________________
(४७५) अभिधानराजेन्द्रः ।
यावत्सय
णमिति पूर्ववत्। जस्सत्ति यस्य आवस्सपति पयंति । आव इयकपदाभिधेयं शास्त्रमित्यर्थः । ततश्च यस्य कस्यचिदा वश्यकशास्त्रं शिङ्कितं जितं यावत् । वाचनेोपगतं भवति ( सेणं तत्थति । सजन्तुस्तत्रावश्यकशास्त्रे वाचनाप्रच्छना परिवर्तनाधकथभिवर्तमानोऽप्यावश्यकोपयोगे अवर्तमान आगनतः आगममाश्रित्य इन्यावश्यकमिति समुदायार्थः ।
are | नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं आवश्यकमित्युक्तम् प्रयति । एतया । यतः आगमो ज्ञानं ज्ञानं च भाव एवेति । कथमस्य द्रव्यत्वमुपपद्यते । सत्य. मेत कित्वागमस्य कारणमात्मा तदधिष्ठितो दे हशब्दश्वोपयोग शून्यसूत्रोच्चारणरूप दहास्ति नतु साकादागमः । एतच्च त्रितयमागमकारणत्वात्कारणे कार्योपचारादागम उच्यते । कारणं च विवक्तिभावस्य इव्यमेव नवतीत्युक्तमेवेत्यदोषः । अनु०॥
शिक्षितादिपदानां व्या
Maataraarvafari प्रतिपूर्णघोषं । अत्राह ।
समयुक्तमेतत्क र विशेष इत्युच्यते धोपसम नितिशामक प्रतिपूर्ण घोष तु परावर्तनादि कामधिपति विशेषः ॥
तदेवं यस्य जन्तोरावश्यकशास्त्रं शिक्षितादिगुणोपेतं भचति । स जंतुस्तत्रावश्यकशास्त्रे वाचनया शिष्याध्यापनलक पाया प्रध्यायादिर्गुरु प्रतिक्षणापरावर्तन यापुनः पुन स्वार्थाऽन्यास या धर्मकथयाहिंसादिधम्मप्रेरूप णस्व. रूपया वर्तमानोऽप्यनुपयुकत्वादिति साध्याहारमाग मतो solatesमित्यनेन सम्बंधः । ननु यथा वाचनादि जिस वर्तमानोऽपश्यावश्यकं नवति तथानुमेयाऽपि तत्र वर्तमानस्तद्भवति नेत्याह । ( नो अणुप्पेहापत्ति ) अनुप्रेक्या ग्रन्थार्थीनुचिंतनरूपया तत्र वर्तमानो न द्रव्यावश्यकमित्यर्थः । अनुहायामुपयोगमन्तरेणाऽनावादुपयुक्तस्य च द्रव्यावश्यकत्वायोग्यादितिज्ञावः । अवाह परः । ( म्हत ) ननु कस्मा हावाचनादिभिस्तत्र वर्तमानोऽपि अव्यावश्यकं कं. स्माच्चानुप्रेकया तत्र वर्तमानो न तथेति प्रच्कानिप्रायः । एवं प्रत्याह । ( अणुवओगोदव्व ) मिति कृत्वा उपयोजनउपयोगोपि जीवस्य बोधरूपोव्यापारः । सचे विवचितार्थं चि तस्य विनिवेशस्वरूपो गृह्यते । न विद्यते सो यत्र सोऽनुपयोगः पदार्थः । सविवहितो पयोगस्य कारणमात्रत्वात् व्यमेव भवतीति कृत्वाऽस्मात्कारणान्तराजपथ शेष तदुक्तम प्रयत्युपयोगपूर्वका अनुपयेोगपूर्वकाय वाचना प्रच्छनादयः संभवत्येव तत्रेह षव्यावश्यकचिन्ता प्र. स्वावादनुपयोगपूर्वका व सूत्रेण निहितस्य
पक्याच्याहारस्ततोऽनुपयोगस्तुभावशून्यता राज्य न्यं वस्तु व्यमेव भवतीत्यतोवाचनादिभिस्तत्र वर्तमानोऽपि व्यावश्यकम् । अनुप्रेक्षा तूपयेोगपूर्विय संभवत्यतस्तथ वर्तमानो न तथेति नावार्थः । अत्राह । नयागममोपाध्यायश्यकमित्येतावसिके. शितादिश्रुतगुणकीर्तनमनर्थकम् । अत्रोच्यते । शिक्षिता गुणोत्कीर्तन कुपितवं तमपि निर्दोष श्रुतमुच्चारयतोऽनुपयुक्तस्य व्यतं स्यावश्यकमेव भवति किं पुनः सदोषकरूपादिमपि नः थुतमेव भवति । एवमन्यचाच प्रत्युपेक्षणादिकयाविशेषणः सर्वे निर्दोष अव्यपस्तथाविधफल शून्य प
