________________
(४६८ ) भाव? अभिधानराजेन्द्रः।
प्रावरण णे भागे, दक्षिणः शुभकन्नृणाम् । वामो घामऽतिनिन्द्यः स्यात, (वश्रामयीतो यावत्तणपढि आउ ) आवर्तनपीका नाम दिगन्यत्व तु मध्यमः ॥ १॥कल्पाराजावर्तनामके मणी ए. यत्रेन्कीसका नक्तं च विजयद्वारचिन्तायाम जीयाममा पाच माणे प्राणभेदे आवर्तादीनि मणीनां बाणनीति ॥ टीकाकारेण “आवर्तनपीगिका योन्द्रकीको भवतीति" ॥ मा. म.प्र.जी.प्र.३ राज. । मेघाधिपभेद, पाच । स्त- राज । जो. ॥ नितकुमारेन्जस्य घोषस्य स्वनामस्वात लोकपाले स्तनितकम श्राव (ट्ट) तणेज-आवर्तनीय-त्रि. आ. वृत-णिन्-अनीयर रेन्जस्य महाघाघस्य स्वनामव्याख्याते लोकपासे, च स्था नग. __ डायणोये धात्वादी, वाच ॥ न. श.३ २. स्वनामख्याते जंबूद्वीपस्ये दीघवैताधिप
श्राव () तय-आवर्तक-पु० आवर्त एव स्वाथै कन् पावर्त घेते, स्था. ग. ए एकखुरे चतुष्पदस्थलचरपञ्चेन्डियात
शब्दार्थ प्रा.॥ व्यंग्यानिकभेदे, प्रा. पद १ अहोरात्रभवे स्वनामख्याते पंचविंशतितम मुहूर्त, सम स. ३४ । स्वनामख्याते प्राम
आव (हा) त्वायत-पावतीयमान-त्रि० आवर्त कुर्वाणे भ. (आवते, मुहत्तासे) ततो जगवान् आवर्ते प्रामे वदेवगृहे |
श. ११ उ. प्रदक्षिणं भ्रमति, च कल्प॥ प्रतिमा प्रतिपत्र इति आ.म.द्वि.आ.चू. माक्षिकधाती,
श्रावत्तायंतवट्टताम्यविमझसरिसनयणं । म. वा. स्वनामख्यातं विमानभेदे, सम. स १७ ।
(पावत्तायत्ति प्रावर्त कुर्वाणं तद्वद् ये वृत्तं च तमिदिव अंशुमारपारस्त्ये सीताया महानद्या उत्तरस्थे स्वनामच्याते
विमझे च सरशे च परस्परेण ते सोचने यस्य स तथा तं चक्रवर्तिविजय क्षेत्र, स्था ग.७। दो आवत्ता स्था. ग.
।न. ११ श. ११३. ॥ महाविदेहस्थ चक्रवर्तिविजयकेचे, च ।।
(पावत्तायति) आवायमानं प्रदक्षिण भ्रमन्एवंविधं यत कहि ते महाविदेहे वासे आवतणाम विजए
(प्रबरकगगति) प्रवरकनक तत्वते (तम्यिविमति) पणत्ते गोमा ! पीजवंतस्स बासहरपब्वयस्त दाह
विमा या तमित विद्युत् तत्सदृशे नयने लोचने यस्य स
तथा तम् । कल्प०॥ एं सीआए माहणःए उत्तरणं णमिणे कूमस्स | श्रावमिय-आपतित-त्रि० समन्तात्पतिते,॥ बक्खागपवयस्त पच्छिमेणं दहावतीए महाणइए
प्रावण आपण-पुं० हट्टे, कटप०॥ पुरच्छिमेणं एत्यणं महाविदेहे वासे प्रावते णामं विजए
आवरग-आवरक-न-आ वृ-करणे अप संझायांकन अपपणते सेसं जहा कच्छस्त विजयस्स ॥ जं.।
वरके, आच्छादके वस्त्रादौ, ॥ श्राव (१)पञ्चावमसेटियतोत्यिय सोवत्यिय पूसमाण- आवरण-आवरण-० भावियते देहोऽनेन आ वृ करणे ल्युद वचमाणगत्यंमामकरंमाजारामाराफुलाव लियपनमपत्त
पाच. आ मर्यादया वृणातीत्यावरणम् । स्था. ग.। सागरतरंगवणायपनमनयनत्तिचित्तं ॥
अंगरक्कादिके, ज्ञा० अ.।
कवचादिके उत्त० ३ अ.। भावर्तप्रत्यावर्त अणिप्रणिस्वस्तिकपुप्यमाणवर्धमानकम
(जाणाधरणपहरणे) आवरणं कवचादि प्रा.क. नाकमकरारामकजारमारपुष्पाव निपनपत्रसागरतरंगवा
प्रावरणे कवचाद। सूत्र०१श्व.अ.। ससा प्रताप ममताभकिचित्रनस्वनामख्याते मारयविधिभदे.
