________________
पालोयणाणय अभिधानराजेन्द्रः।
पावकहिय मायी त्या प्रासोचनादि करेमी.तनावः॥
रण तु सेकसार ति स्था० ग.ए। सम० । प्रायः आमोयणाय-पालोचनानय-पुं० श्राभिमुण्येन गुरोग (आयाण परणावंत। गोणनामेण लोगसात्ति) आदीयते स्मदोषप्रकाशनमाओचना स एव नयः। मानोचनायाः नयदे, प्रथममेव गृह्यत इत्यादानम् तच तत्पदं चादानपदम् तेन तक्तव्यता (सामाश्य ) शब्दे विशे० प्रा.च.२.।
करण भूतेनावंतीत्येतजमाध्ययनादावावंतीशब्दस्योचारणात आलोयणारिह-आलोचनाई-न. मा मर्यादया “जह यासो आचा० अ. ५ २.१॥ अंपतो, कजमकर्ज व उज्जनो भण। तं तह प्रासोज्जा, आव-( जाव ) यावत्-त्रि प्रादेोजः ॥४५॥ इति प्राकृतमायामयविप्पमुकोय " इत्येवंरूपयानोचनं गुरोः पुरतः सूत्रेण पदादेर्यस्य जो वा नवति आर्षे सोपोऽपि । प्रा० । प्रकाशनं तावन्मात्रेणैव यस्य पापस्य शुद्धिस्तदासोचनाई यत्परिमाणमस्य मतुर । यतारिमाणे स्त्रियां डीप यावति तशिशोधिक प्रायश्चित्तमप्युपचारावासोचनाहम् । जीत. साकल्ये अवधी, व्याप्ती, माने, अवधारणे च । अव्य. अमरः । म्य. न. १ बालोचना गुरुनिवेदनां विशुरूये यदर्हत्यतिचार- एतब्दयोगे कितीया । वाच॥ जातं तदामोचनाईन्ततिशोधकमासोचनामवणं प्रायभित्त-श्रावकह-यावत्कथ-प्रव्य यावजीवमित्यर्थ, । प्रावकहं नमप्युपश्चारावासोचमाईम् ग. म. १०२ औप. प्रायश्चित्त दे। गर्ष समित्तासि ॥१६॥ यावत्कथमिति यावजीवम् प्राचा माओबनाई यद्गुरुनिवेदनया हुचतीति ग, ३ ग.भग.श. म.ए .॥ २५ रु. ७ भाजीचमा गुरुनिवेदनम् । तथैव यजुरुपत्य आवकहा-यावत्कथा-खी० यावती यत्परिमाणा कथा मनुतिचारजातं तत्र तबईत्वादाचनाम् । तच्नुरूपयत्प्राय ध्योऽयं देवदत्तादिर्वाऽयमिति व्यपदेशहरणा यावरकथा चित्त तवयाहोचमाईतच्यासोचव स्था० ३०१०॥६॥
यावज्जोवे जत्थवियणं आवकहाए चिर स्था० वा.४से पा पतस्याशेषवक्तव्यतातोचनाशब्दे आमोचमायोग्ये प्राचा
रए आवकहाए यावत्कथं यावज्जीवमित्यर्थः। प्राचा० अ.९ रादिके. पु, ते चासोचनाशब्दे व्य० उ. १० घ. माध.२
उ.४ जे आवकहा समाहिए कियंतं कालं यावत् कथा देव नि. च..२०॥
दत्तो यहादत्त ति कथा यावदिति सूत्र० श्रृ.१ अ. २ धमा ग्रामोयणायरिय-आलोचनाचार्य-पं० विकटनागुरौ (जोगो |
आवकहाए गुरुकुमवासं ण मुंचंति ॥१६॥ यावत्कथं यावजीभामायणायरिभो ) पानाचनाचार्यों विकटनागुरुस्स च धम् । पंचा १०वृ. ११॥ कीरशो योग्य त्यालोचनाश पचा०१५ वृ.ध.अधि.२॥
आवकहिय-यावत्कायक-प्रि यादजीविके । पंचा०वृ. ११ मालोयगाविहिसुन-ग्रामोचनाविधिसत्र-म० शिष्यनिवेदि
एत्थ नसावय धम्म,पायमणुध्वयगुणव्वयाश्च। प्रावकहियां तप्रायश्चित्तपालोचनविषयप्रायश्चित्त भिधायिनि सूत्रे आ- सिक्खा, वयाई पुण इत्तरां-॥ मोसनाविधिसुत्ता नाम गुरुं शिष्येण गुरेनिवेदिते गुरुणा
