________________
मावस्सय अभिधोनराजेन्द्रः।
भावस्सय कालभावि वस्त्वेकत्वमाहिनयानुसारिणामवं वादिनां स- हितीयभेदनिरूपणायमाह। म्मवायोक्तशरीरस्य अन्यावश्यकत्वं न विरुभ्यते लेष्ट्वाविव
से किंतंजविसरीरदव्याबस्सय जे जीवे जोणिजशेने पुनर्नेत्यंततः प्रत्ययः कस्याप समुत्पद्यत इति । न तेषां
म्मणनिक्वते इमे णं चेव अत्तएणं सरीरसमुस्सएणं तत्प्रसंगस्तेनैव करचरणोरुग्रीवादिपारणामनानन्तरमेवाषश्यककारणत्वेन ध्यावृतत्वातदेव तथाविधप्रत्ययजनकं . जिणदिटेणं नावण आवस्सयति पयं सेअकाले सिक्खिव्यावश्यक सेवादय तिभाव रति समुदायार्थः। इदानीम स्सति न ताव सिक्वति जहा को दिहतो अयं महकुने अयथार्थ उच्यते । तत्र शय्या महती सांगप्रमाणा तां गतं
जविस्सइ अयं घयकुंजे नाविस्सइ सेत्तं नावअसरीरदशम्यास्थितमित्यर्थः । संस्तारो अधुकोऽतृतीयहस्तमान स्तंगत तत्रस्यमित्यर्थः । यत्र साधवस्तपःपरिकर्मिमतशरीराः
व्यावस्सयं ॥ स्वयमेव गत्वा भक्तपरिहानशनं प्रतिपन्नपूर्वाः प्रतिपद्यते प्रतिः
अथ किं तद्भव्यशरीरदब्यावश्यकमिति प्रसत्याह (भविपत्स्यन्ते च तत्सिरशिलातसमुच्यते । क्षेत्रगुणतो यथा नक
यसरीर व्यावस्स जे जीवे)इत्यादि। विवक्षितपर्यायेण भकदेवतागुणतो पा साधूनामाराधनाः सिध्यति ।श ततिक
विष्यतीति भव्यो विवक्षितपर्यायाईस्तयोम्य इत्यर्थः। तस्य वा अन्येऽप्याचक्ते। यत्रमहर्षिः कश्चित्सिरूस्तत् सिकाशमा
शरीरं तदेव भाषिभावावश्यककारणत्वात् कण्यावश्यक तसं तद्वतं तत्र स्थित सिमाक्षातलगतम्। इह निसीहयाग
भव्यशरीरब्यावश्यक किं पुनस्तदित्यत्रोच्यते । यो जीवो संचेत्यादीन्यपि पदानि वाचनातरे श्यते तानि च सुगमत्या
योनिजन्मभिनिष्कांतोऽनेन च शरीरसमुच्यणजिनोपदिष्म त् स्वयमेव भावनीयानि।नवरं नैषेधिकी शवपरिस्थापननूमिः भावेन भावश्यकमित्येतत्पदं मागामिनि कामे शिकिम्यते अपरं चात्रान्तरे (पासित्ताण को नणिज्जेति) ग्रंथः । कचि- न तावनिक्कते यजीवाधिष्ठितं शरीरं भव्यहारीखव्यादृश्यते स च समुदायार्थकथनाघसरणे जित एष यत्र तुन वश्यकमिति समुदायार्थः सांप्रतमवयषार्थ सच्यते । श्यते तत्राभ्याहारो द्रष्टव्यः । अहो शब्दो दैन्यविस्मयामंत्र- तत्र यः कश्चिजीवो जंतुर्योन्या योषिदवाच्यदेशमकणाघेषु वर्तते । स चेह विष्वनि घटते तथाह्यनित्यशरीरमिति या परिपूर्णसमस्तहो जन्मत्वेन जन्मसमयेन निकांत दैन्ये आवश्यकं कातमिति विस्मयेऽन्य विपास्थितमामंत्र- न पुर्नगर्भावस्थ एव पतितो योनिजन्मत्वनिकांतः । प्रयमाणस्यामंत्रणे अनेन प्रत्यक्षातया द्रश्यमानेन शरीरमेय पु- नेन च शरीरमेव पुससंघातत्वानुत्पत्तिसमयादारज्य हासंघातत्वात् समुन्यस्तेन जिनपुष्टेन तीर्थकराभिमते- प्रतिसमयं समुत्सर्पणाचा समुच्चयस्तेन । प्रात्तेनादत्तेन न भावन कर्मनिर्जरेणाभिप्रायेण भवा नावेन तदाव
षा गृहीतेन प्राकृतशेखीवशादात्मीयेन वा जिनोपविष्टेनेणकर्मकयोपशमनवणेन अावश्यकपदाभिधेयं शास्त्रम
त्यादि पूर्ववत् (सेयकातित्ति) गंदसत्वादागामिनि कामे ( प्रावियति ) प्राकृतशैल्या गंदसत्वाश्च गु रोः स.
