________________
भावस्सय अभिधानराजेन्द्रः ।
भावस्सय पासपूर्वकमिज्यांजविहोमादि बोकोत्तरं पुनरुपयुक्तम्य गणा आवश्यकाकरणेऽसमाचारी दोषः।। देर्मुखवत्रिकाप्रत्युपेकणाव दि क्रियामिश्रमुभयक माव
न करती आवस्सं, हिणाहियनिविच पाउयनिविना! श्यकसूत्रोच्चारणं एवं सर्वत्र ज्ञानक्रियामिश्रता जावनीया। श्ह चत्रिविधेऽपिनो आगमतो नावावश्यके पारमार्यिकाऽनुपमा
दंगाहणादिविणयं, राइण्यिादीणा न करेंति ॥ पवर्गसुखप्राप्तिहेतुत्वाल्लोकोत्तरमेव प्रशस्तं । तदेव चेह शा
आवश्यकं मूत्रत एव न कुवति । यदि वा हीनं अधिक वा सोऽधिक्रियत इति । विशे० प्रा० म०प्र०१ अ.। श्रा०
कायोत्सर्गाणां हीनकरणतोऽधिकं वा प्रेताय कायोत्सचू०१ अ.॥
र्गाणामेव चिरकाप्रकरणतः कुर्वति । यदि वा निषण्णा उपआवश्यकं च गुरुसाक्तिकमेव कर्तव्यम् ।
विष्टाः प्रावृत्ताः शीताः शीतादिनयतः कल्पादिप्राचरणमा तथा च विशेषावश्यके ॥
वृत्ता निषण्णास्त्वग्वर्तनेन निपतिताः प्रकुर्वति । व्य. १३. । आवस्सयंमि निचं, गुरूपादमृलंमि देसियं सव्वं होइ । आवश्यकाकरणे प्रायश्चितम् । महा. ७ अ.॥ वीसपि हुसंवसओ, कारणो जंदजिसेज्जाए ।
से जयवं केवइयाइं पायच्चित्तस्स णं पयाई खाइयाई अनेन गुर्वामंत्रणवचनेन आवश्यकं प्रतिक्रमणं गुरुपादमूत्र
गोपायत्यिस्स पयाई संखाश्याई से जयवं तेसिणं एव नित्यं कर्तव्य इति दर्शितं नवात । यद्यद्यस्मादनिश- संवा इयणं पायच्चित्त पयाणं किंतं पढमं पायच्चिग्यायां द्वितीयवसतावित्यर्खः । कारणतः कारणवशाति
तस्स एं गोयमा ! पइदिण किरियं सेजयवं किंति ध्वगापि संवसतः साधोः कल्पग्रंथे श्यं सामाचारी प्रोक्तोत शेषः का पुनरियं कल्पसमाचारीत्युच्यते ।
पश्देणकिरियं गोयमा ! जं मां समयाअहमिसाजइ खुटुलगा वसहीतो, अन्नगतॄणा कपयया साहूणो।
यणोवरमजावण्डेयव्वाण संखेज्जाणि श्रावस्सगाणि । वसंति तत्राचार्यसमोपे (पमिक्कमि पासिय) कासग्रहणो
से जयवं केणं अटेणं एवं बुच्चइ । जहा ण श्रावस्सत्तरं कानं सूत्रार्थपौरुषीं कृत्वा अन्यस्यां गच्छतो अांतरा गाणि गोयमा ! असेसकसिणट्ठकम्मक्खयकारि उत्तश्वापदादिभयं ततोर्यपौरुषां हापयति तथा सूत्रपौरुर्षामाप मतम्मदसणं चारित्तंअचंतघोरवीरुग्गकट्ठमुदकरं तवकाममपि तथा चरमं कायोत्सर्गन्तिीयमाद्यं यावत्तिष्ठत्यपिसहस्रररमा तत्र यांतीति न केवलं प्रतिक्रमण कित्येवमेव
साहणट्ठाए परूविज्जति।नियमियविनत्तादह परिमिएणं शेषाएयपि सर्वाणि साधुभिरवश्यं कर्तृत्वान्यावस्यकानि । कानसमएणं पयं पयेणाहं निसाणुसमयमाजम्मं अवगुरुनाच कर्तव्यानीत्येतद्झापितमामंत्रणवचनाद्येन सर्वे स्तमेव तित्यराइसु कीरति अणुहिज्जयंति नवशसिज्ज बामप्यावश्यकानां सामायिकमेवादी मतं भदंतशब्दश्च य
ति परुविज्जति पनविज्जति सययं एराणं अटेणं एवं स्मात्तदादो निर्दिष्टस्तेनानुवर्तते तत्कोऽसो सवैप्वष्याव श्यकेषु कथमित्याह ॥ श्दमिद च करोमि भदंता! शत।
चुच्चइ । गोयमा! जहाणं आवस्सगाणि तसिं चणं गोएतदेवाह॥
यमा ! जे निरकू कालाइक्कमेणं वेझाकमेणं समयाश्कएवं चिय सव्वावस्सयाइ आपुच्चिडण कज्जाई जाणा म्माणं आनसायमाणे अणोवओपमत्ते अविहीए प्रवियमामंतएवयणा । जेए सव्वसिं सामाश्यमाश्यं ओ नेसि व असर्ट उप्पायमाणो अभयरमावस्सगं पमाइयर्स यं जदंत! सद्दोयत उदाइ एतेणाझवत्ता तीकरोमि !
