब्दालतणविषयं च, तुशब्दोऽवधा
एणत्ता , सेसं तं चव जाव दुगतिया दुआगतिया परिरस्मार्थः, एतद्गतमेव नानात्वं; नाऽन्यगतमिति । तत्र विधान-प्ररूपणा , तद्गतं नानात्वं प्रदर्शयितुमाह
त्ता असंखेज्जा पएणत्ता । सेत्तं सुहुमनाउकाइया । (सूत्रदुविहा य आउजीवा , सुहुमा तह वायरा य लोयम्मि। १६४)। से किं तं बायराउक्काइया ?, बायराउकासुहमा य सबलोए , पंचेव य बायरविहाणा ॥१०७॥ इया अणेगविहा पएणत्ता, तं जहा-उसा हिमे जाव जे यास्पष्ट।
वने तहप्पगारा । ते समासो दुविहा पएणत्ता, तं जहातत्र पञ्च बादरविधानानि दर्शयितुमाह
पजत्ता य, अपजत्ता य । तं चेव सव्यं । नवरं थियुगसठिसुद्धोदए य श्रोसा-हिमे य महिया तरतणू चेव ।
या , चत्तारि लेसातो, आहारो नियमा छद्दिसि , उववाबायराउविहाणा , पंचविहा वएिणया एए ।। १०८।। शुद्धोदकं बडागसमुद्रनदीहदावटादिगतमवश्यायादिरहि
ओ तिरिक्खजोणियमणुस्सदेवेहिं , ठिती-जहनेणं अंतोतमिति, अवश्यायो-रजन्यां यरहः पतति , हिमं तु-शिशि- | मुहुत्तं , उकोसेणं सत्तवाससहस्साई । सेसं तं चेवं । जहारसमये शीतपुद्रलसम्पांजलमेव कठिनीभूतमिति , गर्भमा- | बायरपुढविकाइया णं जावद्गतिया तिप्रागतिया परित्ता सादिषु सायं प्रात, धूमिकापातो माहिकेत्युच्यते , वर्षाशरत्कालयोहरिताकुरमस्तकस्थितो जलबिन्दुभूमिस्नेहसम्प
असंखेजा पनत्ता समणाउसो!। सेत्तं बायराउक्काइया। कोद्भतो बरतनुशब्देनाभिधीयत ,एवमेते पञ्च बादरापकाय
सेत्तं आउक्काइया । (सूत्र--१७) विधयो व्यावर्णिताः। एते बादराप्कायाः समासतो द्वेधा 'ते समासतो' इत्यादि, प्राग्बद् , नवरं संख्येयानि योनिपर्याप्तका, अपर्याप्तकाश्च । तत्रापर्याप्तका-वर्णादीनाम्, संग्रा. प्रमुखाणि शतसहस्राणीत्यत्रापि सप्त वेदितव्यामि " तेसि सपर्याप्तकास्तु-वर्णगन्धरसस्पर्शादेशैः सहस्राग्रशो भिद्यन्ते ण भंते ! जीवाणं कह सरीरगा" इत्यादि, द्वारकलापचिततश्च संख्येयानि योनिप्रमुखाणि शतसहस्राणि भवन्ति भे- न्तायामपि बादरपृथिवीकायिकगमोऽनुगन्तव्यो, नवरं संदामामित्यवगन्तव्यम् । संवृतयानयश्चैते सा च योनिः स- स्थानद्वारे-शरीरकाणि स्तिबुक संस्थामसंस्थितानि वक्तचित्ताऽचित्त-मिश्रभेदात् त्रिधा । पुनश्च शीतोष्णोभयभेदात्
व्यानि । स्थितिद्वारे-जघन्यतः स्थितिरन्तर्मुहर्तम् , उत्कर्षतः त्रिधैव । एवं गण्यमानाः योमीनां सप्त लक्षा भवन्ति इति सप्तवर्षसहस्राणि । शर्ष तथैव । जी०१ प्रतिः। प्ररूपणानन्तरं परिमाणद्वारमाह
