________________
(४८२) प्रावस्सय अभिधानराजेन्द्रः ।
आवरसय जह सव्वदोसरहियं पि, निगदओसतमणुवनत्तस्स ।। श्रकासुरयं महाभागः सुखेनासेव्यते दुष्करं च यदित्थमालो
च्यते । अतोऽमरत्वादेव शुद्धोऽयमंतश्च दृष्ट्वाऽन्यमुग्धसाधवदवस्सुयं दवावासय, च तह स वकिरिया उपयो॥१॥
श्चितंयत्यहो आओचयितव्यमवेत साध्यं । तश्चेत्रियते तबनवउत्तस्त य खनियाइ, यं पिसुफस्स नाव अोमुत्तं ।।
कृत्याऽसेवनऽपि न कश्चिद्दोषश्त्येवं सर्वस्मिन् गच्छे प्रायः साह तहकिरिया ओ, सव्वाओ निजरफनाओ॥।॥
प्रवृत्तमसमंजसति । इत्थं च व्रजति काले अन्यदा गीतार्थः हाशिलितादिविशरणकापं कुर्वन्नाचार्य शत साधयते
साधुः कश्चित्तत्र गच्छे प्राघूर्णकः समायातस्तन चासो ततः कथयतीति द्वितोयगाथायां क्रिया किंसाधयतीत्याह- विधिःसर्वोऽपि दृएस्तोश्चतितमहोऽनेनागोताथगुरुणा सवायथा शिक्षितादिगुणे रेतत्वात्सर्वदोषरहितं सूत्रमनुपयुक्त प्यय नाशितो गच्छ स्ततस्तेन माणितो गुरुराह । स्य निगाइतो ज्यश्रुतं वकमाण व्यावश्यकं चोक्तस्वरूपं
त्वममुं नित्यमकृत्यासवकं साधुमित्थ प्रशसन् जयसिनगरभवति । तया प्रत्युपेकणप्रमार्जनेत्यादि क्रिया ऽपि सर्वा अनु- नृपतेस्तनगरवासिसोकस्य च सरशः कथमित्यत्रोच्यते । पयुक्तस्य कुर्वतों इतःप्रणिधानन्यत्वाव्याक्रियास्तत्फ- गिरिनगरं नाम नगरं तत्र चैकावाणक कोटीश्वरो निवसावक.सा भवति । तथा यथैव सामर्थ्यादिदं बध्यते उप.
सति । स च वैश्वानरभक्तवात्प्रतिवर्ष रत्नानामपवरक युक्तस्य त्वंतःप्रणिधानयुक्तस्य कारणवैकल्यादिकारणात्कय
नृत्वा वाहिना प्रदीपयति।तंच तथा कुर्वतं राजा मगर बोकश्च मपि स्स्वनितादिदोषपुष्टमपि सूत्रं निगदतो भावतः सर्वदा प्रशंसति । यता अहो वैश्वानरे नक्तिरस्य यदमुं शुरूस्य तस्य नावसूत्रमेव भवति । तपा सपिप प्रत्पुपेक भगवंतं प्रतिवर्षमित्थं रखैस्तर्पयत्यसौ । एवं च प्रशस्यमानोऽय मादिक्रिया उपयुक्तस्य कुर्वतः कमनिर्जराकमा पव भवं
मादृततरः प्रतिसंवत्सरं तथाऽतिष्ठति । ततोऽन्य दा प्रचएमत्यतः सर्वेष्वाप नगवदुक्ताऽनुष्टशनप्वतःप्रणिधानेजतिशयः
पवनाळूतस्तेन प्रदोपेतावन्हिःसराजगृहं समस्तमाप मगर प्रयत्नः कार्य इति ॥ विशे.॥
जस्मसात्करोतिस्म । ततः सनगरंण राझा किमस्मानिरि अथ नो भागमतोऽभिधत्सुराह ।।
स्थ कर्वन्नासौ पूर्वनिषितः किंवा प्रशासित इत्यादि बह पश्चानो आगमांजाणय, नन्दसर राइरित्तमावासं । त्ताप कृत्वा दमिता निर्वासतश्च नगरादसौ वणिगिति । सोश्यलोउत्तरिय, कुप्पावयणं ज हा सुत्त ॥
एवमाचार्यत्वमपि अविधिप्रवृत्तस्याऽस्यसाधानित्यमित्थंप्रशंमो आगमतो द्रव्यावश्यकत्रिविधं इशरीरद्रव्यावश्यकं भव्य सां कुर्वन्नमुमात्मानं गच्छंच नाशयसि। तस्मान्मपुरापुरीनरपते शरीरळ्यावश्यका तजुभयव्यावश्यकव्यतिरिक्तं च तत्र स- स्तन्निवासिलोकस्य च सदृशोभव यतोऽमर्थभाग्न भवसि । म्यकपूर्वाऽधीताऽवश्यकं सिहशिनातागतं जीवाविप्रमुक्त
कथमित्यत्राभिधीयते ॥ मुनिशरीरमनुनूतनावत्वात् शरीररुच्यावश्यक । यत्पुनरा"
मपुरानगर्यामपि वैश्वानरभक्तेन केनापीश्वरवणिजा इत्थमेव वश्यकार्थज्ञास्यति । न पुनरिदानी जानाति तत्सचेतन. देव
