________________
(४४९) आलोयणा अभिधानराजेन्द्रः ।
पालोयणा उक्तानि यानि दिनानि अष्टम्यादीनि तेन्यो ये शेषाहितीया- तं प्रथमसूत्रे (दब्वादिच ठरभिम्गहे) त्यादिना प्रथेन ततःप्रादयो दिवसास्ते च स कासश्च लक्तदिवशेषकानस्तस्मिन्प्र. गुक्तदोषवर्जिता आलोचना प्रशस्ते अव्ये केत्रे काले भावे च शस्ते व्यतीपातादिदोषवर्जिते उपलकणमेतत् । प्रशस्ते च प्रागुक्तस्वरूपे दातव्या नाप्रशस्ते । इह प्रतिसेवितं घिधा भकरण प्रशस्ते च मुहते एतत् कामतः प्रशस्तमुक्तं
बति । शुद्धमगुरूंच। तत्र यत् शुद्धेन जावेन प्रतिसेवितं यतभावतः प्रशस्तमाह । उच्चं स्थानं येषान्ते तश्चस्थाना नया च तत् शुद्ध । तब गुरुत्वादेते न प्रायश्चित्तविषयाः । ग्रहाः । भावे भावविषयं प्रशस्त । किमुक्तं भवति । यत्व शुकेन भावेन प्रतिसेवितमयतनया च तदशुद्धं । तब जावत उच्चस्थाने गतेषु तत्र प्रहाणामुख स्थानमेवं ( सूर्यस्य प्रायश्चित्तविषयेऽशुरुत्वात् तस्मि श्वाशुके प्रायश्चित्तानि केवमेष नथः स्थानं । सोमस्य वृषः। मंगलस्य मकरः। बुधस्य कन्या
सानि मासिकादीनि सातिरेकाणि च तत्र सातिरेकाण (स. वृहस्पतेः कर्कटकः । शुक्रस्य मीनः । शनैश्चरस्य तुझा। स. सिणिके) इति सस्निग्धे हस्ते मात्रके वा सति तेन निक्कानर्वेषामपि च प्रहाणामात्मीयादुधः स्यानात् यत्सप्तमं स्थानं हणत उपलकणमेतत् तेन बीजकासंघटनादिनाऽपि सातिरेतत् नीचः स्थान । अयवा जावतःप्रशस्ता ये सोमग्रहा बुध- काणि व्याणि तत्र सातिरेकाणि कष्टव्यानि ॥ व्य०पंचा० ॥ शुक्रबृहस्पतिशशिन पतेषां संबंधिषु राशिषु पतैरवलोकितेषु च (१२) आलोचनासमयवर्णनम् ॥ सनेषु आलोचयेत् । तया तिमोदिशःप्रशस्ता प्रायाः। तद्यथा
कालो पुण एताए, पक्खादी वभितो जिणिदेहिं॥ पूर्वा उत्तरा वरती च वरंती नाम यस्यां जगवानई विहरति
पायं विसिहिगाए, पुवायरिया तहा चाहु॥ए॥ समान्यतःकेवलज्ञानी मनःपर्ययज्ञानी अवधिज्ञानीचतुर्दशपूर्वी प्रयोदशपूर्वी यावन्नवपूर्वी यदि वा योयस्मिन् युगे प्रधान
व्या कालोऽवसरः पुनः शब्देम्वेवं योज्यं । पालोचनाया श्राचार्यःस प्रातिहारिकान् यया विहरति। पतासां तिसृणां दि
विधिस्तावदयं । कानः पुनरेतस्या आयोबनायाः पक्कादिरशामन्यतमस्या दिशोऽभिमुख आलोचना)ऽवतिष्ठते तस्ये
कमासप्रभृतिरादिशब्दाचतुर्मासादिग्रहावर्णित उक्तोजिनहरई यं सामाचारी॥
द्भिःप्रायो बाहुल्येन । प्रायोग्रहणं यदेव विशिष्टमपराधमाप निसज्जासति पनिहारी य,किइकम्मं काउयं जबुकमुओ।
प्रस्तदैवासोचना कदाचित्करोति सानत्वोत्थितोदीर्घाध्वगता.
दिर्वा न पक्कादिकमपेक्कत इत्येतदर्थसूचनार्थ किं सर्व पहपमिसेवरिसां, सय अणुमवेचं निसज्जमातो ॥
स्यालोचनायाः पकादिकाल इत्यत्राह । विशिष्टकाया विशेषआत्मीयकल्पैरपरिजुक्तराचार्यस्य निषणं करोति । अस.
