________________
आलोयणा अभिधानराजेन्द्रः।
भालोयणा आराहणा । सेणं तस्त गणस्य पालोझ्यपमिकतं कालं तिहिंगणेह मायी मायं कटु को कालोएज्जा करेइ। अत्यि तस्स आराहणा।निक्ख अएणयर अकि- | णोपमिक्कमेज्माणो गिंदेज्जा णो गरहेज्जा को विउडेका चट्ठाणं पमिसेवित्ता तस्स णं एवं जबइ पच्गविणं अहं- णो विताहेज्जा णो अकरणाया ए अन्नुढेज्जा यो चरिमकाससमयति एयस्स घणस्स आमोइयस्तामि अहारिहं पायच्चित्तं तवोकम्म प.माज्जिज्जा । तं०। जाव पमिकमिस्तामि । सेणं तस्स गणस्स प्राणा- अकरि सुवाहं करेमि वाहं करिस्सामि वाहं । तिहिं लोइयपरिकते जाव णत्यि तस्स आराहणा । सेणं गणेहिं मायी मायं कटु णो आलोएज्जा णो पमितस्त गणस्स आमोश्यपमिकते काझं करेइ । अत्यि | कमज्जा जाव नो परिवज्जज्जा । तं जहा । प्रकितस्स आराहणा निकाय अएणतरं अकिञ्चगणं पमि- तीवा मे सिया अवन्ने वा मे सिया अविणये वा मेसिया सेवित्ता तस्स णं एवं जव जइ ताव समणोवासयावि तिहिं गणेहिं मायी माय कटुणो आमाएज्जा जाव कानमासे कानं किवा अएणयरेसु देवलोएस देवताए: यो पनिवज्जज्जा तं० कित्तिवा मे परिहाइस्सर जसोचा उवातारो नवति । किमंग पुण अणवएिणयदेवत्तणं पि मे परिहाइस्ता पूयसकारे वा मे परिहाइस्सइ । तिहिं गको बानिस्सामित्ति कटु सेणं तस्स गणस्स प्रणालो,य- हिं मायी मायं कटु आलोएज्जा पमिकमज्जा पनिको का करेइ नत्यि सस्त श्राराहणा। सेणं तस्स निदेज्जा जाव पमिवज्जेज्जा। तामायी स्सणं स्सि मो गणस्स आलोश्यपमिकते कामं करेइ अस्थि तस्स आ
गेगरहिए नावइ उववाए गरीहए जव आयाई गहिया राहणा से ते! तेत्ति || ज.१० श. उ.।
जवइ । तिहिंगणेहिं मायी माय कटु आलोएज्जा जावटीका | ह च शब्दश्चेदित्येतस्यायें वर्तते । स च भिको
परिवज्जेज्जा तं अमाइस्सणं अस्सि लोगे पसत्ये नवर रकृत्यस्थानासेवनस्य प्रायेणासंभवप्रदर्शनपरः ( पनि सेविसत्ति) अकृत्य स्थान प्रतिषविता नवतोति गम्यं । वाचनांतर
उववाए पसत्ये व प्राई पसत्ये गवई । तिहिं त्वस्य स्थाने (परिसेविज्जत्ति) दृश्यते । सेति । स भिक्कः गणेहि मायी मायं कट्ट असोएज्जा जाव पमिवज्जज्जा तस्स गणस्सति ततस्थानम् अणपन्नियदेवतण पि नो र तंगाणट्टयाए दंसण हयाए चरितट्टयाए स्था.ग. ३.॥ भिस्सामिति प्रणपत्रिका व्यतरनिकायविषास्तत्सबंधिदेवत्वमणपन्निकदवत्वं तदपि नोहस्ये इति भ. ॥टी.।
तिहिं गणेहिमित्यादि व्याख्या । मायी मायावान् मायं। (२५) आलोचनाफलम् ॥
मायाविषयं गोपनीय प्रधानमकार्य कृत्वा नो श्रावोचयेत्
मायामवेति शेषसुगम नवरमालोचनं गुरुनिवेदनं प्रतिश्राझोयणाएणं नंते ! जीवे कि जणय आलोयणा
