________________
(४४३) आलोयणा अभिधानराजेन्डः।
आलोयणा श्दानी कपणहारावसरः॥
युगपत्पारणकदिने समापतिते पर्याप्त्या पारणकलव्ये अज्ञानआवकही इत्तरिए, इत्तरियविगिट्ठ तह विगिटे य ।। तोऽसति असंस्तरणं भवेत् । असंस्तरणाच यदेषणादि प्रेरयंसमणामंतणखमणे, अणिच्छमाणं न ओ नियोगो ॥ ति तनिमित्त प्रायश्चित्तमाचार्यस्याऽपतनि श्राझानंगादयश्च कपक उपसंपद्यमानो द्विधा यावत्कचिक श्त्वरश्च तत्वरो
दोषा जायते । तथा पारणकप्रायोग्यजन्यसंपादनेन संस्तरणविधा विकृष्टतपःकारी अविकृष्टतपः कारीच। तत्र चतुर्थ
मकुवत्सु साधुषु विषये सोऽग्रीति कुर्यात् । अप्रीत्या च षष्ठाटमकारी अविरुष्टतपः कृत् । दशमादितपः कारी विकृष्ट
अनागाढामागाढवा परितापनां प्राप्नुयात् । तथा च सति तपःकृत् तयाध्योरप्युपसंपद्यमानयोः ( समणामंतणत्ति )
तनिष्पन्नमपि प्रायश्चित्तमाचार्यस्य अन्यच्च शिष्याः प्रतीच्छआचार्येण स्वगळस्यामंत्रणं प्रच्छनं कर्तव्यं । यथा आचार्या!
काश्च प्योरपि वपकयायावृत्त्यकरणतो भग्ना एवं चिंतयेपष विकृष्टतपः करणार्थ समागतः किं प्रतीक्यतामुत प्रति
युर्यथा अन्यान्यकपकर्षयावृत्त्यकरणेन नाऽस्माकं सूत्रमों षिभ्यतामिति । तत्र यदि तेषामनुमतं भवति । तदा प्रतीप्यते
वा तस्मादन्यत्र बजाम शति । तथा (गिवाणीवम ) शति तेषु अनियां प्रतिषिभ्यते यदि पुनः केचिन्न मन्यत तर्हि यः
गवासिषु साधुषु वास्तव्यकपकवयावृत्त्यकरणेन व्यापृतेषु कश्चिन्भेष्टवान् तमनिच्छतं तस्य कपकस्य वैयावृत्त्ये बलान |
ग्वानोपमा जायते । तदा तस्याऽचार्यस्य प्रायश्चितं चतुर्गुनियोजयेत् । बानियोगस्य सूत्रे निषेधात् । यस्तु प्रतीच्छितः।।
रुकाः। (अमम्पत्ति) तथा गच्छ वास्तम्यकपककरणव्यास पृष्टव्यः किं त्वविकृष्टं तपः करोषि अविकृष्टं वा यदि प्रत
पृततया भक्तंपानं पागंतुकस्याददाने स भक्तार्थ पानार्थ बा अविकृष्टं ततो नूयोऽपि प्रष्टव्यं त्व पारणकदिने कोहशोभवसि।
स्वय हिंमते प्रतियखनादिक्रियां च स्वयमेव कुर्यात् । यदि प्राह खानोपमः तत्राह ॥
हिंम्मानश्च क्षुधा पिपासया शीतोष्णेन वा पीमितो यद्यनाआयोगहकिनम्मं तं, जणंति मा खम करोहे सज्जायं ।
गाढां परित्तापनां प्राप्नोति तदा प्रायश्चित्तमाचार्यस्य चतुर्लघु
अथागाढं तदा चतुर्गुरु । अथ सूर्गत तदा षट्मधु ॥ तथा सक्काकिामिन जेवि, विगिटेणं तहिं विमरे ।
परिताप्यमानो ग्रोषणां प्रेरयति तदा तन्निमित्तं प्रायाश्चत्त अविकट तपसि काम्यन्तंभणन्ति सूरयो मापय माकपणं अथ न प्रेरयति । तदा प्रतूतमटतोयदानागाढादिपरितापनां कुरु न युक्तं तव कपणं कनुमशक्यभावादित्यर्थः। तस्मात्कुरु प्रामोति तन्निमित्तं प्रायश्चित्तं | अय तत्र गच्छेऽन्योवास्तव्यः स्वाध्याय तपःकरणात्स्वाध्यायकरणस्य बहुगुणत्वात् । अपि कपको न विद्यते । तदा नियमतः प्रतीच्छनीयः। केवलं च । स्वाध्यायोपि परमं तपः । यत उक्तं ॥
सोऽपि गच्छानुमत्या । अन्यथा न किमापि तस्य गच्चः करिवारसविहम्मि वि तवे सब्जि तरबाहिरे कुसन्मदिट्टे ॥ म्यति । तत्र याद प्रमादतो वैयावृत्त्यभीरुतया गच्चो नानुमनवि प्रात्य न वियहोहिश, सज्जायस तवोकम्मं ॥
ज्यते । तदा स प्रज्ञापनीयः । अथ कारणवश अग्बानोपमस्त्वविकृष्टतपः कारो तपः कार्यते यस्तु विकृष्ट तप'