वत्याः सामान्या पुनरावश्यकच्ये प्रतिदिनं विधीयत एवेति ति आत्मीयकल्पानामभावे अन्यस्य सक्तान् या कल्पान् पकादिकमालोचनाकालं पूज्यवचनेन दर्शयितुमाह । पूर्वागृहीत्वा करोति । कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति
चार्या नद्रबाहुस्वामिमिश्रास्तथा च तेनैव प्रकारेण पकादिप्रतत आलोचकोदकिणत उत्तरानिमुखोऽवतिष्ठते । अथाचाय
तिपादनपरतया आहुर्घवत इतिगाथार्यः यदाहुस्ते । उत्तरानिमुखो निषमः तत आलोचको वामपार्वे पूर्वाभिमु
तदेवाह ।। खस्तिष्ठति । वरंती च दिशं प्रत्याभिमुखो जवति । ततः कृति पक्खियचानम्मासे, आलोयणणियमसो उ दायव्या ।। कर्महादशावर्तवंदनकं कृत्वा प्रवृद्धोंजलिर्येन स प्रांजलिः।
गहणं अजिग्गहाण य, पुव्वगाहिए णिवेएनं ॥१॥ उत्सर्गत उत्कटुकस्थितः सन् आलोचयेत् । याद पुनर्बहुप्रति
व्या० ।। पके मासे भवं पाकिकं पर्व चतुर्दशी पंचदशी सेवितमस्तीति चिरेणासोचनापरिसमाप्तिमुपयास्यति तावंतं
वा । चतुषु मासेषु भवं चातुर्मासं पर्व च ततो बंकत्वात्पाच कासमुत्कुटुकः स्यातुं न शक्नोति । यदि वा अ#रोगवत उत्कुटुकस्य सतोऽसि कोभमुपयांति ततो बहुप्रतिसेवी ।
विकचातुर्मासे किमित्याह ॥ आलोचना उक्तार्था स्वत्वं
प्राकृतत्वात् (नियमसाउत्ति) सकारस्य प्राकृतत्वात्रियमेन अशेः सुबहुसु गुरुमनुकाप्य निषद्यायामापग्रहिकपादोग्ने
वावश्यतयैवान्यनियमा दातव्या देया । तथा ग्रहणं चोपादानं वा अन्यस्मिवा यथाहे आसने स्थितः आलोचयति किंपुनस्त
विधेयमनिग्रहाणां नियमानां चः समुथयार्थो योजितश्च दालोचनीयं उच्यते । चतुर्विध द्रव्यादि । तथा चाह ॥
पूर्वगृहीतान् प्रागुपात्तान् निवेद्य गुरोराख्यायेति गाथार्थः॥ चेयणमचित्तदव्वं, जणवयसहाणे होइ खत्तमि ।
किंपुनःपक्कादावनिमतेयमित्याह ।।। दिणनिसिसुनिक्ख, सुन्जिक्खकाने नावमिहेटियरे ॥ जीयमिणं आणाओ, जयमाणस्सवियादोससन्नावा ।। व्यतश्चतनं सचित्तमुपत्रवणमेतत् । मिश्रं वा अचित्तम.
पम्हसणपमायाओ, जन्मकुंजमलादिणाएण ॥ ११ ॥ चेतनं चा अकाल्पक यत्किंचित्सेषितं केत्रतो जनपदे वा अध्वनि वा कासतो दिने निशि वा याद वा सुभिक्के या भाषे
व्या०॥ जितमाचरितं पूर्वमुनीनामिदं पक्कादावनतिधारणाहेट्ठियरे सप्तमी तृतीयार्थे हटने श्तरेण वा ग्यानेन सता यतनया
मप्याघत प्रायोचनादानं तया आशातः श्राप्तोपदेशात्पकादा. या दर्पतः कल्पतो वा तत् अालोचयति ॥
पासोचनेति प्रकृतं तया यतमानस्याऽपि च संयमे घटमा(११ ) ययाजूतेषु-व्यादिष्वालोचना-तादृशानां
नस्यापि चास्तामितरस्य दोषसझावादतिचारसभवादालो.
चनेति प्रकृतमथकथं यतमानस्यातिचार श्त्याह । (पम्हसप्रतिपादनम् ।।
अंति) विस्मरणं प्रमादरच प्रमत्तता ताज्यामत्रोदाहरणमाद। सम्प्रति यथातूतेषु द्रव्यादिष्वासोचना तथासूतमन्यादि जलकुंभमयादि कातेन नीराधारघटमालिन्यहेतुप्रनृत्युवाहरप्रतिपादनार्थमाह ॥ १ व्य० १ स.॥
णेन यथाहि जनकुने नित्यं प्रकाल्यमानेऽपि मनसंचयो आलोयणा विहाणं,तं चेव ज दिव्वखित्तकालेय। । भवतीत्येवं यतमानस्याऽप्यतिचारभाव आदिशब्दात् प्रहकनावे सुघमसुको, ससाणके सातिरेगाई ॥१॥ । चवरादिग्रहः । आह। वासोचनाविधानं तदेवत्रापि सविस्तरमभिधानन्यं या-।
जहगेहं पतिदियहंपि, सोहियं तहय पक्खसंधीसु। जहगह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org