क्रमणं मिथ्यादुष्कृतदानं निदाऽमसादिकागर्दागुरसारिकाएणं मायाणिया । मिच्छादरिसणसवाणं मोक्खमग्ग- वित्रोटनं तदभ्यवसायनिरुदनं । प्रारमनश्चारित्रस्य चाड विग्याणं अणंतसंसारबंधणाणं उकरणं करे । उज्जु- तिचारमनकालनमकरणता 5.यस्थानं पुनर्नतत्करिष्यामीजावं चजण्यइ । उज्जु नावपामवएण वियणं जीवे अमाइ
त्यस्यपगमः । अहारिहं । यथो चितं पायचित्तंति पापच्चशत्यिवेयं नपुंसगवेयं च न बुच्चइ पुन्वत्र च णं निजरेइ ।।
दकं प्रायश्चित्तविशोधकं वा तपः कर्म नियिंकृतिकादिप्रति
पद्येत तद्यथा अकार्षमामिदमतः कथं निन्द्यमित्यालोचयि५ उत्त० अ० १ ॥ गुरु शुश्रूषां कुवतोऽप्यतीचारसंभव आलोचना तया माया
प्यामि स्वस्य महात्म्यहानिप्राप्तरित्यवभिमानात् । तथाशाठ्यं निदानं ममःऽतस्तपःप्रवृत्यादेरिदं स्यादिति प्रार्थना
करोमि चाहमिदानीमेव कथं साध्धिति भणामि करिप्यात्मकं मिथ्यादर्शन सांशयिकायेतानि शट्यानीव शल्यानि तेषां
मीति चाहमेतदकृत्यमनागत कामेऽपीति १.५प्रायशितं प्रति ततः कर्मधारये मायानिदानमिथ्यादर्शनशल्यानि तथाहि तो
पद्यत इति कीतिर कादम्गामिनी प्रसिकिः सर्वदिग्गामिनी मरादिशल्यानि तत्कानमुखादानेप्यायते पुःखदायीन्येवं मा.
सैव वर्णो यशः । पर्यायवादस्य अथवा "दानपुण्यफमा कीयादीन्यपीत्येवमुच्यते तेषां मोक्वविघ्नानां पापानबधनत्वेन
तिः पराक्रमकृतं यशः " तश्च वर्णयति तयोः प्रतिषेधोऽकीमुकत्यंतरायाणां तथानतं संसारं वयंति वृद्धि नयंतीत्यनं
तिरवणश्चेति । अधिनयः साधुरूतो स्यादिति । दंच सूत्रतसंसारवनानि तेशामुकरणमपनयनं करोति तकरणतश्च
मप्राप्तप्रसिरुिपुरुषापेकं माय कटुति मायां कृत्वा मायाँ ऋजभावं चार्जवं जनयति ॥ ( उज्जुनावपमिधएण्यत्ति )
पुरस्कृत्य माययत्यर्थः 1 परिहास्यति हीना जविष्यति पूजा प्रतिपन्नऋजुनावश्चजोवाऽमायीमायारहितस्ततः पुंस्वनिबंध
पुष्पादिभिः । सत्कारो पनादिनिरिदमेष विवक्षितमक नत्वादमायित्वस्य ( स्थिवेयत्ति)प्राग्वदिउसोपस्त्रीवदं नपुं- रूपत्वादिति । श्वं तु प्राप्तप्रासिफिपुरुषापेकं शेष सुगमं। सकवेदं च न बध्नाति पूर्वबई च तदेव घ्यं यहा सकामपि
उक्तविपर्ययमाह। कम्म निर्जरयति कपयति तथाच मुक्तिपदमामोतीत्यनिमा- (तिहि) मित्यादि सूत्रत्रयं स्फुट किन्तु मायी ( मायंकटु यः । उक्तंहि । "फियदंमो साहू अचिरेण उपे.त सासर्य भासपज्जति वह मायो अकृत्यकरणकास एव आसोचनादिका गणं । सोच्चिय गुडियदंगो संसारपकी होत्तिति ॥२॥" मेवमाण्यवासोचनाघन्यथानुपत्तरिते (भास्सिति)अयं यतो उत्तरटी०॥
मायिन इह मोकाद्या गर्हिता प्रवन्ति । यतश्चामायिन हिलो श्राझोचनापरिणतस्य म्रिमाणस्यापि आधारकत्वमाराध- | काधा प्रशस्ता नवति यतश्चामायिनः भालोचनादिना निरती नाशब्द ॥
चारीभूतस्प कनादीनि स्वस्वभावं समन्ते। ताहन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org