________________
आलोयणा
स्तस्माद्वा समागतो विहारो वसतावस्वाभ्यायिकं तमकृत्वाबसते रन्यत्र गमनं तत पचमादित्यचंदननिमित्तं पूर्वगृहीत फकरायासंस्तारकप्रत्यर्पणानिर्मितं ता पूर्वसंविविम्नानां वंदन प्रत्ययं वा सशयव्यचच्छेदाय वा श्राद्धस्वात्पयपणा हाराणामवरोधाय वा साधाण वा संयमोत्साहनिमित्तं हस्तशतात्परतरमासन्नं वा गत्वा समागतो यद्यपि नास्ति कश्चिदतीचारस्तथापि यद्वापि या विधिगुरुसमकुमालोचयितव्यम् अन्यचा सूक्ष्मय निमित्तानां सूक्ष्म प्रमादनिमित्तानां वा क्रियाणां शुरूधभावात् अन्यनिरतिचारोऽपि यदि गुरोः समाचयति ततोऽचिनयो भवति । अरुपरिभोगो वा । तथाचाह । अविकटितेऽनालोचिनिया परिभोगो भवेत्याहोचिते यदोषा भावःनत्व विनयदोषाभावः स्याद शुरू परिभोगाभावः कथमुच्यते केनापि साधुना भिक्क प्रचुरासत्कारपुरस्सरा लब्धा तस्य शंकितमुपता किनामेयं भिका का वा तत्र यनाच्य के ततोऽपरिभोगो भवति तेनाचितं आचार्येण ए. मन्यदिवसेषु तस्मिन् गुरेनिहायत फियंतो वा जोजनकारिणः प्राघूर्णका वा केऽप्यागताः संखंकी वा जाता इत्यादि विज्ञाषा एवं च पृष्ठे तेन यथावस्थितं कथितं ततः आचार्येण ज्ञाता शुद्धा अशुका वा तस्मादाबोचयितव्यं ॥
अन्यश्च ॥
त्यो तनहा वा हवेज्ज जवयोगो ॥ झोलह सो परियाणईसोया ।।
(४४७ ) आभधान राजेन्द्रः ।
अन्यश्च किंचान्यदित्यर्थः । ब्राद्मास्थिकः सामान्य साधुगतः उपयोगस्तथा यथावस्थित सारी धन्यथाचा विपरीतो जवेत् । श्रचार्यस्तु मतिमेधाधारणादिगुणसमन्वततया बहुततया वातिशयज्ञानी ततः शंकितमालोचिते अशंकितमालो तो निःशंकित करोति तथा यद्यपि गृहतः शंकितमुपजात । तथापि कदाचिदालोचयन स्वप्रथाष्पदेत ततः खम म या स्वयमेव जानाति यदि या नही यामालोचनां त्या श्रोताऽप्याचार्य्यादिकः पूर्वोक्तेनप्रकारेणयदेिवा आचार्य्यादिकस्य पार्श्वे बालकाः समागच्छन्तियज्या कविता विषयं लोकतः श्रुत्वा जानाति शुरुवा तस्माद बटुकं गुरुणं अंतिरे सिया) शत त स्यादित्यस्य व्याख्यानमाह ॥
आकमवाभि य होइ सिया अवहिए तर्प पगयं ॥ गणतनिविष्यतिक्वे वावि आसंका ||
स्यात्शब्द आशंकमिति प्राकृ तत्वादाशंकायामवधृते चार्थे आशंका नाम विज्ञाषा यथा स्यादिति कोऽर्थः ॥ कदाचिङ्गवेत् कदाचिन्न भवेत् । अवधृतं नाम अवधारणं तत्र तयोर्द्वयोरर्थयोर्मध्येऽवधूतेऽवधारणे प्रकृतमधिकारः । अवधारणाथोऽवस्याच्छन्द इतिज्ञाचः । ततोऽयमर्थः ॥ गुरुणामन्तिकेनियमादालोचना यदि वा आयामपि कृतं नत्रयमर्थः गुरुणामति स्यात्तापदाशेचना यदि पुनरा
गतिविमुक्तो भवति ततस्तस्मिन्गणतानिप्रमु उपाध्यायस्य समीपे आलोचना अयोपाध्यायस्याऽपि कुल्लादिकार्य श्राद्धादिकथनै म्याक्षेपस्तस्तोऽन्यस्य गीतार्थस्य तदभावे गीतार्श्वस्याऽपि समीपे आलोचयितव्यं गतमालोचनाप्रायश्चितंय आशोचनीयाऽतिचाराः व्यवहारदे ।
