________________
पालोयणा अभिधानराजेन्धः।
प्रालायणा भविष्यति कालो यत्र पुर्जनो गीतार्थः छालोचनार्हस्तत तत्य न कप्पा वासो आहारो जस्व नत्यि पंच इमे । एष्यन्त कालमधिकृत्य दुर्बनं गीतार्थ चाश्रित्य तथा जंघाबन
राया वेजापणिमं नेवइया रूवजक्खा य।। परिहान्या रोगातकेण वा जातोऽपराक्रम आलोचकस्ततस्तं
तत्र गमनं कल्पते वासो यत्रेमे पत्यमाणाः पंच नाधाराः । वा प्रतीत्य सूत्रमधिकृतं प्रवृत्तं यावदिशादिसूत्रं । अत्र पर
केते श्याह । राजा नृपति वैद्यो भिषक् अन्ये च धनवन्तो प्राह । ननुपूर्वमेकाकिविहारप्रतिमासूत्राणि व्याख्यातानि ।
नैतिका नीतिकारिणो रूपयकाः धर्मपाउकाः कस्मादिति यथा एकाकिविहारे दोषाः । तदनंतरं पार्श्वस्थादिविहारोपि प्रतिषिद्धः । ततो नियमाद्च्छे वस्तव्यमिति नियमितं । एवं च
चदत आह॥ नियमिते कथमेकाकी जातो येनोच्यते यत्रैवात्मन प्राचार्यो
दविणस्त जीवियस्स व,वाघातो होज्ज जत्थ नत्थेतो। पाध्यायान्पश्येत्तत्रैव गत्वा तेषामतिक आसोचयेदित्यादि । वाघाए एगतरस्स, दव्वसंधामणा अफला ॥ अत्र सूरिराह ॥
यत्र नसंत्येते राजादयः परिपूर्णाः पञ्च नियमतो रूविणस्य मुत्तामणं कारणियं, आयरियादीण जत्य गच्छमि । धनस्य जीवितस्य वा व्याघातो भवेत् वैद्येन विना जीवितस्य पंचएहं हो असती, एगो व जहिं न वसियव्वं ।। राजादिनिर्विना धनस्य व्याघातो चैकस्य धनस्य जीवितस्य सूत्रमिदमधिकृतं कारणिकं कारणे नवं कारणिकं कारणे या द्रव्यसंघाटना दम्योपार्जना विफला परिभोगस्यासम्भषासत्येकाकिविहारविषयमित्यर्थः । श्यमत्र भावना । बहुनि ख- दथवा ॥ स्वाशवादीनि एकात्विकारणानि ततः कारणवशतायो रमा जुवरमा वा, महरयय अमञ्चतहकुमारेहिं । जात एकाकी तहिषयमिदं सूत्रमिति न कश्चिद्दोषः अशिवा- एएहिं पमिग्गहियं, वसेज रज्जं गुणविसालं ।। दीनि तु कारणानि मुक्त्या प्राचार्यादिविरहितस्य न वर्तते राशा युवराजेन महत्तरकेनामात्येन तयाकुमारैरेनिः पंच पपस्तं तया चाह। यत्र गच्छे पंचानामाचार्योपाध्यायगणा
रिगृहीत राज्यं गुणविशालं नवति गुणविशालत्वात् तसेत् घोदिप्रवृत्तिस्थविररूपाणामसदभावो यदि वा यत्र पचानाम
आचार्योपाध्याप्रवर्तिस्थविरगीतार्थान् प्रतिपाद्य १ व्य० स १ न्यतमोऽप्येकोन विद्यते। तत्र न वस्तव्यमनेकदोषसम्नवात्ता
पवमाचार्यपंचकसमेते गच्छे वस्तव्यं । यदि पुनः किचिदपनेव दोषानाह।
राधं प्राप्तो नपति गच्छश्च पंचकपरिहीनस्तदायं दृष्टांतः । एवं असुलगिलाणे परिपकुलकज्जमादिवग्गउ ।
जह पंचकपरिहीणं, रज्जममरजयवारेव्विग्गं । अमस्सतिससस्सा जीविययाते चरणघातो ॥
जग्गहियसगमपिझगं, परंपरवञ्चए सामि ॥ एवमुक्तेन प्रकारण एकादिहीने गच्छे एकोऽशुभकार्ये मृतक- यथा राज्यं राजादिपंचकपरिहीनं संतं ममरं स्वदेशोत्यो स्थापनादौ अपरो ल्हानप्रयोजनेष्वन्यः परिझायां कृतभक्तप्र