शिकिप्यते अभ्येष्यते । सांप्रतन्तु न तावदद्यपिशिकते तज्जी काशादूगृहीतं प्रशापितं सामान्यतो विनयेन्यः कश्चितं
वाधिष्ठितशरीरं भव्यशरीररुच्यावश्यकं नो बागमत्वं चाप्या प्ररूपितं तेज्य एव प्रतिसूत्रमर्शकचनतः । दर्शितं प्रत्युपेकणा
गमाभावमाश्रित्य मन्तव्यं । तवांनी तत्र षपुण्यागमानावान्नो दिक्रियादर्शनतः। श्वं क्रिया पनिरकरैरोपात्ता । इत्वं च क्रि
शब्दस्य चावापि सर्वनिषेधवचनत्यात् । अत्राह ।नन्याययते इत्येवं विनयेन्यः प्रकटितमितिभावः । निदर्शित कचि
श्यकस्य कारणं ज्यावश्यकमुच्यते । यदि स्वत्र वपुण्यागमादगृहतः परयाऽनुकम्पया निश्चयेन पुनदर्शितं । उपदर्शित
भावः । कथं तर्हितस्य तं प्रतिकारणत्यं न हि कार्याभावे बसर्वनययुक्तिनिः आह । नन्वनेन शरीरसमुच्चयेणाऽवश्य- स्तुः कारणत्व युज्यते अतिप्रसंगात् । ततः कथमस्य व्यावकमागृहीतमित्यादि नोपपद्यते गृहणप्ररूपणादीनां जीवधर्म- श्यकता । सत्य । किन्तु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वेन शरीरस्याञ्घटमानकत्वा सत्यं । किन्तु भूतपूर्वगत्या स्वसुपचारितनयस्तदनुवृत्यास्यव्यावश्यकत्वमुच्यते।तथा च जीवशरीरपोरभेदोपचारादित्यमुपन्यास इत्यदोषः । पुनर तदनुसारिणः पति भाविनि नूतवदुपचार शति अत्रार्थेष्टांत प्याह ।ननु यद्यपि तच्छरीरकं शय्यादिगतं वा पूर्वोक्तवतारो विदर्शयिषुः प्रथं कारयति । यथा कोऽत्र दृष्टांत इति निर्वचन भवंति तथापि कथं तस्य द्रव्यावश्यकता यत्नावश्यकस्य माह । यथायं मधुकुंनो भविष्यतीत्यादि । एतदुक्तं भवति कारणमेष द्रव्यावश्यकं वितुमर्हति नृतस्य भाषिनो घेत्या- यथा मधुनिघृते वा प्रहप्तुमिष्टे तदाधारत्वपर्याये नविष्यत्यपि दि पूर्वोक्तवचनात् । कारणं चागमय चेतनाधिष्ठितमेष शरी- सोकेऽयं मधुकुंभो घृतकुंजो वेत्यादिव्यपदेशो दृश्यते । तथा
नत्विदं चेतनारहितत्वात्तस्थापि तत्कारणत्वेऽतिप्रसंगात्स- स्याप्यावश्यक कारणत्व पाये भविष्यत्यापि तदस्तित्वपरत्य । कित्यतीतपर्यायानुवृत्यज्युपगमपरतयानुवृत्यातीतमाय. तयानुवृत्या दुव्यावश्यत्वमुच्यते इति नावः । निगमयन्नाह । श्यककारणत्वपर्यायमपेक्य द्रव्यावश्यकताऽस्योच्यत इत्य- सेत्तमित्यादि तदेतव्यशरीरदून्यावश्यकमिति । सक्तो मो दोषः । स्यादेवं । यद्यत्राधिका कश्चिदष्टान्तः स्यादिति वि. आगमत व्यावश्यकहितीयजेदः॥ कल्पात् प्रच्चति यथा कोऽत्रदृष्टांत ति प्रष्टेसत्याह । यया. तृतीय नेदनिरूपणार्थमाह ॥ भयं घृतकुम्भ आसीत् । अयं मधुकुम्भ प्रासादित्यादि । ए
से किं तं जाणयसरीरजविसरीरवरित्तं दवा तदुक्तं भवति । यता मधुनि घृते या प्रतिप्यापनीते तदाधार पर्यायातिक्रांतेऽप्ययं मधुकुम्भोऽयं च घृतकुंज इति व्यपदेशा
वस्सयंतिविहं पणतं । लोश्र कुप्पावणि मोके प्रवर्तते। तथा आवश्यककारणत्वपर्यायतिक्रांतेऽपि मोउत्तरिअं३ पर्यायानुवृत्या ज्यावश्यकमिदमुच्यत इति नावः। निगमय- अथ कि तत् शरीरजव्यशरीरव्यतिरिक्तं द्रव्यावश्यक साह । (सेत्तमित्यादि) तदेतत् शरीरद्रव्यावश्यकम् ॥
निवचनमाह ॥ (जाणगशरीरभवियसरीरवशरित्ते एव्यावभक्तोनो भागमतो द्रव्यावश्यकप्रथमनेदः। ॥
स्सए तिधिह) इत्यादि यत्र शरीरजन्यशरीरयोः संबधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org