रत्नभृतं गृहं प्रदीपयितुमारब्धम् ततः स नगरोकेन राहादत्तादिशी योग्यत्वाव्यशरारद्रव्यावश्यक । पतदुनयन्य
दंरतः तिरस्कृतश्चासावणिगटव्यां गृहं कृत्वा किमित्थन प्रदी तिरिक्तं तु नो आगमता व्यावश्यकं त्रिविधम् । लौकिक
पयसीति निष्कसिता नगरााहोते त्वमपीथंकुवन्नमुमात्मान सोकोत्तरं कुप्रावचनिकं च । तत्र लौकिकराजादीनां मुखप्रक्का
गच्छ चानथ ज्यो र कसि तदित्य युक्तिभिः शिक्ष्यमाणोऽप्य सनाद्यावश्यक लोकोत्तरंतु येश्मे श्रमण गुणविप्रमुक्ता सिंगमा
सा गुरुरगीतार्थत्वन साग्रहतया निर्धर्मतया च स्वप्रवृत्तननिप्रधारिणः साध्याजासाः प्रतिपदमनेकान्यसंयमस्थानान्यास
घर्तते । ततस्तन प्राघूर्णकसाधुना गच्छसाधाऽभिहिताः। म्योभयकाले प्रतिक्रमणाद्यावश्यकं कुर्वति तहिहे.यं । कुप्राव
अनमवं नूतस्य गुरोर्वशवर्तित्वेन परिड़ियतामयमन्यथा सर्वे चनिक तु यत्पाखंन्निश्चामुंगायतनोपत्रेपनाद्यावश्यक कुवति
षामनर्थय संपत्स्यत । ततस्त वाऽनुष्टितं तैरिति । तदेवं तबोकव्यं नोशब्दश्चेह सर्वत्रागम सर्वनिषध अष्टव्यः । एतच
भूतस्य गच्चस्य सत्क ना आगमतो सोकोत्तरं द्रव्यावश्यकम सर्वमपि नो आगमतो व्यावश्यकं सप्रभेद यथा सूत्रे । अनु
निधीयत इति तदेव सोदाहरणमुक्तं ऽव्यावश्यकं । योगहाराख्य प्रोक्तं तथा विझेयमिति । इह लोकोत्तरं यत्रो
अधुना नावावश्यकमभिधीयते । तश्च विधा आगमतो नो प्रागमतो व्यावश्यकमुक्तं तत्रादाहरणमाह॥
श्रागमतश्च । तदेतभयमण्याह॥ सोउत्तरे अनिकखण, मासेवाजोय प्रो उदाहरणं ।
आगमओनावावस्सयं, तदत्योवओगपरिणामो ।
नो आगमोजावे, परिणामो नाण करियासु ।। सरयणदाहगवाणिय, नाण जइ जवानखे ॥ स्रोकोत्तरं नो आगमतोऽव्यावश्यकेऽभीषणमासवका रोचक
आगमता भावावश्यकमावश्यकार्थोपयोगपरिणामः नो आ
गमतस्तु कानक्रियो नयपरिणामो मिश्रवचनत्वानोशब्दस्यति । साध्वाभास उदाहरणं । आसेवकश्वासावाबोचकश्चेति स
इदं च त्रिविधमपि दर्शयन्नाह ।। मासः । आसेवकालोचकस्य च योऽगीतार्थीगुरुः स रवलु र नदाहकवणिम् झानेन गीतार्थयतिनिरुपाबन्धः इत्यारार्थों
सोइयनोउत्तरियं, कुप्पावयणं च तं समासेणं । भावार्यस्तु कथानकगम्यस्तञ्च कथ्यते।।
सोनत्तरं पसरलं, सत्ये तेणाहिगारोयं ॥ वसतपुरं नाम नगरं तत्र चाऽगीतार्थः संविग्नानास एको तनो आगमता भावावश्यकं त्रिविधं । बौकिकं लोकोत्तरं गधः सू रसहितो विचरति । तन्मध्ये चकः साध्वाभासस्ति- कुमावचनिक । पर्व चोपन्यासः पूर्व व्यतिरिक्तव्यावश्यकत्र ष्ठति । स च प्रतिदिनमुदकाऽऽहस्तादिदोषपुष्टान्यनेषणी चभावावश्यक वंधानुलोभ्यादिना केनापि हेतुना कृतो यावताऽ यभक्तपानकादीनि गृहीत्वावश्यककाने महांतं संवगमिव नुयोगबारसूत्रेण इत्थमुक्तं । लौकिक कुप्रावचनिकं सोकोत्तर
हन् सर्वगुति केऽन्यहमालोचयति गुरुरपितबैव प्रायश्चित्तं चेति । तत्र लौकिकं नो आगमतो नावावश्यकं । पूाजारतं प्रयच्छति । तत्र प्रच्छन्नगीतार्थत्वेन नित्यमेव वक्तघहो धर्मः । अपराहे रामायणं वाचनीयमित्यादि प्रावनिक । मंत्रादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org