________________
(४४४) पालोयणा अभिधानराजेन्द्रः ।
आलोयणा यस्य तथा ( प्राणत्ति ) श्राझापदेकदेशेपदसमुदायोपचा- गुरुकाश्चत्वारो गुरुमासाः। रात् आझानंगानवस्थामिथ्याविराधनादोषाः प्राफुःप्युः । तस्य
अन्येतु बुनते । षण्मासानां परतो यदि न पृतीच्छत्यालोचना वा संस्तरणे अप्रीतिरप्रीत्या च परितापननिमित्तमपि प्राय- ततः प्रायश्चित्तमाचार्यस्य गुरुकाश्चत्वारो गुरुमासाः । अन्ये श्चितं तथा शिष्याः प्रतीध्याकाचवं चितयेयुरस्माकं
तु ब्रुवते षएमासानां परतो यदि न प्रतीच्छत्यालोचनां तदा द्वयोः कपकयोः वैयावृत्यकरणब्यापूतानां सूत्रे हानि
सघमासः ।हितीयदिनेऽप्यप्रतीच्छने मासगुरु । तृतीयदिने रूपयक्कणमेतत् अर्थे च तस्मादन्यत्र बजामः । संप्रात चतुर्लघु । दिनत्रयातिक्रमे चतुर्थादिषुदिनवप्रतीच्चने चतुर्गु(गिलाणो धाममंतयत्ति) व्याख्यानयति (गेमपण तुल्ल
रुका इति कार्यादिप्रयोजनवशतो व्यापृत इमां यतनां गुरुगा अते परितावणा य सयकरणे । णसणगहणागहणे
कुर्यात् ॥ जुगार्ह मंतमुच्चाय)साधुषु वास्तव्यकपक वैयावृत्यकरणतः
अनेण पमिच्छावे, तस्मासति सर्व पमिच्छए रात । प्रयोजनान्तर व्यापृततया वा वैयावृत्यमकुर्वत्सु यथागंतुक उत्तरवीमसाए, खिन्नो य निर्सिपिन पमिच्छे । कपको मानतुल्यो ग्लानोपमो जायते । तदा सूरेः प्रायश्चित्त यद्यन्यो गीतार्थस्तस्याचार्यस्य समीपेऽस्त्यालाचनाई स्तर्हि चर्तुगुरुकाः । तया भक्तं पानं च अददत्सु स्वयं (दुगडहितात्ति) स संदेशनीयो यया ऽयमापच्छता । मालोचनाचास्य प्रतीदिकार्थ च हिममाने स्वयं बा उपकरणस्य प्रत्युपेक्षाणादेः कर- प्यतामिति । अथ नास्त्यन्यो गीतार्थस्तदा तस्य गीतार्थस्या णे या परितापना अनागाढा वा(मूर्चायति) मूर्धा च तान्न- ऽसति जावप्रधानोऽयं निर्देशोऽभावे स्वयमेव रात्रौप्रतीच्चिमित्तं प्रायश्चित्तमाचार्यस्य तत्रागाढपरि तापनानिमित्तचतु
स्यानोचनां अथ यया श्रीगुप्तेन षमुळूकः षएमासान् यावत् बंधु । आगाढपरि तापनानिमित्तं चतुर्गुरु मुनिमित्तं षट वादं दत्वा निर्जित एवं दीर्घकालावझविनिविवादे रात्रावप्युत्त लघु ।णेसणगहणागहणे । ति स स्वयं हिमानः कुधापि
रविमर्शेन प्रत्युत्तरचिंतया खिन्नपरिभ्रांतो निशायामापन पासया वा शीतन धा उष्णनवा परितापितः सन् यदि
प्रतीच्छत्यालोचनां दत्तामिति अयवा अत्राप्यपवादस्त नेषणीयमाप गृहाति तनिमित्त प्रायश्चित्तमग्रहणे ऽनेषणी
मेवाह ॥ यस्य प्रनूतं हिम्मानो यदवाभोति । आगाढपरि तापनादिक
दोहिंतिहिं वा दिणेहिं, जइच्चिज्जा तेनहोइ पच्चित्तं । तनिमित्त माप यत एवमादयो दोषाः । तस्मानच्छतमापूजय तदनुमत्या प्रतीचेत् । प्रतीभितस्य च सवप्रयत्नेन निजरा- तेणपरमगुएणवणा, कुमादिरन्नो व दीवंति ।। थतया कत्तिव्योमति । इह आगतः सन्प्रथमदिवसेऽपि प्रजनी यदि षाणां मासानां परतो कायां दिनाज्यां त्रिनिर्वा दिनः यो यया केन कारणेन त्वमिहागतो ऽसीति अन्यया यदि तम- परप्रवादी नियमात् पराजेष्यते कुबादिकार्य वा समानिमु. प्रवेव आनोचना मदापायत्वा च संवासयति। तदा प्रयश्रित्तं पयास्यतीत्येवं निश्चीयते । ततस्तेष्वपि दिनेष्वप्रच्चने आतदेवाह ॥
