________________
भावग अभिधानराजेन्डः।
प्रावट्ट सेकित आवकहिए आव दुबिहे प० तं पा भीयतेयोऽनर्थ ज्ञात्वा परिहरति यश्चायमर्थः । संसारश्रोतः ओवगमणे य जत्तपञ्चकवाणे य॥ प्रव. घा.६दश.अ १।।
संग रागषात्मक ज्ञात्वा यः परिहरति स एव चावर्तः श्रावग-प्रावक-त्रि अवति, अव एवृक्ष-रके, वाच० |
श्रोतसोः संगस्याभिज्ञाता ( आवट्टमवम गुपरियटुंति भावा
वर्तः संसारस्तमरहट्टधटीयंत्रन्यायनानुपरिवर्तन्ते । तास्वेष आवज-आतोष न०(ोतोऽद्वाऽन्योऽन्यप्रकोष्ठाताद्याशरोवेद |
नरकादिगतिषुनूयो २ भवन्तीति आचा० अ. ५ स. १॥ नामनोहरसरोरुहे तो इच वः ॥१ । ५६ इति प्राकृतसूत्रे
(विषये आवट्टमेयं तु पेहाए एत्थ विरमेज्जवेदवी) आवहं णप्वोतोऽत्वं वा नवति तासंनियोग च यथा संनवं ककार- तुश्त्यादि रागषकषायविषयावर्त कर्मबन्धावर्तधातुशब्दातकारयोर्षदिशः। प्रा० । वीणादी वाय, अत्रत्याबहुक्तप्यता
त्पु नः शब्दार्थ भावावर्त पुनरुत्प्रेक्कात्राऽस्मिन् नावावर्ते विषय (आउज) शब्द।
रूपे । वेदविदागमविहिरमदाश्रवचारनिरोधं विदध्यात् । भावज्ज-आवर्जन-न उपयोगे व्यापारे, च केवडिसमुद्घा श्राचा अ.५ २.६ ससारकारणे, शब्दादिगुणे, च (जेगुणे तगन्तुमनसा केवधिना कर्तव्यमावर्जीकरणमधिकृत्य ( आव
से आपट्टे जे आवटे से गुणे ) आचा० अ. १ उ. ४ ज्जगमुव प्रोगो वावारो वा तदत्थमाश्ए) तदर्थ समुद्घातक
पावतॊ नामादिभेदाच्चतुर्धा । नामस्यापने कुम्मे व्यावतः रणार्थमादी केवलिन उपयागो मया अधुनेदं कर्तव्यमित्येवंरूप
स्वामित्वकरणाधिकरणषु यथा संनवं योज्यः । स्वामिउदयावत्रिकायां कर्मप्रकेपरूपो व्यापारोवाऽऽवर्जनमुच्यते ।
स्वेनद्यादीनां कचित्यविभागे जलपरिजमणं च्यावतः इति विशे। अनिमुखीकरण, आ चु०॥
द्रव्याणां वा हंसकारंम्वचक्रवाकादीनां व्याम्नि कीमता
मावो नादावतः । करणे तु तेनैव जलद्रव्येण भ्रमता यदप्रायज्जिय-ग्रावर्जित-त्रि-वृज-णिच्-क्त अभिमुखे,प्रा.चू०
न्यदावर्तते तृणकालिंबादि स द्रव्येणावर्तः ।तथा पुसीस आवजियकर-प्रावर्जितकर ए-न अभिमुखीकरणे, । केव
कोहरजतसुवोरावर्तमानैयदन्यत्तदन्तः पात्या वर्तते। स विसमुद्घातारपूर्व कर्तव्ये कवकिनोव्यापारविशेषे च आ.चू० व्यैरावर्तत शति ।अधिकरणत्वविवकायामेकस्मिन् जसअन्ये केविदावार्जेतकरणमिति वर्णयंति।
आवतः ॥ तया रजतसुवर्णरीतिकात्रपुसीसकेप्बेकस्थीकृतेषु तेषामप्यावर्जितशब्दस्याऽतिमुखपर्यायवाचित्वात् आव- बहुषु व्येप्वावर्तः । भावावतों नामान्यो भावसङ्क्रान्तिः र्जितकरणसद्धिः कथमावजितमनुप्यक्त् यथा कोके दृष्टमेत- औदरिकभावोदयाघा नरकादिगीतचतुष्टयेषु नावावर्तः । दाजितो मनुष्याभिमुखीकृत ति तथाच सिद्धान्तः। सरूप श्राचा. १ अ.५ उ.॥ र्यायपारण.माभिमुखीकरणं यत्तदावर्जितकरणं येन कारणन उत्कटमोहोदयापादितविषयाभिलाषसंपादकसंपत्प्रार्थनावि परिणत आत्मा नियमात सिद्धतत्पर्यायपरिणामाभिमुखो भव- शेष, सूत्र० श्रु० १ ० ३॥ तीत्यर्थः॥
अह मे संति आवट्टा, कासवणं पवेइया । आवज्जीकरण-अवनीकरण-न. समुद्घातकरणार्थमादी बुफाजत्य वसप्पंति, सीयंति अबुहा जहि ।।१।। केवभिन उपयोगो मया अधनेदं कर्तव्यमित्येवं सदयावनि- टीका । अत्यधिकारांतरदईनार्थः । पागतरं वा अहो कायां कर्मप्रकपरूपो व्यापारा वा आवर्जनमुच्यते । तथा इति । तच्च विस्मये श्मे इति प्रत्यकासन्नाः सर्वजनविदित नूतस्य करणमाघजीकरणम् केवक्षिसमुदघातात्पूर्व केवद्धि- त्वात् संति विद्यते वक्ष्यमाणा आवर्तयंति प्राणिनं नामयंना कर्तव्ये व्यापारनेदे, विशे. .
