________________
(४१) पालोयणा अभिधानराजेन्द्रः।
पालोयणा अहारहं तवोकम्मं पायच्चित्तं परिवज्जित्तए वा को हारिणं पागंतरं बम्हागममर्थतः प्रसूतागमं पश्येत्तस्यांऽतिके
पालोचयेदत्रापि यावत्करणात्पमिकमज्जा इत्यादि पदकदवचेव णं अप्पणो आयरियं नवज्काए पासज्जा जत्येव
कपरिग्रहः । यदि पुनस्तस्य नावे अन्यस्य सकाशे आसो. संजोइयं बहुस्सुयं बहु आगमं पासेज्जा कप्प से तंम्म
चयति । तदा चतुबघु वक्तव्यं । सांभोगिकसाधम्मिकबहुश्रु. लिए आलोइत्तए वा जाव पस्किमित्तए वा णो चेवणं तस्यांतिके तस्याऽप्यभावे सारूपिकस्य बदुभुतस्यांतिके संजोइयं साहम्मियं बहुस्सुयं बहुआगमं पासे जाव जत्थे
समानांतरं सरूपं तत्र भवः सारूपिको वक्ष्यमाणस्वरूपः व असंनोइयं साहम्मियं बहुस्सुय बहुआगमं पासेज्जा
तस्याऽप्यभावे यत्रैव सम्यग्भाषितानि जिनवचनवासितांतः
करणानि देवतानि पश्यति तत्र गत्वा तेषामंतिके आसोचकप्पश्सेवं संविएआनोत्तए वा जाव परिवजित्तए वाणणे
येत् तेषामप्यभावे बहिमस्य यावत्करणात् ॥ चवणं अनसंजोइयं साहाम्मयं बहुसुयं आगामियं पासे. नगरस्स वा निगमस्स वा रायहणिए वा खेमरस वा । ज्जा वा सारूवियं बहुस्मुय बहुआगमं पासज्जा कप्प- पट्टणस्स वा दोएणमुहस्स वा असमस्स वा संवाहस्स इ तंसतिए आलोइत्तए वा पक्किमित्ति वा जाव पाव वा संनिवेसस्स वा॥ जीत्तए वा नो चेवणं सारूवीयं बहुस्सुयं बज्मागमं पासे शतिपरिग्रहः प्राचीनाभिमुखोवा नदीचीनाभिमुखो या सूर्यज्जा जत्थेव समणो वासगंपच्छा कबहुस्सुयं वज्काग
दिगनिमुख उत्तरदिगभिमुखो वा इत्यर्थः ॥ श्ह चिरंतनव्या म पासेज्जा कप्पइ से तस्सातिए आलोइत्तए वा जावपाम
करणेषु दिश्यपिस्त्रियामभिधेयामामीनप्रत्ययः स्वाथै भवति ।
तत एवं निर्देशः । पूर्वोत्तरादिग्रहणमालोचनायामेतयोरेष बज्जित्तए वा णो चेवणसमणो वासगं पच्क म बहु- दिशयोरर्हत्वात् ।करतबाज्यां प्रकर्षण गृहीतः करतलप्र. स्सुयं वज्झागमं पासिज्जा जत्येव दसमंजावियाई चेइया गृहीतः । तं तथा शिरस्यावतों यस्य स शिरस्यावर्तः कंठे इ पासेज्जा कप्पइसे तस्संतिए आमोइत्तए वा जावपार्म कालवदलुकसमासः। तं मस्तके अंजलिं कृत्वा एवं वक्ष्यमावज्जित्तए वा णो चेव समन्नावियाई चेझ्याई पासेज्जा
णरीत्या वदेत् ।
तामेव रीतिं वर्शयति । एतावंतो मे ममापराधाः एबहियागामस्स वा जाव साभिवेसस्स वा पाइणानिमुहे वा
तावत्कृत्व पतावतो वारान् यावदहमपराक एवमपराध एदिणाजिमुहेवा करपक्षपारम्गहियं सिरसावत्तं मत्थए। धमहतां तीर्थकृतं कथंभूतानामित्याह । सिद्धानामुपगतमअंजलिकटु कप्पई सेएएवं ववइत्तए एवइयामे अवराहा
सकल्पकानामंतिके आलोचयेदित्यादि पूर्ववदेष सूत्रसंकेपार्यः॥ एवं तिक्खु ता य अहं अवरके अरिहंताणं सिघाण
अधुना नियुक्तिभाष्यविस्तरः। तत्र ययुक्तमकृत्यं स्थानं से
वित्वति तद्विषयमुपदर्शयति । अंतिए आ लोएज्जा पमिकमज्जा निदेज्जा जाव पाय