(जोहाणयंप्पती आवरणाणं पहरणाणं च) आवरणानां राज०॥
समाहानाम् स्थाएग.॥ प्राव (१) तक-आवर्तकृम-न० महाविदेहस्थनमिनकूटव
आवरणानां ककटानाम् ज्ञा०१६ अ.। कस्कारपर्वतस्थे स्वनामख्याते कटे, ज.॥
स्फुरकादिक (सच बसरपहरणावरणभरियजुरुसज्जाणं) भाव (हत्तण-आवतेन-आवृत आधारे ल्युट सूर्यस्य पश्चिमाद आवरणानि च स्फुरकादीनि । औप.। फलादिके, आचा' १ अ. गस्थितमायायाः पूर्वदिमगमनसमये मध्यान्हका "श्रावर्त ५ .। मातु पूर्वराहोऽपराएहस्तु ततः परम्:" स्मृतिः वाचा विस आवियते आकाशमनेनेत्यावरणम् प्रसादनगरादिके, स्था. यने, (आवकृती तत्य असाहुकम्मा ) आवर्तते विडीयते एम.॥ इति ॥ सत्र.१श्रु.५ अ.॥
आच्छादनसाधनमात्रे, वाच. स्थगने, वृ.१०.। पामने, ( श्रावतीकम्मसु पावपसु ) आवर्त्यते पीमयते ईषद्धरणे आवरिज वाणिवारजश्वा श्रावरिज्जतिष. दुखभाग् जवतीति सूत्र०१ श्रु. १ अ.॥ .
वियत । न०एश. ३३ उ.।
प्रावियते चैतन्यमनेन वेदान्तिमतसिद्ध चैतन्यावरणे हाने, आकंपने (कहणाउट्टण प्रागमणपुजणा दीवणा य कज्ज |
धाचा स्स) आवर्तनमाकंपनं राको भक्तीभवनम् व्यः एउ.।
प्रावियते आच्छाद्यतेऽनेनेत्यावरणम् या प्राणोत्याच्छादय आ.वृत भावे ख्युट आसोमणे, गुणने, च धातूनां कावणे
ति जन्यादिन्यः कर्तर्यानटप्रत्यये आवरणम् । मिथ्यात्वादिके मार्वतयेति संसारबक्रम प्रा. वृत णिय कर्तरि ल्यु विष्णी,
कर्मभेदे, स च जीवव्यापाराइतकमवर्णान्तः पाती विशि(आवर्तनो निवृत्तात्मा विषासह०) जम्बुकीपोपडीपने
पुलसमूहः । कर्म०। प्रव०.२१५ द्वा.। चावयेतेऽनया ल्यूडीपू दाम् स्त्री आधारे ब्युटीप
तच्चाद्वावधमानावरणं दर्शनावरच(नाणस्स ईसणरस धातुमव्यावणाधा नूषायाम, करणे, ल्युट्वेष्टने, प्राचीरादौ
आवरणं वेयणीयं य) पं. सं. ३६०। नावाच॥
(पढम नाणावरणं वीयं पुणदसणस्स प्राधरणं ) ज्ञायते प्राव(हत्तणपेढिया-श्रावतेनपीठिका-स्त्री०द्रको सिकानिवश परिजियते वस्तु छनेनेतिज्ञान । सामान्यधिशेषात्मके वस्तु स्थाने, भावर्तनपोरिका यत्रन्द्रकोरके निवेश्यत इति जी. ३ प्र. नि विशेषग्रहणात्मको बोधः। आप्रियते भाच्चायतेऽनेनेत्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org