________________
(४८१) अभिधानराजेन्द्रः ।
मावस्सय
ग्रावस्सय
कणमध्यवसानं यस्य स तथा । तदर्थोऽपयुक्तस्तस्यावश्यकस्यार्यस्तदर्शस्तस्मिन्नुपयुक्तस्तदयापयुक्तः। प्रशस्ततरसवेगविशुद्धयमानस्तस्मिन्नेव प्रतिसूत्र प्रतिक्रियं चापयुक्त इत्यर्थः। तथा तदर्वितकरणः करणानि तत्साधकतमानिदेहरजोहरणमुखवत्रिकादीनि तस्मिन्नावश्यके तथोचित व्यापारनियोगेनाऽर्पितानि नियुक्तानि तानि येन स तथा ।स म्यग् ययास्थानं न्यस्तोपकरण इत्यर्थः । तथा तद्भावनाभावितः तस्याऽवश्यकस्य जावना अव्यवछिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भावितोढभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः । तदेवं. यथाक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन्तु पत्रकणत्याहाचं काय चान्यत्राकुर्वनेकाथिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकप्रतिपादनपराणि प्रमूनि चसिंगपरिणामतः श्रमणीश्राविकयारपि योज्याने । तस्मान्तचित्तादिविशेषणविशिष्टाः श्रमणादयः उभयकालमुभयसंध्ययदावश्यक कुर्वति तब्बोकोत्तरिक नावमाश्रित्य नावश्चासा. घावश्यकं चेति वा नावावश्यकम् । अत्राप्यवश्यं करणादा. वश्यकत्वं तदुपयोगपरिणामस्य च सगावात जावत्वं । मुख. पत्रिकाप्रत्युप्रेशणरजोहरणव्यापारादिक्रियाबकणदेशस्याऽनागमत्वात् नो आगमत्वं भावनीयं । संत्तमित्यादि । अनु०॥ निगमनं तदेवं स्वरूपत उक्तं भावावश्यकमनेन चात्राधिकार, एतदेवं संगृहप गायोपनिबध्नन् चतुर्विधं निवेपमाह । विश०॥
तब नामस्थापने क्षुएणत्वानोच्यते । व्याऽवश्यकं तु विधा मागमतो नो आगमतश्च । तत्राऽगमतः प्राह ॥
आगमओदबावास्तय, तमावस्सय पर्व जस्त । सिक्खियमिच्चाश्तयं, तदवउत्तोनिगदमाणो ।
आगमतो जव्यावश्यकं भवति कश्त्याह॥तदावश्यकं निग' दत्यवदन्नध्येता कथंभूतस्तस्मिन्नावश्यकेऽनुपयुक्तस्तदनुपयुक्तः यस्याऽभ्येतुः । किमित्याह । यस्य तदावश्यकपदं प्रथम शिक्वितं जितमित्यादिविशेषणविशिष्टं भवति । अथ तान्येवाऽनुयोगका रादिसूत्रोक्तानि शिक्कितादिविशेषणानि व्याख्यानयन्नाह ॥
सिक्खिय मंतं नीयं हिययं मयिं जियं रुयं । एइस क्खियवस्माइमियं परिजयमेरुकमेणामि । जहसिक्वि
ओयं समानामतहतंवि तहाठियाइ नामसमं गुरुजाणयं योससरिसं संगाहियमुहत्तातोतेय नविहीणखमाहिय क्रवरं च वोच्चच्चरयणमालम्बवावकरकरमेयं वच्चा सियव मासं न खनियावाहणं पिव अमिलियमसरूवधनमे लोब्बवोशत्तगब्बमहवा अमिलियपयवकविच्छेयं । नय विविहसत्वपक्षपाविमिस्समगण विनमाहियं वा निव्वा मेलियकोलिययायसामव सरिकथं वा मनाइनियमाणं प मिपुमं चैदसाहवत्येणं नाकखायसवोतुं पुणगुदताई घोसहिं॥ कंगोरविप्पमुकं नाउत्तं बालसुयनाणियं वा । गुरुवायणो क्यातं न चोरियं पुच्छयाउ वा ॥ इहानुयोगद्वारेऽप्युक्तं ॥ सेर्कितं आगमओ दवावस्मयं जस्सणं आवस्स ।