अप्कायिकस्य जीवत्वं यथा-सांप्रतं परिमाणद्वारानन्तरं जे वायरपज्जता, पयरस्स असंखभागमेत्ता ते। चशब्दसूचितलक्षणद्वारमाहसेसा तिन्नि वि रासी, वीसुं लोगा असंखेजा ॥१०६ ।। जह हथिस्स सरीरं, कललाऽवस्थस्स अहुणोचवनस्स । *जे बायरे' त्यादि, ये बादराप्कायपर्याप्तकास्ते संवर्तितलो- होइ उदगंडगस्स य, एसुवमा आउजीवाणं ॥११०॥ कप्रतरासंख्येयभागप्रदेशराशिपरिमाणाः। शेषास्तु त्रयोऽपि अथवा-पर आक्षिपति-नाप्कायो जीवः, तल्लक्षणायोगात् , विष्वक्-पृथगसंख्येयलोकाकाशप्रदेशराशिपरिमाणा इति । प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थ दृशान्तद्वारेण विशेषश्चायम्-यादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायप- लक्षणमाह-'जहे' त्यादि, यथा हस्तिनः शरीरं कललाऽवर्याप्तका असंख्यगुणाः,बादरपृथिवीकायाऽपर्याप्तकेभ्यो बाद- स्थायामधुनोत्पन्नस्य द्रवं, चेतनश्च दृष्टमेवमकायोऽपीति । राप्कायिकाऽपर्याप्तका असंख्येयगुणाः, सूक्ष्मपृथिवीकाया यथा चा-उदकप्रधानमण्डकमुदकाण्डकम् । अधुनोत्पन्नपर्याप्तकभ्यः सूक्ष्माप्कायाऽपर्याप्तका विशेषाधिकाः, सूक्ष्मपृ- मित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसंजातावयवमनभिथिवीकायपर्याप्तभ्यः सूक्ष्माकायपर्याप्तका विशेषाधिकाः । व्यक्लचच्यादिपविभागचंतनावद् दृष्टम् । एषा एवोपमा - श्राचा०१ श्रु०१०३ उ० ।
प्कायजीवानामपीति । हस्तिशरीरकललग्रहणश्च महाभौमान्तरिक्षभेदाद् द्विविधत्वम् । अप्कायद्वारमाह- कायत्वात्तदहु भवतीत्यतः सुखन प्रतिपाद्यते । अधुनोपआउकाओ दुविहो , भोमो तह अन्तलिक्खो य॥२८॥
पन्नग्रहणं सप्ताहपरिग्रहार्थ, यतः सप्ताहमेव कललं भवति, अपकाया द्विविधः-भौमः, श्रान्तरिश्च ।
परतस्त्वर्बुदादि । अण्डके ऽप्युदकग्रहणमेवमेव, प्रयोग
श्वायम्-संचनना प्रापः शस्त्रानुपहतत्वे सति द्रवत्वात् , इदानी प्रत्यासत्तिन्यायादान्तरिक्षस्तावदुच्यते, तत्रान्तरिक्षमपि द्विविधम्
हस्तिशरीरापादानभूतकललवत् , विशेषणोपादानात्प्रश्रव
णादिव्युदासः। तथा सात्मकं तोयम, अनुपहतत्वादराडकमिहिया वासं पुण अं-तलिक्खिग्रं० ।। २8+॥
मध्यस्थितकललवदिति । तथा श्रापो जीवशरीराणि छेद्यत्याद् सोऽन्तरिक्षजो द्विविधः-महिका--धूमिकारूपोऽप्कायः
भेद्यत्वादुम्क्षप्यत्वाद्भाज्यत्वाद्भोम्यत्वादशेयत्वाद्रसनीयत्वात् 'वासं' ति-वर्षारूपश्चाप्कायः । अोघ० । ( भौमाप्का
स्पर्शनीयत्वात् दृश्यत्वात् द्रव्यत्वादेवं सर्वेऽपि शरीरधर्माः यिकव्याख्यानमग्रे १७५७ गाथया करिष्यते)
हेतुत्वेनापन्यसनीयाः गगनवर्जभूतधर्माः स्वरूपयत्त्वाकार(२) अप्कायिकस्य शरीरादि यथा
वत्त्वादयः । सर्वत्रायं दृष्टान्तः-सानाविषाणादिसंघातयदितेसिणं भंते ! जीवाणं कति सरीया परमत्ता?,गोयमा ! ति । ननु र रूपवत्त्वाऽऽकारवत्त्वादयो भूनधर्माः परमाणु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org