इति पंचा१वृ.। यावत्कथिकानियावती यत्यरिमाणा कथा प्रायाचित्तपय्यो सोचनविषयाणि मायाचित्ताभिधायिनि मिण
मनुष्योऽयमित्या देव्यपदेशरूपा यावत्कथा तस्यां नवानि सू. न.२॥
यावत्कथिकानि यावज्जीवानीत्यर्थः । पंचा.॥ भानोयदरिसणिज-प्रान्तोकदर्शनीय-त्रि० प्राडोकं रणिगोचर
यावत्कथिकानीति सद्गृहीतानि यावज्जीवमाप भावनी याषदुरश्यत्तश्युच्चत्वेन यःसासोकदनीयान.श.९३.३३ यानीति । आव. । सामयिकनेदे-तश्च मध्यमवैदहकतीर्थकर पासोके रधिविषये के स्थितोऽयुश्चतया रश्यते यःस आ
तीर्थान्तर्गतसाधूनामवसेयम् । तेषामुपस्थापनाया अभावात् । मोकदर्शनीयः अत्युचतया यावदाष्टिगोचरं यमाने हा
पंचा वृ. ११ । प्रात्मनः कथां यावद्यदास्ते तद्यावरक यं म०१ (सणरश्यायो प्रदरिसणिज्जा) आलोकं पिया
यावज्जीवमित्यर्थः । यावत्कथमेव यावाकाथकम् । सामा परश्यते अत्युचस्त्वेन या सा आसोकदर्शनीयेति औपर
यिकचरित्रगुणप्रमाणभेदे, । एतच भरतरावतष्याधचरमनात्युचतया आशोकमात्र एव दर्शनीये मङ्गस्यत्वात् प्रस्यान
वर्जमध्यमतीर्थकरसाधनां महाविदेहयतीनां च संभवति ! समये द्रष्ट योग्ये, ब॥
अनु. । यावत्कथस्य भाविव्यपदेशान्तराभावात् यावज्जीविदरिसणरश्यानोयदरिसणिजा॥
कस्य समायिकस्याऽस्तित्वात् यावत्कथिकः । सामायिक आमाके बहिः प्रस्थानसमय नाविनि दर्शनीया भटुं योग्या संयतभेदे,। स च मध्यमजिनमहाविदहजिनसम्बन्धिसाधुः । मंगल्यत्वात् अन्ये त्या दुरानोके दर्शनीयान पुनरत्युच्चा आलो भ० श.२५.७ प्रतिक्रमणभद,च स्थाग.॥यावाकाथकदर्शनीयति राज.॥
कं यावज्जाविक महाव्रतजक्तपरिधानादिरूपं प्रतिक्रमणत्वं प्रासोन्म-ग्रामोल-त्रि० षत् सोमः प्रा० स० षपञ्चसे , । चाऽस्य निवृत्तिवकणाऽन्वर्थ योगादिति । श्राव० ॥ "मामोअपुष्करमुखोलसिौरभीक्ष्णम् माघः"वाच.॥
पंच यमहब्धयाई, राई छाई चाउजा मोधे । आमोनिय-श्रामोमित-त्रि० मा मुस् णिच् क्त ईषपञ्च
जत्तपरिना य तहा, दुन्हं पि अ आवकहिआई ॥ सीकृते ॥
पंच महावतानि प्राणातिपातादिनिवृत्तिमकणानि राइआवंत-आवन्त-पु. अवन्तेयं राजा भए अवन्तिदेशाधिपे
भायणटुइिति । उपसबाणत्वात् रात्रिनोजननिवृत्तिषष्ठाबसपश्ये नृपभेदे, वाच॥
नि पुरिमपश्चिमतोर्यकरयोस्तीर्थ इति । चतुर्यामश्च निवृत्तिआवन्ति अजयण-प्रावन्त्यध्ययन-1० भाचाराङ्गस्य नवब्रह्म
धर्म एव भत्तपरिका च तथा चशम्दादिगितमरणाविपरिहा चययनान्तर्गते झोकसाराख्ये पञ्चमेश्ययने । आवंतीत्या इयोरपि पुरिमपश्चिमयोःचशब्दान्मभ्यमानां च याबरकथिचारस्य पञ्चमाध्ययनम् तत्र खादावेवाधतीत्यामापका विद्यते कान्येतानीति गाथार्थः ॥ इल्यादानपदेनतनाम | अनु। आवंतीति आद्यपदेन नामान्त- अशनभदे, च-भ० श.२५ उ.७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org