________________
आलोयणा
सोडियम सविसेस, एमियपि नायकम् ॥
इति गाथार्थः ॥ आलोचना परसाही
Jain Education International
( ४५० ) अभिधान राजेन्द्रः |
१५ लोणंदानं, सतिमितिहप्पणो दानं । जे विदु करेंति सोहिं, ते विससन्ना विलिहिडा ॥
ब्राह्मोनां विकटनामदत्वाऽवधायक कुर्वीत - नया तथा ( सश्रनंमि विति ) श्रन्यस्मिन् परस्मिन् गीतार्थे सत्यपि विद्यमानेऽपि तथेति समुच्चये आत्मनः स्वस्यैव दत्वा विधाय सज्जादेः कारणान् अनेन च परसद्भावे परस्यैव तां यच्छन् शुरूयतीत्युक्तं भवति यदाह । छत्तीसगुणसंपना, गाते णावि अवस्वकायच्या । परसक्खिया विसोही, सुढवि ववहारकुसले || पराभावेयात्मनोऽपि यच्छति सिकान् साहीकृत्य यदाह । (सिद्धा च साणायतया ) गीतार्थप्राप्ती निवे दयिष्यामीत्यभ्यवसायान् स्वयमेव प्रायश्चित्तं प्रतिपद्यत दधानो गीतार्थः शुद्ध्यतीत्युक्तं भवतीति । येऽपि श्रपिशब्दाद्ये न कुर्वत्येवं दुम्कृती कुवैत सोधि विशुमा चितप्रतिपत्त्यादिना तदन्ये सा पेता विनिर्देश का जिनेरिति गायार्थः । स्वयं श स्योद्धारे सशल्यतैवेति दृष्टांतेनाह । किरिया वसंमंपि, रोहिउ जद्द वणो ससमोन । ओहोर अपच्छो, एवं अवाढवणो विचिनो ॥ ४० ॥ किया चिकित्सावेदिनाप्यस्यां सदन सम्प गपि सर्वथाऽप्यास्तामसम्यक् रोहितो रूढतां नीतः यथा यहतवृणो देहकतं सशल्यो दुष्टगजॉपातः सन्तुशब्दो saधारणे freeमश्च भवति जायते श्रपथ्य एवाहित एव परिणती मरणकारणत्वात् एवं तदन्यस्मै अनिवेदितशल्यस्यापथ्या एवानंतमरणादिकारणत्वात्कोऽसावित्याद अपराधावयोऽपि मरणरूपशरीरावतिवारकृतमपि न केवलं देहवण एव विज्ञेयो ज्ञातव्यस्तत्वतस्तस्यानुद्धृतत्वाइम्यधिनियनमेव हि शस्योकार ति गाथार्थः ।
इदानीं यस्मै आलोचना दीयते तेनायचायतव्यम इत्येतदेवं प्रदर्श
(सेत्यादि) जातिरूपादिशिणसमन्वि तेनापि अवश्यं पर साक्तिका विशाकः कर्तव्या सुष्वअपिकानाकियाव्यवहारकुराओ न सुविहितनोति ॥ व्य० . १० ॥ जह कुलो विज्जो, अस्स कहे असावादि विज्जस्सय सोयंनो, परिकम्मं समारजतो ।। जाणं तेाविएवं, पायच्छ्रित्तविमिप्पणो विउणं । तहावे य पागमतस्यं, झोएयव्वयं होइ ॥ याकुवेोऽन्यस्यात्मनो व्याधि कथयति । सोsपि वैद्यस्य श्रुत्वा व्याधिकथनं ततः प्रतिकर्म्म समारजते । एवं प्रायश्चित्तविधिनात्मनो निपुणं जानताऽपि तथापि प्रकट तरमालोचयितव्यं भवतीति कृत्वा अन्यस्य समीपे आलाचfear || ओघ० ॥ ग० अधि० १ ॥