Jain Education International
आवस्य
उपयुक्तस्य न मतियेकल्पादित सोपा प्रथम कर्ममागमा यस्य विस्तरेण ॥
वह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमुपेक्ष्य ( नत्थिनए िविहणं सुतं अत्यो व जिणमए किंचि आसज्जन सोयारं नए नयविसार ओप्या) इति वचनात् इदमपि व्यावश्यकं नश्चिन्यते तेच मूलदानाश्रित्य नैगमादयः सप्त तडुक्तं ॥ निगमसंगवा, उज्जर नेत्र होई बोये ।। सदयसमजिरूढे, एवं नूते य मूलनया ।। १ ।। रागमस्ताचाक्कियति ज्यावश्यकानीत्याद नैगमस्तुणं एगो वसो आगमओ एगं दव्याप सर्व दोविता आगमचं दो िदव्यावस्सपाइ तिणि अणुवत्ता यागमओ तिथि दव्यावस्थपाई एवं जाइआ उत्ता आगमओ तावइआई दव्वावस्सयाई एवमेव बहारस्तंवि संगहस्स णं एगो वा अणेगो वा अवतो वा अणुवहताना आगम दव्यावरसयं व्यावसयाणि वा उस्म एगे अवतो आगमतो एगं दव्त्रावसयं पुहुत्तं नेच्छइ तिएहं सहानयाणंजाए अपने प्रवस्यु कम्हा जर जाणए अणु बढते न जयसि सेर्त्त । आगमनुं दव्यास्त्रयं । डी० निगमस्सेत्यादि । सामान्यविशेषादि प्रकारेण नैको तु बहवो गमा वस्तुपरिच्छेदो यस्यासौ निरुक्तविधिना ककारोपाइ नेगमसामान्यविशेषादिप्रकार बहुरूप गमपर इत्यर्थ: । तस्य नैगमस्यको देवदत्तादिरनुपयुक्त आगमत एक व्यापक ही देवदत्तागमत अल्याचश्यके त्रयो देवदत्त दत्तसोमदता अनुपयुक्त गमतस्त्रीणि द्रव्यावश्यकानि । किं बहुना । एवं यावन्तो देव दत्तदयुक्ताः सम्यतीतादिकापवर्ती गमस्था गमती व्यावश्यकानि एतदुक्तं भवति । नैगमो हि सामान्यरूपं विशेषरूपं च वस्वन्युपगच्छत्येव मे पुन माणसं प्रवासामान्यरूपमेव ततो विशेषत्यादित्यस्येद प्राचान्देन विकितावाद्यान्तः के यन देवदत्तादिविशेषा अनुपयुक्त स्तावन्ति सर्वा एयप्यसौ द्रव्यावश्यकाने न पुनः संग्रहवत्सामान्य वादित्वादेवारस व्यवहरणं व्यवहारो लौकिकप्रवृत्तिरूपस्तत्प्रधानो नयोऽपि व्यवहारस्तस्याप्येवमेव । नैगमवदेको देवदत्तादिरनुपयुक्तोऽथागमत एकं द्रव्या वश्यकमित्यादि सर्ववयमिदमुकं प्रति व्यवहारयो लोकल्यवहारोपकारिण एव पदार्थानन्युपगच्छति न शेषान् । सोकव्यवहारेच जसा हरणीदानादि के पटनियाद विशेष पुनस्तदतिरिक्तं तसामान्य मिति विशेषाने वस्तुवेन प्रतिपद्यतेऽसीन सामान्य व्यव दारानुपकारित्वाद्विशेष व्यतिरेकेाषउज्यमानत्वात विशेष दिनेगममत साम्येनातिरिष्ठ अत्र चालनार्थ समतिक्रम्यवहारोपन्यासः इति भावनीयं ( संग्रह त्यादि) सर्वमानयाऽन्तर्यवि स्मृति कुरु संगृह्णाति सामान्यरूपतयाऽध्यवस्यतीति संग्रहस्तस्य मते एको वा अनेको वा अनुपयुक्तोऽनुपयुक्ता वा यदा गमतो व्यावश्यक द्रव्यावश्यकानि वा तत्किमित्याह (स पंगति ) तदेकं द्रव्यावश्यकम् इदमत्र हृदयं । संग्रहनयः सा
1
For Private & Personal Use Only
www.jainelibrary.org