विप्लवः जयं परचक्रसमुत्थं तस्कराश्चौरास्तैरुहिममुपगतं प. त्याख्यानस्य देशनादौ अपरः कुत्रकार्यादौ व्यग्र इति । अन्य- रित्यज्य आत्मीयं चशकटपिटकमुद्गृह्य परंपरंस्वामिनं दाग स्य पंचमस्याऽप्यंन्यावस्थाप्राप्तस्य आलोचनाया असंभवेन
व्रजति यत्र स्वास्थ्यं बनते। सन्यस्य सतो जीवनाशे चरणव्याघातश्चरणगात्रशश्चरण- श्यपंचकपरिहीने, गच्चे आसन्नकारणे साहू । दंशे च गुजगतिविनाशः । अत्र पर आह॥ एवं हो विरोहो आलोयणापरिणतोउ सुफोन ।
आलोयणममहतो, परंयाव चसिके।
इत्येवमनेन दृष्टांतप्रकारेण पंचकपरिहाने प्राचार्यादिपंचक एगतेण पमाणं परिमाणो वीन खल अम्हं॥
विरहिते गच्छेप्रायश्चित्तस्थानमापन्नः साधुः कारणेन प्रागुनत्वेवं सति परस्परविरोधस्तयाहि भवद्भिरिदानीमेवमुच्य. तेन आयुर्व्याघातादिरूपेण निजाचार्यादीनामंतिके आलोचना ते । सशल्यस्य सतो जीवितनाशे चरण मुंशः । प्राक्त्येवमु. मलभमानः सूत्रोक्तया नीत्या परंपरमन्यसांनोगिकादिकं तमदत्तासोचनेऽप्यालोचनापरिणामपरिणतः शुरु इति ततो तापजति यावत सिकान गच्छति । एतदेव सविशेषमाह। भवति परस्परविरोधः । अत्र सूरिराह ( एगते णेत्यादि)न आयरिए आलोयण, पंचएहं असति गच्छे बहियाजो। खल्वस्माकं स्वशक्त्यनिगृहनेन यथाशक्तिप्रवृत्तिविरहितः केवनपरिणामः एकांतेन प्रमाणं तस्य परिणामाभासत्वात्किंतु
वोचत्येचनबहुगा, गीयत्ये होति चनगुरुगा सूत्रं प्रमाणीकुर्वतो ययाशक्तिप्रवृत्तिसमन्धितः। नचैकारभाव
आचार्यआचार्यसमीपे आलोचनादातव्या । गच्छे पंचानामा गच्छे वसन् सूत्रमनुवर्तते । ततस्तस्य तात्विकपरिणाम एव
चार्यादीनामसति गच्गदहिगंतव्यं श्यमत्र भावना । प्रायनेति सशल्यस्य जीवितनाशे चरणनाशः । पुनराप वक्तव्यां
चिनस्यानमापन साधुना नियमतः स्वकीयानामाचार्याणां तरं विवक्षुः प्रश्नमुत्थापयाति।
समीपे प्रायोचयितव्यं तेषामभावे उपाध्यायस्य तस्याऽग्य
भावे प्रवर्तिनस्तस्यानाचे स्थविरस्य तस्याऽप्यनाये गणावचोयग किंवा कारण, पवएहसती तहिं न वासियव्वं ॥
च्छेदिनः अथ स्वगच्छे पंचानामप्यनाथस्ततो पहिरन्यस्मिदिलुता वाणियए, पिमियात्थे पसिनकामो ॥१॥ न्सांनोगिके गंतव्यं । तत्राप्याचार्यादिक्रमेण आलोचयितव्यं । चादक आह ॥ यत्रपंचानां परिपूर्णानामसदभावः तत्र न घ.
सांभोगिकानामाचार्यादीनामभावे संविनानामसांजोगिकानां स्तव्यमित्यत्र किंवाकारणं को नाम दोषः॥ सूरिराह ॥ अत्र
समीप गंतव्यं । तत्राप्याचार्यादिक्रमेणासोचना प्रदातव्या । अधिकृतार्थे वाणिजोपीमितार्थेन वस्तुकामेन रयन्तः ॥ उप
यदा पुनरुक्तकमोवंधनेनासोचनां प्रयच्छति तदा प्रायश्चित मागायायां सप्तमी तृतीयायें ॥ श्यमत्र नावना ॥ कोऽपि व- चतु घु । तथा चाह ( वावु चलहुगा) इति व्यत्यस्ते णिक तेन प्रभूतार्थे पोस्तिस्ततः सोऽचितयत् कुत्र मया वस्त- | विपर्यासे सक्तकमोखंघने इत्ययः। चत्वारो सघुकाः मधुमासा व्यं यत्रनम: परिजहमिति ततस्तन परिचित्यदं निश्चिक्ये।। यदि पुनरुक्तक्रममलंघयन अगीतार्थसमीपे आमोचयति। तद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org