________________
। ४४८) पालोयणा अभिधानराजेन्द्रः।
पालोयणा (१०) अपराधालोचनायां प्रशस्ता प्रशस्तव्यादयः ।। हिं व चलत्थि वारसिंच, दोरहंपि पक्खाणं ॥
अपराधासोचनामधिकृत्य प्रशस्ताप्रशस्तव्यादयो यथा वह शखप्रत्ययः प्राकृतेस्वार्थे प्रतिकृष्टा एष प्रतिकुष्टचकाः । व्य०॥१॥
तेच ते विषसाश्च प्रतिकुष्टेसकदिवसाः। प्रतिषिका दिवसादन्बादिचउरजिग्गह, पसत्यमपसरलेते दुडेकेके । स्तान्वर्जयेत् । तानेव नामत आह ध्योरपि शुक्लकृष्णरूपयोः अपसत्येवजेड पसत्यएहिं तु आलोए ।
पक्कयोरष्टमी नवमीं षष्टी चतुर्थी द्वादशी च । पता हि तिथयः अपराधासोचनायां दीयमानायां द्रव्यादयो कम्यकेत्रकास
शुनप्रयोजनेषु सर्वेष्वपि स्वभावत एष प्रतिकृतास्ततो वर्ज
नीयाः इदं कासतोप्रशस्तं वयं संभ्यागतादिकं नत्र भाषाश्चत्वारश्चतुःसंख्याका अपेकणीया भवंति । तथा (अनिम्गहत्ति दिशामभिप्रहः कर्तव्यः । ते च ज्यादयो
तदेवाह॥ दिशग्ध एकैकं प्रत्येक ब्धिा जिप्रकारास्तथा । प्रशस्ता
संज्कागयं रविडेरं, सग्गहं विझवि च। मप्रशस्ताश्च रात्र प्रशस्तान् व्यादीन् भप्रशस्तांश्च दिशो राहयं गहजिणं, वज्जए सत्तनक्खत्ते ॥ पर्जयित्वा प्रशस्तैव्यादिभिदिग्विशेषैश्च । किमुक्तं भवति । संभ्यागतं नाम यत्र नको सूर्योऽनंतरं स्थास्यति । तत् प्रशस्तेषु म्यादिषु प्रशस्ताच दिशोऽनिगृह्य मासोचना आदित्यपृष्ठस्थितमन्येपुनराहुर्यस्मिन्नुदित्ते सूर्य उदेति तत दद्यात् ॥
संभ्यागतमपरे त्वेवं ब्रूयते यत्र रविस्तिष्ठति । तस्माचतुर्दश ताप्रशस्तभ्याविमतिपादनार्थमाह ॥
पंचदशं वा नक्कत्र संगतं यत्र रविस्तिष्ठति । पूर्वहारिक नको जग्गघरे कुमेसु य, रासीमय जे दुमा य अमणुप्मा ।
पूर्वदिशा गंतव्ये यदा अपरयादिशा गच्छति । तदा तत्
विधार विगतहारमित्यर्थः । यत्सकरप्रहेणाक्रांतं तत् सग्रह तत्य न आसोएज्जा, तप्पमिवक्खदिसा तिमि ॥
विसंधि यत् सूर्येण परिनुज्ज्य नुक्तं अन्ये स्वाहुः । सूरगतान यत्र स्तंजकुमा कुड्यादीनामन्यतमकिमपि पतितं सत्
नकवान् पृष्ठतस्तृतीयं तत् पृष्टतस्तृतीयं विधि इति । राहुप्रनगृहं तत्र तथा ( कुमेसुशत) कुड्यग्रहणात् कुज्यमात्रा हतं यत्र सूर्यस्य चंद्रस्य वा प्रहणं यस्य मध्य नग्रहोगमत विशेषे यत्र पागंतरं (रुद्देसुय) इति तत्त्र रुक्षेषु रुषगृहेषु तथा प्रहभित्र । एतानि सप्तनकत्राणि चन्द्रयोगयुक्तानि घर्जयेत् । राशिषु अमनोतिसमाषकोऽवादिधाम्यराशिषु ये च द्रुमा यत पतेष्विमे दोषाः ॥ अमनोका निष्कंटफिप्रनृतयोऽमनोझा अप्रशस्ता सूत्रिते संज्कागयंमि कहो, होइ कुलुत्तं विसं विनक्वते । तेवप्याश्रयतूतेषु उपलकणमेतत् अप्रशस्तासु तिथिषु अप्र- विडोरपरविजयो, आदिश्चगए अनिव्वाणी ॥ शस्तेषु च संभ्यागतादिषु नकत्रेषु अप्रशस्ताश्च याम्यादिदि शोऽभिगृह्य नालोचयेत् । किंतु सत्प्रतिपके प्रशस्तव्यादि