(१३) कस्य समीपे आलोचना कर्त्तव्या || आलोयणापनियमा गीयसगीए त्र केसिवि । ( श्रालीयगाउयादा आलोचना नियमादयश्या गीतामात
आलोयणा
प्राकृतत्वात् । षष्ठ्यर्थे प्रथमा तस्य गीतार्थस्य सकाशे कर्तव्या नागतार्थस्य च मतांतरमाद (अगयिकेसिंथि) - चिदाचार्यणामिदं मतं उत्सर्गतस्तावदाचार्यस्य समीपे आओति यदा पुनराचार्थसकादिप्रयोजनमत प्रयति । गीतार्थस्यापि समीपे तदा भिकाचाचनीयमिति ॥
गीतार्थस्यालोचना देयेत्युक्तमथ दुर्लभत्वे तस्य यद्विधेयमतदाह ॥ पंचा० वृ० १५ ॥
सल्फरणानिमितं गीयस्सो समाउनकोसा ॥ जोयणसवाई सत, हबारसचरिसाइ कायव्या ||४१ ॥ या शरणागतमाशेचनार्थी तस्वर्गीतार्थस्यगुरो रन्वेषणा तु गधेपणा पुनरुत्कर्षात किया का विषयवाद ।
योजनशतानि प्रतीतानि सप्त तु सप्तैव थावत् तष्ठा घादशवर्षाणि संवत्सरान् यावत् कर्तव्या विधेयेति । इह च । शेषविशेषणनुपादानेन ताणं कृतं तत्सकोगुणविगीतार्थमात्रस्याभ्यालोचनाचार्यया
पनार्थ यतः पचवतो गीतार्थसंविपाक्षिकविषय चनदेवतानामल्लाभसिकानामथालोचना देया सशल्यमरणस्य संसारकारणत्वादित्याह च ॥
( संविग्गे गीयत्थेससई पासत्थमाई सा रुवीति) गाथार्थः॥ प्रवच० द्वा० १२९ ॥
तयाच व्यवहार विहारासोचनामधिकृत्य ) १
व्य० उ० १ ॥
1
पक्खियच नवसंवच्चर, उक्कोसं वच्चरउक्कोसं बारसएहरिसाणं समझा आयरिया, फरुगपतितायविति । समनोका एकसंभोगिका आचार्याः परस्परं तया स्पर्द्धकप तपय स्वताचार्यस्य समीपे पाक्षिके तथाभावे चातुर्मासिके तत्राप्यनावे सांवत्सरिके तत्राप्यसत्यन्यदा (उकोस ) मित्यादि खत्कर्षतो द्वादश निषेधः सूत्रे पष्ठी तृतीयायें प्राकृतत्वा द्वादप्यागत्य विहार विकटयंति प्रकटयंति । आलोयंतीत्यर्थः। एम गाथा करार्यः । जावार्थो वृरुसंप्रदायादवसातव्यः ॥
सायं संजोइया आयरिया परिसर आलोऐति ahiraणीस आलोes | रायणितो मरायलियम्स आनो भइसेरायणियो नाच्छ । जह पुण मराणितोविगो वा गीयत्यो न जवइ । तो वा पम्मासिए आनो तथा चि असंच्छरिए तथा जि छतसीए जन्य मिल रायशियस्तच्यो मनीयत्यस्स वा तत्य कसें वारसहि वरिसेहिं दूरतोवि आगंतु saroj | फरुगयइहिं वि आगंतु सोएयव्वं मुगयइयान आगे परिस्वया अमृलापरियस समीचे नोति इति ॥
तथा च व्यवहारसूत्रम् ॥ जेनिक
परं कथगणं परिसेविता इच्छे नोत्तर जत्येव अप्पणो आयरियं जनज्काए पासिज्जा कप्पई तेसिं तिए आलोत्तएवा परिकमित्तए वा विदित्तए वा सोहितए वा अकराए अद्वित्तएवा
For Private & Personal Use Only
www.jainelibrary.org