अन्नयरं तु अकिव्वं, मूलगुणे चेव उत्तरगुणे य । चित्तं पविजेज्जासित्तिबेमि ॥३३॥
मूलं व सव्वदेस, ए मेव य उत्तरगुणेसु ॥ व्याख्या । भिकुरन्यतरत् अकृत्यस्थानं सेवित्वा प्रतिसेव्य
अन्यतरदकृत्यं पुनः सूत्रोक्तं मूलगुणे मूलगुणविषयमुत्तरगुणे स्च्छत् । आलोचयितुं स वासोचयितुमिच्छर्यौवात्मन आचा
वा उत्तरगुणविषयं वा तत्र मूबं मूलगुणविषयं सर्वदेशं वा योपाध्यायान्पश्यत्तत्रैव गत्वा तेषामंतिके समीपे आलोचयेद सर्वथामूबगुणस्योच्छेदे देशतो वा इत्यर्थः। एवमेवानेनैव प्रतीचार जातं वचसा प्रकटीकुर्यात् प्रतिक्रामेन्मिथ्यानुष्कृतं कारेण उत्तरगुणेष्वपि द्वैविध्यं भावनीयं । तद्यथा । उत्तरगुतहिषये दद्याधावत्कारणात् निदे ज्जा गरहेज्जा घिउद्देज्जा णस्यापि सर्वतो देशतो वा उच्छेदेनेति तत्रैव व्याख्यानांतरविसोहेज्जा । अकरण्याए अब्तुवेज्जा अहारिहं तयो- माह॥ कम्मं पायश्चित्तं पमिषज्जेज्जा ) इति परिग्रहः तत्र
अहवा पणगादीयं, मासादीयं वावि जाव उम्मासा निंदाशत्मसाविक जुगुप्सेत् गर्हेतु गुरुसातिक निंद्यात शह निंदनगईणमपि तात्विकं तदा प्रबति यदा तत्करणतः
एवं तथारिहं खलु, बेदादि चउपहवेगथरं ।। प्रतिनिवर्तते ॥ तत प्राह ( नबछेज्जा ) इति तस्माद
अथवेति अकृतस्य स्थानस्य प्रकारांतरतोपदर्शने पंचकादिकृत्यप्रतिसेवनात् ब्यावर्तेत निवतेत । व्यावृतावपि कृतात्
के रात्रिंदिवपंचकप्रवृतिप्रायश्चित्तस्थानमकृत्यं स्थानं यदि था पापात्तदा मुख्यते यदात्मनो विशोधिर्भवति । तत आह । मासादि तच्च तावद्यावत्पएमासाः। एतत् खलु अकृत्यस्पानं आत्मानं विशोधयेत् । पापमलस्फोटनतो निर्मलीकुर्यात् । सा तापाई तपोरूपप्रायश्चित्ताईयाई वा दादीनां चतुर्मा प्रायच विकिरपुनः करणतायामुपपद्यते । ततस्तामेव । पुनः
श्चित्तस्थानमकृत्यस्थानं तदेवमधिकृत्य स्थानं व्याख्याय यथाकरणतामाह । अकरणतया पुनरज्युत्तिष्ठत् पुनरकरणतया
स्वकीयाचार्योपाध्यायादीनामदर्शनं संभवति । तथाप्रतिअन्युत्थानपि विशोधिःप्रायश्चित्तप्रतिपतिर्भवात । तत आह
पादयति ॥ यथाई यथायोग्य तपः कर्म तपोग्रहणमुपवकणं वेदादिकं
श्राउयवाघायं, वाहुनहगीयं चपत्तकालं तु। प्रायाचितं प्रतिपद्येत । यदि पुनरात्मीयवाचार्योपाध्यायेषु अपरक्कममासज्ज व,मुत्तमिणंतदिसा जाव ॥ सत्सु अन्येषामंतिके आलोचयति । ततः प्रायश्चित्तं तस्य चतु | स्वकीयानामाचार्योपाध्यायानामायुषो व्याघातोऽभवत् । जी गुरु यदि पुनरात्मन प्राचार्योपाध्यायान पश्येत् अभाषादूर- वितस्य बहुघातसंकुलत्वात् याद वा तस्यैवाऽलोचकस्यायुव्यवधानतोवा ततो यत्रैव सांभोगिकं साधर्मिक विशिष्टसा- यावदाचार्योपाध्यायादिसमीपे गति तावत् न प्रभवति माचारीनिष्पन्न बहुश्रुतं च्छेदप्रथादिकुशसं उभ्रामकमुद्यताव- - स्तोकावशेषत्वात् । तत आयुषो व्याघातं वा आश्रित्य तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org