जं सग्गहमि कीरइ, नक्खत्तेतत्यबुग्गहोहाइ । रूपे आलोचयेत् तथा प्रशस्ताच तिस्रो दिशः पूर्वामुत्तरां
राहुह यमि यमरणं, गहनिले सोणिजग्गालो ।। प्रतीचींचाभिगृह्य आसोचयेत् । इदानीममनोकधान्यराश्यादिषु संध्यागते नको शुनप्रयोजनेषु प्रारज्यमाणेषु कमहो कष्यादित्वयोजनामाह ॥
रामिभवति । विसंबनको कुभक्तं विद्वारे परेषां शभ्रूणां श्रमणुप्पधणरासी, अमणुमदुमायहोति दव्वमि । विजयः । आदित्यगते रविगते अनिर्वाणिरसुखं स्वग्रहे पुनर्नजग्गघररुद्दऊसर, पवायदड्डा खितमि ॥
कत्रे यत् क्रियते तत्र व्युग्रहः संग्रामो भवति । राहुहते मरणं अमनोझधान्यराशयो ऽमनोकद्रुमाश्च भवम्ति अव्ये कष्ट
प्रहभिन्ने शोणितोफारः शोणितविनिर्गमः। एवं नृतेष्वप्रशस्त
द्रव्यकेत्रकामभावेषु नालोचयेत् किंतु प्रशस्तेषु तत्र प्रशस्ते थाः । जनगृहं प्रागुक्तस्वरूपं (रुद्दत्ति) रुद्रप्रह ( उसरप्ति)
जव्ये शाख्यादिप्रशस्तधान्यराशिषु मणिकनकमौक्तिकषजकषरं यत्र तृणादि नो गच्छति। जिलटका तटीप्रपातः नृगुप्रपातादिकंवा दग्धं दवदग्धमादिशब्दाविधुरूतादिपरिप्रहः
बैर्यपारागादिराशिषु च प्रशस्त क्षेत्रं साक्षादाह ॥ इत्यादि सर्वे के अष्टम्यं तत्र यंत् भमणुष दुमाय
तप्पभिवक्खेखेत्ते, उच्चुवणा सालिवेश्यघरेवा । होति दव्वंमीत्युक्तं तदेतत् व्याख्यानयति ॥
गंजीरमाणुणाए, पयाहिणावत्तउदयएय ॥ निष्पत्तकंटो, विज्जुहते खारकम्य हवे य ।
तस्य प्रागुक्तस्याप्रशस्तस्य केत्रस्य प्रतिपक्के प्रशस्तक्के अयत्तजयत्तंब सीस, गदव्वे घमाय अमणुप्मा ॥ कुधने उपलक्कणमेतत् । पारामे वा पत्रपुष्पफलोपेते निष्पन्नाः स्वभावतः पत्ररहिताः करीरादयः । केटकिनो
(सावित्ति) वन शब्दोऽत्रापि संबंध्यते । शानिधन चैत्यगृहे बदरीवब्यूनप्रतृतयः। विद्युम्ता विद्युत्प्रपातमन्नाः काररसा
या शब्दो विकल्पो न तथा गंभीरे गंभीरं नाम अग्नत्वादिदोष मोरहप्रनृतयः । कटुकाः कटुकरसा रोहिणी कुटजनिबादयः।
वर्जितं शेषजनेन च प्रायेणाकणीयमध्यमभागं स्थानं गंभीदग्धादावदग्धाः एतान् दुमान् अमनोहान् जानीहीति वाक्य
रमस्थाद्यमिति वचनात् सानुनादे यत्रोच्चरिते शब्द प्रतिशब्दः
समंतात् सत्तिष्ठति । तत्सानुनाद तथा प्रदक्विणावर्तमुदक शेषः नकेवप्नममनोकधान्यराशयो मनोका दुमाश्च व्ये
यत्र नयां पसरसि वा तत् प्रदक्षिणावत्तादक तस्मिन्या वर्जनीयाः । किंतु अयस्त्रपुताम्रसीसकराशयो जव्ये वर्जयि
वशब्दो या शब्दार्थः कचिघा शब्दस्यैव पावः । प्रशस्त तव्याः ( अमणुष्माधराशी) इति व्याख्यानयात । अमनो
कासमाह॥ कानि धान्यानि चशब्दः । पुनरय प्रमनोजधान्यराशयः ॥ संप्रति कामतो यदिच सा वर्जनीयास्तानाह ॥
उतदिणसेसकामे, उबट्ठाणा गहाय जावंमि। पमिकुटिगदिवसे, बजेज्जाअहमि च नवमि च । पुबदिसनत्तरा वा, चारंनि य जाव नवपुच्ची॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org