________________
। ४७६) भावस्सय अभिधानराजेन्द्रः ।
भावरसय मान्यमेवान्युपगति न विशेषानभिदधाति च सामान्या- व्याक्रियामावर्तादिकं कुर्वन्नित्याच्याहार बागम च बंदविशेषाद्व्यतिरिक्तास्युः। अव्यतिरिक्तास्युः अव्यतिरिक्ता वा नकसूत्रादिकमुच्चारयन् भावशून्यो य आवश्यक करोति सो यद्याचः पक्षः । तर्दिन सत्यमी निःसामान्यत्वात् खरबिषाण ऽपि नी आगमत इह जव्यावश्यकमितिशेषः । अत्र च क्रिषत् । अथापरः पास्ता सामान्यमेव तेतव्यतिरिक्तत्वात्सा यावादिकागमो न जयति जमत्वागमस्य च ज्ञानरूपत्वादतमान्यवरूपवत्तसारसामान्यज्यतिरेकेगा विशेषासिन्य निका स्तस्यागमस्य देशे क्रियाबवणे निषेधो जवति । क्रियाभागमो निविद्रव्यावश्यकानि तानि तस्सामान्याव्यतिरिक्तत्वादेकमेवं न जवतीत्यर्थः मतोनो आगमतश्तीह । किमुक्तं भवति । देशे संग्रहस्य जव्यावश्यकमिति ( उज्जसुयस्से) त्यादि । ऋज्व- क्रियालकणे आगमाभावमाश्रित्य द्रव्यावश्यकामात गाथार्थः॥ तीतानागतपरकोयपरिहारणमांज वस्तु सूत्रयस्य न्युपगच्छ- तदेवं नो आगमतः । आगमाभावमाश्रित्य व्यावश्यक त्रितीति । ऋजुसूत्रः । अयं हि वर्तमानकामभाव्य वस्त मन्यु विध प्रकप्तं तद्यथा शरीरकव्यावश्यकं १ भव्यशरीरदूच्यावपगात नातीत विनष्टत्वाचाऽप्यनागत मनुत्पन्नत्वाद्वर्तमान
श्यक शरीरव्यशरीरव्यतिरिक्तं व्यावश्यकम्।३तत्राकानभाग्यपि स्वकीयमेव मन्यते खकार्यसाधुकत्वात् स्वधन.
उभेदविवरीषुराह॥ पत्परकोयन्तु नेच्छति स्वकायाप्रसाधकत्वात् । परधनवत्तस्मा- सेकिंत जाणयसरीरदव्यावस्सयं श्रावस्मयस्स पयत्या देको देवदत्तादिरनुपयुक्तोऽस्यमते आगमत एक द्रव्यावश्य। हिगारं जाणयस्स जं सरीरयं ववगतचुतचा वितचत्तदेखें कमिति (पुहत्तं त्ति ) पुहत्तंनिच्छति । अतीतानागतो
जीवविप्पजÉ शिज्जागतं वा संहारयगतं वा निसीहि. बतः परकीयभेदतश्च पृथक्त्वं पार्थक्यं नेच्छत्यसी फि तर्हिवर्तमानकालीनं स्वत्वमेवंचान्युपति तचैकमेवति (तिएहं
आगतं वा सिकिसिझातागंतवापासित्ताणं कोइजणेज्जा सहनयाण) मित्यादि शब्दप्रधाना नया शब्दनयाः शब्दसम
अहोणंम णं सरीरसमुस्सएणं जिण दिटेणं नावणं मिरूदैव नूतास्ते हि शब्दमेव प्रधानमिच्छतीत्यर्थन्तु गाणं श्रावस्सएत्ति पयं आधविरं पवि परूविधे दास शब्दवासनवार्थप्रतीतित्रयाणां शब्दनयान ज्ञापकोऽथवानुप
निंदसिय उवदासिनं जहा को दिलुतो अयं घयकुंने युक्त इत्येतदेव तु न सम्वतीदमित्यर्थः। (कम्हेति) कस्मादेवमुच्यते इत्याह । यदिशापकस्तानुपयुको न भवति ज्ञान
भासी अयं महुकुंजे आसीसेत्तं जाणयसरीरदबावस्सय ।। स्योपयोगरूपत्वादिदमत्रहदयं । आवश्यकशास्त्रास्तत्रा चानु
टी० । अथ किंततज्ञशरीरव्यावश्कमिर्ति प्रश्ने निर्वधनमाह। पयुक्त आगमतो च्यावश्यकमिति प्राग्निर्णोतमेव स्वामी न (जाणयसरीरदज्वावस्सयं आवस्सपत्तीत्यादि) इतवानिति प्रतिपद्यते यावश्यकशास जानाति कथमनुपयुक्तोऽनुपयु- इ-प्रतिकण शीयत इति शरोरं ज्ञस्यशरीर इशरीरं तदेव अनुयुक्तम्चेत् कथं जानाति ज्ञानस्योपयोगरूपत्वात् यदप्याग नूतनववाद व्यावश्यकं किंतदित्याह । यच्चरीरकं संपर्क मकारणादात्मदेवादिकमागमत्वेनोक्तं तदप्योपचारिकत्वाद च वपुरित्यथः । कस्य संबधीत्याह । प्रायस्सएतीत्यादि मीन मन्यन्ते । शुरुनयत्वेन मुख्यवस्त्वत्युपगमपरत्वात्तस्मा भावश्यकमिति यत्पदं आवश्यकपदाभिधेयं शामित्यर्थः । देतन्मते व्यावश्यकस्यासंभव इति निगमयन्नाह (सेत्तमि तस्यार्थ एवार्याधिकारोऽनेके वा तत्तार्था अधिकारा गृह्यन्तेप्यादि) तदेतदागमतो व्यावश्यकन्तेनउक्तम् आगमतोमच्या
