________________
आलोयणा अभिधानराजेन्द्रः।
आलोयणा सोचनाप्रायश्चित्तयोग्यता जवात । तहि न किमपि कर्तव्यं आनोएज्जा सुविहिरो, हत्यं मत्तं च वावारं ॥७॥ व्रतमादाय प्रयममेव सव्यरण्यनशनकाय । गुरुराह । तन्न । नृत्यनामोचयति । चतश्च नाऽसोचयात । अङ्गानि चामयएवं सति तीर्थोच्छेदः स्यात् । कः केन प्रतिबोध इष्यते । मासोचयति । तथा गृहस्थभाषया नालोचयति । किं तर्हि किश्च न खलु मालिन्याशंकया वस्त्राणि न परिधीयन्ते।। संयतभाषया आलोचनीयमिति । तद्यथा। "मयारियाओ" अपरिधानहिं षिवलंतथा सर्वेषांपशुरूपतापत्तिस्ततःपरिधीयंत इत्येवमादि, तथा आलोचयन केन स्वरेण नाझोचयति मिणि एव । जातमालिन्यानि च जलेन प्रकाल्य निर्मग्री क्रियन्ते ।
मिणे । तया दरेण च स्वरण चर्नालोचयति । एवं विध एवं चारित्रमपि करणीययोगकरणे संजातातिचारलेशमलं स्वरं वर्जयेत् । किम्पुनरसावालोचयतीत्येतदाह ॥ आलोचनाप्रायश्चित्तजन विशोभ्य निर्मसीकार्य ।
आसोचयेत्सुविहितःहस्तमुदकस्निग्धंतथामात्रकं गृहस्यसत्क अतिचारलेशवशतोऽपि तनुरुये भवत्यालोचना परं निर- कटच्छुकादि उदकाद्रादि तथा गृहस्थया कृतमव्यापारकुर्वता तिचारस्य किमित्याह।
तदेतचालोचयति । इदानीमेनामेव गाथा व्याख्यानयन्नाह । कारणविणिम्गयस्सय, सगणाउपरगणागयस्स विय। करपायस्समुह, सीसत्यि उद्दमाईहिण दिएणाम ॥ नवसंपयाविहारे अ, प्रामायणानरयारस्स || ॥ चन्नणं हत्यसरीरे, बलणं काए चूयनावे य ॥ ७ ॥ टीका। कारणेनाशिवजुक्तिराजादिप्रत्यनीकत्व लामो करस्य तया पादस्य नवशिशरसः अणः ओष्ठस्य चवमासमाथिविराधनागुर्वादशाघिनिर्गतस्य निरतिचारस्याऽ दानामङ्गानां सावकारं चैनं नर्तितं नाम तच नर्तितं कुर्वता थ विराधितसमितिगुप्तिकस्याऽप्यालोचना प्रवति । साच सोचयति । चलनं हस्तस्य शरीरस्य कुनालोचयति । मिधा । ओघतो विनागतश्च । तत्र यः कारण विनिर्गत: तथा चननं कायस्य करोति मोटनं कुर्वन्नालोचयति तथा पक्काज्यन्तरे समागच्छति।ागतमात्रश्चैापथिकीम्प्रतिक्रम्य भावतश्चननं अन्यथा गृहीतमन्यया आसोचयति ॥ समुद्देशवमाया अर्वागेवाऽत्रोचर्यात । तस्याऽप्योघालोचनामात्र अमवियदुज्ज गारत्यिय, नासा उवज्जए म्यवरं च सरं। भवति ॥ यथा ॥
आनोएवाचारं, संसठियकरमतो ॥ 6 ॥ अप्पा मूलगुण सुविराहणा, अप्पा उत्तरगुणेसु ।
आलोचयेत्गृहस्थनाषया न आलोचयति यत्त (संगणील अप्पा पासत्याइसु, दाएगह संपनगोहा।।
महाउ मंगलका बठ्ठा) इत्येवमादि किन्तु संयतभाषया आलो अल्पशब्दोऽजावधाचीतिन मूलगुणेषु विराधना अपानकदा. चनीयं ( मयारिया) इत्येवमादि मकस्वरे मनाक ढङ्कर च चित्तरगुणेप्वष्यल्पा न काचित्पावस्थावसन्नादिषु दानग्र- महान्तं स्वरं वर्जयित्वाऽनोचयति । व्यापारं गृहस्थाः संबन्धि हान्यां संप्रयोगः सम्पर्कः सोऽप्यल्पः । सोपिनासीदित्यर्थः न तथा संसृष्ट उदकादि श्तरं असंपृष्टं किं तत्करं संसृष्ट श्यमोघालोचना । यस्तु पक्काज्यन्तरागतोऽपि समुपदेशा- असंमृष्टं च उदकेन ता मात्र गृहस्थसत्क मेतिकादि उद नन्तरमासोचयात । यावत्पनात्परतः समागतः समुद्देशाद- कसंसष्टंचेति । एतदासोचयति ॥ ओघ.। पं. व. ॥ बांगप्यारांचयति । तयोनिरतिचारयोरपि विभागालोचना तथाच स्थानाङ्गे ग.१.। विशेषालोचना सुव्यक्ता । निः शेषनिजाऽनुष्ठितनिवेदनरूपा। दस आलोयणादोसा पाणत्ता। वस्तुतकशिक्षायां धर्मचक्रस्य मयुरायां स्तूपस्य पुरु
आकंपइत्तु आएमाणइत्तु, जं दिवायरं च सुहुमं वा ।। कायां जीवत्स्वामिप्रतिमायाः तीर्यजन्मानः क्रमणकाननिवाणमीनामयोध्यादीनां दर्शनार्थ स्वजनगोकुलविवाहादि सं
च्चनं सदाननगं, बहुजण अव्यत्ततस्सेवि ॥१॥ खंमिकाप्रेकार्थ यत्र विशिष्टाहारोपधी बायेति । तत्र निप्सया
टीका । आकम्प्य आवयेत्यर्थः । यदुक्तं ॥ रम्यदेशदिदृश्यादिना चागुर्वनादेशादिनिगतोऽकारणविनि- वेयावच्चाहिं पुर्व, प्राकपत पायरिए । र्गतस्तस्य साऽतिचारत्वेन वृहत्तरप्रायश्चित्तशोध्यत्वाचासो- आलोएइ कहं मे, थोवं वियरेज्ज पच्चित्तंति ।। १॥ चनामात्रेण शुद्धिः । तया स्वगणात्सांभोगिकरूपादेकमंगली
(अणुमाणश्त्ता ) अनुमानं कृत्वा किमयं मृदएम उतोनभोजिनः उभयतोऽपि संविना संविग्नरूपादागतस्याऽपि च
दएम इति ज्ञात्वेत्यर्थोऽयमभिप्रायोऽस्य । यद्ययं मृदएकनिरतिचारस्य उपसंपयत्ति उपसंपद्यमानस्य सा चोपसंपत्प
स्ततो दास्याम्यालोचनामन्यथा नेति उक्तञ्च॥ चधा । भूतग्रहणायान्यमाचार्यमुपसम्पद्यमानस्य श्रुतोपसं
किं एस नग्गदंमो, मिनदंमो वत्तिएवमणुमायो॥ पत्३मार्गबजतोममयौष्माकीनिश्रेतिमागापसंपत्ध विनयं कर्तुं गांतरमुपसंपद्यमानस्य विनयोपसंपदू ५ नायकृताश्युक्तं ॥
आएणयविंतियोवं, पच्चित्तं मज्देजाहिति ॥१॥ उपसंपयपंचविहा, सुय मुहदुक्खे यखित्तमम्गे य । (जंदिहाति ) यदव रएमाचा-दिना दोषजातं तदेवासोचविणउपसंपयाविविय, पंचविहा होइ नायव्वा ।।
यति । नान्यदोषश्चायमाचार्य रजनमात्रपरत्वनासविनत्वा
दस्येति । उक्तश्च ॥ एतासामन्यतरामुपसंपद प्रयममाददानस्य विभागालोचना प्रवति । विहारत्ति । विहारे कृते निरतिचारस्याऽप्यासोचना
दिहाव जेपरेणं, दोसावियमेयं तेच्चियण गाणे ॥ भवति । अयनावः । एकाहात्पकार्षाघ यदा सानोगिकार सोहिलया जाणंतु, वएसो पयावदोसोगत ।। १॥ स्पर्ककपतयो गीतार्थाचार्या मिसन्ति । तदा निरतिचारेऽप्य
(वायारंबति) बादरमेवातिचारजातमालोचयति न सूक्ष्म न्योन्यस्य विहारालोचनां स्वस्वविहारक्रमानुष्ठितप्रकाशरूपां मिति ( सुहमवत्ति ) सूदममेव वातिचारमानाचयात । यः ददाति ॥ जीत.॥
किन सूक्ष्ममालोचयति स कथ धादरं संतं नामोचयस्येव रूपं (२०) आलोचयित्रा एतानि वर्जनीयानि ।।
जावसम्पादनायाचार्यस्यति । आह च। एमु चझं जान जूयं तह दंडर च वजेजा ।।
वायरवददुवएहे, जो आलोए मुहमनालोए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org