तेणं बझवीरिएणं सातलेहमताए आलंबणं वा किंचिनंते ति सव्वेसु॥
घेत्तणं विराश्यं पउरियाणाणं जहुतयानं समाढेजागतार्थे । किमिति गुरूनापृछचैव सर्वावश्यकानि कर्तव्यानी- सेणं गोयमा! महा पायच्चित्ती नवेजा ॥ स्याह । किश्चाकि गुरवो, विदंति विणयपमिवतिहेकं च ।
अकएसु य पुरिमा, सणमायायं सव्वसो चउत्थं तु । नस्सासाप मोर्नु, तदपुगए पमिसि॥शा पारसिका। यत्र ती गुरुन भवति तत्र कि विधेयमित्याह ॥
पुचमपहिय मित्र, निसिवो सिरिणे दिवासुवणे ५३॥
अकृतेषु पुनः कार्योत्सर्गेषु वंदनकेषु च एकादिषु एकहित्रिषु गुरुविरहाम्मि य उवणा, गरूवसेवोवदंसपत्थं च ।
पुरिमकाशनाचामाम्बानि ( सव्वसो चनत्थंतु) सर्वस्मिस्तु जिणविरहम्मि वि जिण, बिंबसेवणमंतणं सफझं १ प्रतिक्रमणे अकृते चतुर्थन्तु । तथा पुर्व सन्यायामप्रेकितरनोवपरोकवस्स वि, जह सेवामंतदेवया एव ।।
स्थगिमले निशि संशोत्सर्गे कृते चतुर्थ । तथा दिवसे निद्राक
ते चतुर्थ ॥ ५३॥ जीत..॥ तह य परोक्खस्स वि, गुरुणो सेवा विणयहेक ५
निव्वीतियपुरिमकोअंबिलखपणा य आवासे ॥ अहवा गुरुगुणनाणो, चउगननाव गुरुसमा एसो।
आवासे आवश्यके एकादिकायोत्सर्गाऽकरणे सर्वावश्यकाशह विणयमा धम्मो, वएसणत्यं चनीजयं विणयसासाण- करणे यथासंख्यं निर्विकृतिपूर्वार्काचाम्बकपणानि । श्यमत्र महो । विणीऊंसंजाऊ जवो, विणयाविष्पमकस्स क- भावना । आवश्यके यद्येकं कायोत्सर्ग न करोति ततः प्रायउधम्मो ३ कनतवो विणउवयारं, माणस्स जंजणापू
विसं । निर्विकृतिकं कायोत्सर्गध्याकरणे पूर्वार्द्ध त्रयाणा यणा गुरुजणस्स । तित्ययराणय आणा, मुयधम्मा
मपि कायोत्सर्गकरणानामकरण आचाम्नं सर्वस्याऽपि चाव.
श्याकस्याफरणे अजक्तार्था इति । भ्य. १२.॥ राहणा किरिया॥
देशतः सर्वती पाऽऽघश्यकाकरणकारणान्याभिशय्यागममपागसमा एवेति॥
वेलामधिकृत्य व्यवहारकरूपे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org