________________
भालोयणा अभिधानराजेन्द्रः।
भासोयणा विनयसंपन्नः सुखनैवाताचयति तथा ज्ञानसंपन्नो दाविपा- धर्मकथादिना व्याक्रित गुग आलोचयत् मायुक्तमुपयोक प्रायश्चित्तं वावगमति यतो॥
गतत्परं उपशांतमनाकुप्रगुरुं दृष्ट्वा उपस्थितमुद्यतं चकात्या वा विनाणेउ संपन्नो, दोसविवागं वियाणियो घोरं। एवंविधं अनुशाप्य मेधावी आसोचयेत् सुसंयुतः साधुः। श्राझोएइ सुहं विय, पावचित्तं च अवगच्छत्ति ॥१॥
इदानीमेतामेव गायां व्याख्यानयन भाष्यकदाह ॥ दर्शनसपन्नः शुशोऽहमिति एवं श्रद्धते चरित्रसंपन्नो नूयस्त
कहणाई अवक्वित्ते, कोहाइ अणाउने तदुवनुत्ते । मपराधं न करोति सम्यगाोचयति प्रायश्चित्तं च निर्वाहयति संदितहत्ति अणुना, काउण विदिन मानोए॥५॥ इति उक्तं च॥
धर्मकथादिना व्याप्तिोक्रोधादिमिरनाकुले तपयुक्ते भिक्कासुखो तहत्ति सम्म, सद्दहई दंसणेण संपन्नो। सोचनोपयुक्त (संदिसहति ) अ गुलं काऊण संदिसत भालो चरणेगन संपन्नो, न कुरा नुज्जो तमवराहंति ॥१॥
चयामीत्यवं अनुज्ञा कृत्वा मार्गयित्वेत्यर्थः ( विदिपत्ति) कान्तः परुष भणितोऽप्याचार्यन रुष्यतीति । श्राह च ॥
आचार्येण दत्तायामझायां नणत इत्येवं सक्षणायां तत खंतो आपरिएहिं, फरुसं जणि ओ विन विरूसेति ॥
आलोचयेत्।
तथा च पञ्चाशद्वारविवरणायाह पंचा० वृ० १५ दान्तः प्रायश्चित्त दत्तं वोढुं समर्थोभवतीति । आह च ॥
संविग्गोचव मादी, मइमं कप्पडिओ अणासंसी। दंतो समत्यो वोढुं पच्छित्तं जमिह दिज्जए तस्सत्ति ।। ॥ स्था० ग॥
पअवाणिज्जो सट्ठो. आणाइत्तो दुदुककतावी ॥१२॥ दसहि गणेहिं संपने अणगारे अरिहरु अत्तदासं
तधिहिसमूसुगो खनु, अनिगाहासेवणदिमिंगजुत्तो । आनोत्तए । तं जहा । जाइसंपन्ने कुलसंपन्ने एवंजहा
प्राप्नोयणापयाणे, जोगो जणितो जिणिंदेहि ॥१३॥ अहवाणे खते दंते अमाईअपच्छाणुतावी ॥ ग०१०
व्या संविनस्तु संसारभीरुरेवाऽयोचनाप्रदाने योग्यः इति
योगः । तस्यैव पुक्करकरणाध्यवसायित्वात् पुष्करं चालोच(पर्वति) अनेन क्रमेण यथा अष्टस्थानके तयेवं सूत्र पठनीय.