Jain Education International
आलोयगा तिएटमइकमाएं बालोएज्जा परिकपंजा शिंदेज्जा गहिग्ना जाव परिवज्जेज्जा से जहा शाणाइकमस दंसणा कमस्स चरिता कमस्स एवं वकमाणं - वाराणं अणावारा एवं स्था वा ३ ॥
अतिक्रमाणांत्रयाणां गुरवे निवेदनम् ॥
तिएदं अकमाणंति । षष्ठया द्वितीयार्थत्वा त्रीनतिक्रमानालोचयेत् । गुरवे निवेदयेदित्यादि । प्राग्वत् नवरं यावत्करणात् विसोहेजा विट्टेजा अकरणयाए अनुजा अहारिअं तवो कम्मं पायच्छ्रित्तमित्यध्येतव्यमिति ॥ स्था. टी. । अपात्रोचितव्यापरादर्शनार्थमाह पंचारा. १५ । आलोयच्या पुण अश्यारा समवायसमं । गाणा यारादिगया पंचविहो सोय विएणेओ २२| व्याख्या । आलोचना विधिस्तावदय माझोचयितव्याः पुनः प्रकाशनीयास्तु प्रतीचारा अपराधाः सूक्ष्मवादराः लघु गुरुका न तु लघवएव बादरा एववा सम्यग् भावद्युधधाज्ञानाचारादिगता हानदर्शनचारित्रतपोषी यांच्चार विषयाः पंचविधः पंचप्रकारः स च श्राचारः पुनर्विशेयो ज्ञातव्य इति गायार्थः ।
१ कः पुनस्सोऽतिचारः कुतोवा प्रनृत्यालोचयितव्यमिति प्रत्तपच्चक्खाण शब्दे ॥
(ए) प्रव्यादिचतुर्विधमालोचनीयं ॥ किंपुनस्तदा लोचनीयं । उच्यते । चतुर्विधं । द्रव्यादि
तथा चाह ।
( वेयणमचित्तदव्वं जणवयसठ्ठाणे होई खेप्तम्मि । दि निसि सुभिक्ख दुभिक्खकाले भावम्मि हेट्ठियरे ) ॥ रूप्यतश्चेतनं सचितमुपलक्षणमेतत् मिश्रं वा अचित्तमचेतन वा अपि यत्किचित्सेवितं जनपदे या अध्यन वा काढतो दिने निशिवा यदि वा सुभिया दुर्मि या नावे रे सप्तमी तृतीया हन इतरेण या ज्ञानेन सता यतनया वा दर्पतः कल्पतो वा सोचयति । कथमिया (जालोमा चटक भयई।
हाम्रो मायामय विप्यमुक्कोच ) । यथावाला पुरतो जप कायकाय ऋतु कमकुटिलं भणतितथा आलोचकोऽपिमायामदविप्रमुक्तः सन् तदालोचनीयं । यथा ऋजुनावेनालोचयेत् व्य. स. ४ ॥ गोचरचर्यातः प्रतिनिवृत्तस्यालोचना पञ्च वस्तुके । यथा । (ओगम नवकारेण त ओ व अरिता ।
पढिऊण घयंता साहू आलोअप विहिणा ॥ ३ ॥ ) पुनः चितयित्वा योगमखिलसामुदानिक नमस्कारेण ततश्च तदनंतरं पारयित्वा णमोअरहंताण मित्यनेन । ततः परित्वा स्तव (मतैश्चतुर्विंशतिस्तवपाठानन्तरं गुरुसमीपं गत्वा साधुर्भावतश्चारित्रपरिणामापन्नः सन्नालोचने तफिक्कानिवेदनं कुर्य्याधना प्रवचनांमेति गायार्थः पं. व. ॥ गोवरचया आगत्य गुरोरावणोचनं गोचरचशब्दे गोवरचयामकृत्यं प्रतिषेज्यालोचयतो मोहमार्गाराधकत्वमाराधना शब्दे ॥ भ० ॥ श. उ. ६ ॥ यव्यहारकल्पे ॥
For Private & Personal Use Only
www.jainelibrary.org