यत्ति पय सिक्खियं ग्यिं जियं मियपरिजियं नामसमं घोस समं अहीणक्खरं अच्चरकरं अब्बाइकाक्खरं अखलिय अमिलियं अविचामनियं पमिपुत्रं घोसं कंगेहविप्पमुकं गुरुवायणोवगयं सेणं तत्य वायणाए पुच्छणाए परिग्रह णाए धम्मकहाए । वतेत इत्यध्याहारः॥ नोभ पहाए हापि वर्तत इति शेषः श्वं च सूत्रं पागमभोदवावस्सयमित्यादि प्रागुक्तगाथायाः प्रायो व्याख्यातं शिकि तादिपदानि विदानाव्याख्यायंतेतशिक्षितमिति कोऽयम्तं नीत सर्वमधी मिति स्थित हदिव्यवस्थितमप्रच्युतमित्यर्थः। जित हतमाग तिच्चवर्णादिभिः संख्यातमितं यतक्रमेणाऽप्येत्या ऽगच्छतितत्सर्वतो जितं स्वकीयेन नाम्नासमै नामसर्म यथा स्वनाम शिकितं तथा तदप्यावश्यकं तथा यथैव स्वनामस्थि. तादिविशेषणविशिष्टं घटते।स्थितंजित मितं परिमितमित्यर्थः। पर्वतदप्यावश्यकमतः स्वनामसममुच्यते । याचनाचार्याभिहितोदात्ताऽनुदात्तस्वरितन्त्रणैक्षिः सहशमेव गृहीत तत् घोषसमं न हीनाकरं नाप्यधिकार (घोचो) त्यादि यथा प्रासाजीरिपोतरनमायाविपर्ययन्यस्तरक्षनिचया भवंस्येवंयद्यत्पासितवर्णविन्यासं विपर्ययोपन्यस्तवर्णसंतानमित्यथैः । तमाकरन तथावा विकाकर श्वं वर्णमात्रापेक विवक्यते नतु वाक्यापर्क पदास्यविपर्ययस्तस्य वक्ष्यमाणमीलितविषयत्वादिति उपयशकलाकुसलतले हलामिव यन्त्र स्खस ति तदस्खलितं । विसहशानेकधान्यमेक्वद्यन्न मिति तदमिखितं । अथवा विपर्यस्तपदवाक्यग्रंथ मिलितं नैवं यतद मिक्षितं ( अमिलियपवक्कविच्छेयंति) अथवेत्यत्रापि तृतीयव्याख्यांतरसूचकः संबध्यते । अमिलितोऽसंसक्तः पदवाक्य विछेदोयत्रताऽमिलितमुच्यते। अव्यत्यामेक्षितंव्याख्यातुमाह। नयविविहेत्यादि विविधानि नानाप्रकाराण्यनेकानि शास्त्राणि सेषांपवाक्यावयवरूपा बहवाः पल्लवास्तैर्विमिश्रव्यस्याममित अथवा स्थानचिन्नप्रयितं व्यत्या मितं यया । प्राप्तराज्यस्य रामस्य रावसानिधनं गताः। कोसिकपायसवझेरीकंधावा यथोक्तरूपं यन्न भवति तव्यत्यानेरित परिपूर्ण ध्धिा ।सूत्रतो ऽर्थतश्च । तत्र दसा बंदः समाश्रित्य मात्रादिनियतमानं सप्रतःपरिपूरण । यत्वनाकांकादिदोषस्तदर्यतोऽपरिपूर्ण यकियाऽभ्याहार नाऽपेकते । अध्यापकश्च तंत्रं च भवति तदर्थतः परिपूर्णमिति नावः। परिपूर्णघोषमिति व्याख्यातुमाह (पुत्र-) मित्यादि । उदात्तादिघोषैः परावर्तनादिकासे नचारयति । तत्परिपूर्णघोषं । श्ह च शिक्काकालेश्यापकनिगदितोदासादिघोषैःसमं शिकमाणस्य घोषसमं । शेषकासेतु परावर्तेनादि कुर्वन्यजुदात्तादिघोषैः परिपूर्णमुचारयात तत्परिपूर्णपोषमि त्यनयोर्विशेषः । कंगोष्ठविप्रमुक्तं न तु बासमूकनाषितवदव्यक्त गुरोः सकाशाद्वाचनया उपयातमायातं न पुनः पुस्तकादेव चोरितः खतरेणैवाऽधीतं वाशब्दात्कणेफाटकेनवा गृहीतमिति। अत्र प्रेरकः प्राह।
श्रागमओऽणुवनुत्तो, वत्ता दध्वंति सिफमावासं । किसिरिकयाइ सुयगुण, विसेसणो फलामिहत्तहियं । नन्वागमतोऽनुपयुक्तो वक्ता न्यावश्यकमित्येतायतैष सिकमागतो व्यावश्यक किं शिकितं स्थितं जितमित्याद्या घश्यकतगुणविशेषणरिहा अत्यधिकं फामिति ॥ अत्रात्सरमार॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org