तीत्यावर्तास्तत्र ब्यावर्त्ता नद्यादेर्भावावर्तास्तूत्कटमोहोदयाप्राव (१)(क)() त-आवर्त पुं० आवर्तनमावर्तःसबस पादित विषयानिवाषसंपादकसंपत्प्राथर्नाविशेष एते चावर्ता
काश्यपेन श्रीमन्महावीरवर्द्धमानस्वामिनाऽनुत्पन्नदिव्यज्ञाने मुद्रादेश्चक्रविशेषाणांचेति । स्थावा.शा.अ.१ आ. म.
नावेदिताः कथिताःप्रतिपादिताः । यत्र येषु सत्सु बुझा अवप्र. । आवर्तयति प्राणिनं भ्रामयतीत्यावर्तः । सूत्र० श्रु.१ अ.
गततत्वा आवर्तविपाकवेदिनस्तेज्योऽवसर्पते प्रमत्ततया त३। आ. वृत. भावादी घम् चक्राकारेण जलस्यपरिचमणे ।
हरगामिनो भवंत्यबुद्धास्तु निर्विवेकतया ये हवसीदत्यासक्तिं पाच ॥ तस्याधूर्ताद।।२।३०॥ इति प्राकृतसूत्रेण तस्य भवति धृतादीन वर्जयित्वा बाहुनकाधिकाराद् धृतादावपि
कुर्वतीति । आवर्तने, वाच. हादशावर्तादिवन्दनकगते सूत्राप्रा० । जलादीनां परिचमणे आचा० अ० १ उ.५ छावर्त
निधानगर्ने कायव्यापारविशेषे । आवत्तेवारसवय आवश्रावर्तन परिचमणमिति ज्ञा० अ०१ मोहावत्तं महान्नीमं ।
पौनः पुन्यभवने । मोहोमाहनीयं कर्म तदेव तत्र विशिष्टनामजनकत्वादावता
मुक्खाणमेव आवढे अणुगरियट्टइ आचा० अ.न.३ यस्मिन्स तथा विधस्तमित आव । स्था०.४॥
सुक्खाणमित्यादि । दुःखानां शरीरमानसानामावतः पौनः चत्तारि आवत्ताप मत्ता । तं. खरावत्ते उन्नयावत्ते गूढायत्ते पुन्यभवनमनुपरिवर्तते पुःखावर्तावमग्नी बंभ्रम्यत इत्यर्थः ।। भामिसावते ग.।आवर्तन्तपरिजमंति प्राणिनो यत्र स आवर्तः णि जावे अच् पुनःपुनश्वासने परिघट्टने । धातूनां बावणे। ससारे आचा० अ. १ । ५ ( आषट्टे सो एसंगमभिजाणति) चिन्तायाश्च । चिन्तयाहि चित्तं स्वविषयेषु पुनः पुनश्चाव्यते श्राचा अ. ३३।१।आवट्ट इत्यादि भावावर्ती जन्मजरामर शति तस्यास्तथात्वम् । वाख्यघोटकचिन्हे रोमसंस्थानभेदे ।
रोगशोकव्यसनोपनिपातात्मः संसार इत्युक्तं हि "रागोष- आवर्तिनः दशावर्तयुक्ताः प्रशंसायाम् णिनिः ते च । घाखुरपशाविद्धं, मिथ्यावर्शनस्तरं || जन्मावर्ते जगत् किप्त, प्र- स्यौशिरस्यौ ही है। द्वौ रन्ध्रोपरन्ध्रयोः। एको भाले छपाने मादाद् चाम्यते नृशं ॥१॥भावश्रोतोऽपिशब्दादिकामगुणवि- च, दशावता धुवाः स्मृताः॥१ ॥ पयोधिपक्के जमचमः षयामेवाष आवर्तश्च श्रोतश्च आवर्तश्रोतसी तयोरागडेषा- मचि. वाच०। ज्यांसम्बन्धःसगस्तमभिजानत्यानिमुख्यन परिच्छिनत्ति यथा वों देवमणिनामहयानां महालक्षणतया प्रसिक शत जं यं सग आवर्तधातसाः कारणं जानानाश्चपरमार्थतः कोऽभि- । प्रावतीकारे, देहिनां रोमसंस्थाननेदे, चवाच० प्रादोंदादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org