तस्यतेगंवा वाज्ञातु संबंधि कथं नूतं तदिदं ॥शरीरं द्रव्या वश्यकमिदानीम् ॥
वश्यकं भवतीत्याह व्यपगतच्युतं त्यक्तदहं जीवविप्रमुत्तमिश्दानी ना आगमतस्तदुच्यते॥से किं तं नो आगमओ दवा
स्यकरयोजना । इदानीं भावाथः कश्चिमुच्यते तत्र । व्यपगतबस्सय २तिविहं पमत्तं तंजाणय सरीर दवावस्सयं ॥ टी०
चैतन्यपर्यायादचैतन्यत्रकणं पर्यायान्तरं प्राप्तमत एष च्युत अथ किंतन्नो आगमतोषच्यावश्यकामति प्रश्नः। उत्तरमाह मो आगमउ दव्यावस्सयं तिविहं पातमित्यादिनो आगमत
सवासमिःस्वासजीवितादिवश विधप्रमाणेभ्यः परितष्टम् । इत्यत्र नो शब्द आगमस्य सर्वनिषेधे देशनिषधे वा वर्तते
अचैतन्यं श्वासाद्ययोग्यत्वादन्यथा लेतादीनामपि तत्प्रसंगा
तन्यश्वपरिचशस्वभावादिभिःकश्चित् स्वन्नावतएवान्युपगयत उक्तं पूर्वमुनिभिः॥
म्यते । तदपोहार्थमाह । च्यावित आयुःकयण तेभ्यःपरिभसिआगमसम्बनिसेहे नोसदोअहंबदेसपमिसेहे।।
तीन नुस्वभावतस्तस्य सदावस्थितत्वेन सर्वदा तत्प्रसंगादेवं सव्धे जहासरीरं जबस्स य आगमानावा ।।
च सति कर्थ नूत तदित्याह । त्यक्तदेह दिह पचये त्यत्तो व्याख्या । आगमस्यावश्यकादिज्ञानस्य सर्वनिषेधे वर्त्तते देह आहारपरिणामजनितोपचयो येन तस्यक्तदेहं । अचेत नोशब्दोऽथवा तस्यैव देशप्रतिषधे वर्तते । तत्र ( सव्यत्ति) नस्याहारग्रहणपरिणत्योर जावात् । एवमुत्ते.न विधिना जीवेसर्वनिषेधउदाहरणमुच्यते यथेत्युपर्दशने ( सरीरति ) तस्य नात्मना विधमनेकथा प्रकर्षण मुक्तं जीवविप्रमुक्तकं कि जानतःशरीरं शरीरं मो आगमत श्ह च्यावश्यकं भव्यस्य तदेतदावश्यकं । इस्य शरीरमतीता वश्यकभावस्य कारणच योग्यस्य यथारीरं तदपि नो आगमत इह व्यावश्यक त्वाचव्यावश्यकम् । अस्य च नो आगमत्वमागमस्य तद्नी कुत इत्याह । आगमस्यावश्यकादिज्ञानप्रकणस्य सर्वथा अ- सर्वथा नावानो शब्दस्य चात्र पके सर्वनिषेध वचनत्वादिति भावादिदमुक्तं
प्रायः। ननु यदि जीवविप्रमुक्तमिदं कथं तह्यस्य व्यावश्यप्रवति । शरीरं जन्यशरीरं चानन्तरमेव वक्ष्यमाणस्वरूपं
कत्वं श्रेष्ठतादीनामाप तत्प्रसंगात्तत्पुभयानामपि कदाचिदावना आगमतःसर्वथा आगमामावमाश्रित्य व्यावश्यकमुच्यते। श्यकतृभिहीत्वा मुक्तत्वसंभवादत्याशक्याह । ( सज्जा नोशब्दस्याऽत्र पक्के सर्वनिषेधवचनत्वादिति गाथार्थः।
गत) मित्यादि यस्मादिद शय्यागतं वा संस्तागतं न नषधिदेशप्रतिषेधवचनेऽपि नोशब्दे उदाहरणम् । यथा ॥ कीगतं वा सिद्धशिनातागतं वा दृष्ट्वा को ऽपि ध्याद होने किरियागमुच्चरंतो, आवासं कुणई जायसुनेउ ।
न शरीरसमुच्छायेण जिनदृष्टितभोवन भाषश्यकमित्येतत्पदं किरियागमा न होई, तस्स निसेहो जवेदेसे ॥ गृहीतमित्यादि यावऽपदार्शतमिात तस्मावतीतवर्तमान
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org