सोचनाया अप्रतीच्छने वा न प्रायश्चित्तं भवति । अथ पढमदिम न पुच्चे, बहुओ मासो न वाश्गुरुओय।
ज्ञायते तेष्वप्येकहित्रादिषु दिवसेषु न कुबादिकार्यसमाप्ति
भविष्यति । न च परवाजेप्यते तदा षएमासाऽसमाप्ता चेव तड्याम डंति बहुगा तिएहं तु अतिकमे गुरुगा ॥
राज्ञः समीपे गत्वा ज्ञापनीयम् । ययाहं दिनमेकमक्कणिको यदि प्रयमे दिने न पच्छेत् तर्हि तस्या ऽचार्य स्य प्रायश्चित्तं
नविष्यामि नान्यथा ग्रहीया इति कवादिकार्येप्यपि कुत्रादी अधुमासः हितोये दिने पृच्छतो मासगुरु तृतीये नवति च
न्यनुज्ञापयति तथाचाह (तेण परमित्यादि ।) तेनत्यव्ययं स्वारो बघमासाः। त्रयाण तु दिनानामतिक्रमे चतुर्था दिषु
तत इत्यर्थे ततः पदमासन्यः पर कार्यापरिच्छितो संजायमा दिवसे प प्रायश्चित्त चतुरुकाश्चत्वारो गुरुमासाः । अधुना
नायामनुज्ञापना कुत्रादेदिनमेकंयावत्कर्तव्या राज्ञश्च वादिविअपवादो भग्यते यदि कार्यादिप्रयोजन वशात्तमेक द्वे त्रीणि
पये कारण दीपयंत्याचार्याः यथाऽहं कारणवशेन दिनमेकमदिनानि पदमासानपि यावन्न प्रवति तयापिन प्रायश्चित्त
कणिकोभविष्यामीति । एवं चन्न कवति तदा प्रायश्चित्त भाक् तथाचाह ॥
चतुगुकाः । तदेवमुक्तः कपणोपसंपविधिरिदानी झानार्थ कजे जत्तपरिणा, गिलाणराया य धम्मकहवाद।।। दर्शनार्थ प्रतीतो नियमादालोचनां दापयितव्यस्तच छम्मासा उक्कोसा, तेसिं तु वक्कमे गुरुगा ।।
दाप्यमानः कथमालोचनां ददाति उच्यते ॥ कार्य नगणसं घविषये व्यापतो नवेदाचार्यः । तथाकेना आनीयणा तह चव य, मूलत्तरे न वरिविगमिपश्मंतु। अपि साधुना जक्तपरिझा कृता तस्य समीपे लोकानूयानाग.
इत्यं सारणवायण, निवेयणं तेवि ए मेव ।।। छति । तत्राचार्यों धम्मकथने व्यापतः। मानप्रयोजने या
यया सांजोगि कानां विहारालोचनायां मूत्रगुणातिचारविषय व्यापूतः।। ( रायाएधम्मकहीति)
उत्तरगुणातिवारविषये च भणितं । तथात्राऽपि जणितव्यं । राजाचधार्थी प्रतिदिवसमेति ततस्तस्य धर्मः कथाये
किमुक्तं नवति । उपसंपद्यमानोऽप्याचनां ददानः पूर्व मूत्र तव्य ति धर्मकथिक त्वेन ब्यापृतः । वादीया कश्चन प्रबल
गुणातिचारायागुक्तक्रमेणास्रोचयति पश्चात्तरगुणानिति । समस्थितः स निग्रही तथ्य स्तत पतैः कारणाकृतः सन्
नवरमय विशेषः । विकटिते आयोचिते एकत्र स्थितान आचार्य जधन्यत एक त्रीणि वा दिनानि जपतो यावत्
निन्नस्थितान्या प्रत्येक वन्दित्वा इदं भणति ॥ पामासास्ता वदाग तकं प्रधुमायोचनांवा प्रदापयितुं न प्र
आलोयणामे दिया, इच्छामि सारणवारणवोयणं । पारयेत् । प्ररथमप्रपारणे च दोषाभावः तेषां षाणां मासान तेऽप्येवमेव प्रतिवणन्तो निवेदनहुर्यन्ति (अजो अम्हे विपुनःतिक्रमे किमुक्तं भवति । पएमासेयः परतोऽपि यदि न सारजा वारेपजा ) इति गता नपसेवदासोचना साम्प्रतमपूजति ना ऽपि दाययत्वासोचनः ततः प्रायश्चित्तमाचार्यस्य पराधात्रोचनयाऽत्र प्रकृतं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org