नादानं यदाह ( अविरायाचरारजंनयाञ्चरियं कहे) तथा मित्यर्थः कियदरं यावत् (खंतेदंतेत्ति) पदे तथाहि ॥
अमायी अशा याहीहिन यथा यावत् पुष्कृतं कथयितुं विषयसंपमे नागसंपले दंस संपमे चरणसंपत्ति ।
शको ति तथा मतिमान् विवांस्तदन्या खालोचनीयादिस्वरूपअमाईन पच्गणुतावीति ॥
मेव नजानाति । तथा क:पस्थितः स्थविरजातसमाप्तकल्पादि पदध्यमिहाधिकं प्रकटं च नवर ग्रन्थान्तरोक्तं तत्स्वरूपमि- व्यवस्थितादन्यस्य हतोचारविषया जुगुप्सव न स्यात् यथा दम्॥
अनाशंसी आचार्याचाराधनापारहितः सांसारिकफसाननोपनि चेमाई, अपच्छ्यावो न परितप्पेति ॥ पेको वा । आशंसिनो हिन सममातिचारासोचना संजव(१५) सादानिकाऽतिचारासोचना ।
त्याशंसाया एवातिचारत्त्वात् । तथा प्रज्ञापनीयः सुखाययो
ध्यस्तदन्यो हि स्वाग्रहादकृत्यविषयानिवर्तयितुं न शक्यते श्रोधनियुक्ती सामुदानिकानतिचारानधिकृत्य इदानीं साम
तथा श्रासः श्रमायुः स हिगुरुतां शुक्षि श्ररुते । तथा भाका दानिकानतिचारान् आलोचयति याद व्यापादिरहितो गुरु
वान् आप्तोपदेशवत्तों सहि प्रायोऽकृत्यं न करोत्येव तथा प्रवति भय व्याकिप्तो जवति । तदा नालोचयतीत्येतदेवाह।
सुकतेनातिचारासेवनेन तप्यते । अनुतापं करोत्येव शीमः वि.खत्तपराहुते, विप्पमत्ते माकयाइअालोए।
अष्कृततापी स एव तदालोचयितुं शक्नोतीति । तथा तEिआहारं च करेंतो, णीहारं वा जप करे। ॥ ७ ॥ धिसमुत्सुकः खल्वासोचनाकल्पनासस पर स हि तविधि व्याक्षिप्तो धर्मकयादिना स्वाभ्यायनापराण्डुतो पराङ्मुखाः
प्रयत्नेन परिहरति । तथा अभिग्रहासेवनादिनिर्धव्यादिनिअन्यतोऽभिमुखः प्रमत्तः विकथयात एवं विधे गुरुन् कदा
यमविधानविधायनानुमोदनप्रभृतिसिंगरासोचनायोग्यतासकचिदासोचयेत् तथा आहारं कुर्वति सति तया नीहारं वा
गैर्युतो युक्तोयः स तथा । आलोचनाप्रदाने प्रतीते योग्योऽहों यदि कोत ततो नालोचयति । श्दानीमेतामेव गाथां भा
भणित उक्तोजिनस्तीर्थकरैरितिगाथाघ्यार्थः । ओघ. ॥ ध्यकारो व्याख्यानयनाह।
किमेतावन्त एव करणीययोगा माहोस्विदन्येऽपि सन्ती
त्याह। कहणाईवक्खित्ते, विगहाए पमत्ते अन्नो ।
जं चन्नं करणिज्जं, जेयणो हत्यसयवाहिगयारियं । बमुहो अतरमकाए, वाणीहारे सकमरणं वा ॥७३॥
अविगम्यम्मि अशुको, आलोयतो तयं सुको ॥७॥ धर्मकथादिना था प्रमत्तः अन्यतोऽभिमुखो वा भवति
यापूर्वेक्तकरणीयव्यापारन्योन्यत्तत्करणीय क्षेत्रप्रति
सेखनास्थएिमयान्वेषणशैकनिष्कमणाचार्यसोखना विहस्तहुंजतेऽपि वा नालोचनीयं किं कारणं (अंतरति) अंतराय भवति यावदासोचनां शृणोति अकारकं वा शीतनं भवति
शताहिराचरितं तस्मिन्पूर्वोक्ते च करणीययोगनिवहे अवि
कटिते गुरोरप्रकाशितेऽनामोचित अशुरूः समित्यायतिचारयावदासोचनां वा शृणोति तथा नीहारमपि कुर्वतो नालोच
सेशवान् आलोचयस्तं करणीययोगनियहं शुद्धः प्रासोचनानीयं किं कारणं यत् प्राशंकया साधुजनितया कायिकादि
ख्यप्रायश्चित्तेन समित्याधतिचारलेशस्य निवर्तनामस्तशतानिर्गति अथ धारयाति ततो वा मरणं नवति यस्मादेते दो
ज्यन्तराचरितं किञ्चित्प्रश्रषणादिकमानोच्यते । किंचिच पास्तस्मात् ।
खेलसंधानजवनिवसनोत्थानविजृनणाकुञ्चनप्रसारणोच्चास अन्तक्वित्तानतं, नवसंतमुवध्यिं च नाऊणं । ।
निः श्वासचेष्टादिकनासोच्यते । अत्राह शिष्यः । करणीय अप्लोणचेत्तमहावी, पालोएत्ता सुसंजए ॥ ४॥ योगेवाहारादिग्रहणायेषु यथोक्तविधिना कृतेप्यपि यद्या
दारगाहा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org