तस्तदानप्रतीच्छनीयः । यदि पुनर्गच्छाननुमत्याऽपि प्रतीच्छति करोति स यद्यपि पारणकदिने खानोपमोजायते तयापिस
तदा तस्य प्रायश्चित्तं चत्वारो लघुकास्तथा गच्छानुमती कार्यते । यत आह ( सक) इत्यादि अदि शब्दः पुनरथे ये
यो यतः प्रतीज्यते ततः कपकप्रायोग्यमानयति । अननुमती पुनस्तपस्विनो विकृष्टेन तपसा पारणकदिने कमयितु शक्याः
च नकोऽपि किमप्यानयतीत्यसति पारणकादिने पर्याप्त्याप्राकाम्यते इतिभावः तत्र तेषु तपास्वषु वितरेत् दद्यत् तपः
योग्यजव्ये असंस्तरणमसंस्तरणाञ्च परितापनाद्छुःख । तन्नि
मित्त प्रायश्चित्तमाचार्यस्य तथा पारणकदिने म्यानोपमो जायते करणं तेषां तथा रूपाणामपि समनुजानीयात् । न तु वारणी
तथा शेवसाधुप्रयोजनांतर व्यापृततया भक्तपानं वा ददानेषु यं विकृष्टतपः करणस्य महागुणत्वात् केवलं भक्तपान प्रेष
स्वयं हिममाने ये दोषास्तेऽपि वक्तव्याः ॥ संप्रति तस्य कपजादिकमानाय्य दातव्यं । अथ म्यानोपमो न भवति । किंतु
कस्य वास्नव्यस्याऽगंतुकस्य वा कृतप्रत्याख्यानस्यापि यत् स्वयमेव संस्तारकप्रतिलेखनादीन् व्यापारान् सर्वानप्यहीना
प्रतिादवस कर्त्तव्यं तदाह । (पमिबेहणे ) त्यादि । तस्योतिरिक्तान् करोति प्रतीच्छते एवं च तत्र यो विकृष्टेन तपसा
पकरण कल्पादि यथायोगमुभयकालं प्रतिलेखनीयं संस्तारकग्यानोपमो जवात । तत्रेयं सामाचारी ॥
श्व तस्य कर्तव्यः । तथापानकं पानीयं तस्योचितमानीय अन्नपमिक्षणे लहगा, असति गिलाणोवमे अमंते य ।।
दातव्यं तथा मात्रकत्रिकं च नच्चारमात्रकं प्रस्त्रवणमात्रक पमिलेहणसंथारग, पाणग तह मत्तगतिगं च ॥१॥ खेलमात्रक च यथाकालं समर्पणीयं परिस्थापनीयंया ॥ तस्मिन्गच्छे यद्यन्यः कोऽपि विकृष्टतपः कारी कपको विद्यते सांप्रतमेनामेव गायां व्याख्यानयन् प्रथमतो (अन्नपमिच्छेणे स च पारणकदिने म्यानोपमो वा नवेद म्यानोपमोवा तयाऽपि
सहुगा ) शति च व्याख्यानयात ॥ तस्मिन्विद्यमाने कपके अन्य कपकमाचार्यों न प्रतच्छित प्राक्त
एणेगतरे खमणे, अन्नपमिच्छतसंथरे आणा। नस्य हि कपकस्य पारणकदिने म्यानोपमस्याग्नानोपमस्य वा सतोऽवश्यं कर्तव्यं । न च ध्योर्वैयावृत्यकरणे साधष:
अप्पत्तियपरितावण, सुत्ते हाणि अन्नहिं च मे ॥ प्रभवति तस्मान्न प्रत्येषणीयः। यदि पुनः साधवोऽनुमन्यते
वास्तव्ये कपणे कपके द्वयोः ग्यानोपमयोरन्यतरस्मिन्विद्यसोऽपि प्रतीयतां तस्यापि वैयावत्यकरणेन समाधिमुत्पादाय माने यदि गच्चानापृच्छया अन्यं प्रतीच्छति । तदा तस्मिनित्यं प्याम शति तदाप्रतीच्छनीयः यदि पुनर्गच्चे विद्यमानेप प्रतीच्छति प्रायश्चित्तं लघुकाश्चत्वार इति वाक्यशेषः । तथा विकृतपः कारािण वपके गगननुमतावाचार्योऽन्य युगपत् द्वयोः पारणकदिने युगपत्समापतित प्रायोग्यजन्य प्रतीच्छति तदा तस्यान्यप्रतीच्चने प्रायाश्चत्तम् ।
अक्षाभतोऽसति यदि वास्तव्यकपकवैयावृत्त्यकरणब्यापृतनालघुकाश्चत्वारो बघुमासाः ( असतित्ति ) तथा असति प्रा- मागंतुकस्य वैयावृत्त्यकरणे वेज्ञातिक्रमतोऽसस्तरणं प्रवेत् योग्यव्ये ये दोषास्ते च वक्तव्याः। तेचामी।व्योवपकयो ! तस्मिधामस्तरणे यादेषणादिप्रेरयति तनिमित्तप्रायश्चित्तमाचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org