________________
४४२) पालोयणा अभिधानराजेन्द्रः।
पालोयणा त्रिषु नंगेषु मासलघु संघनायां मासाघु । तपो गुरुकामघु।। यावत्कथिको तत्रापि यो सन्धिमान् स कार्यते इतरोऽन्येन्यो ग्रहणे मासमधु घान्यां गुरुस्तद्यथा तपसा कालेन च । एव दीयते । यदि पुनर्वावपि सन्धिको यावत्कथिको च तत्र मयें तपःकालविशेषितं मासगुरु । तनयप्रायश्चित्तमर्थविष- अन्यतर उपाध्यायादेः कार्यते। भयकोऽपि तस्य नेति यं च प्रायश्चित्तं गाथानुपात्तमपि व्याख्यानादधगतं । चतु- तत आगंतुको विमुच्यते । अथ धापाप सबधिकावित्वरी
नंगःपुनः सर्वत्राऽपिशुरु इति न त कस्यापि प्रायश्चित्त च तत प्रागंतुक नपाध्यायादीनां वैयावृत्यं कार्यते सूत्रालापमिति । हाचार्यस्यापि प्रमादतः सूत्रादिषु वर्तनादिकमकु.
कश्च उपाध्यायादिवैयावृत्त्यफलप्रदर्शकस्ततः प्रोत्साहना बैतमुपसंपन्नमसारयतः प्रायश्चित्तमतो नियमात्स आचार्येण.
थै पग्नीयः॥ सारयितव्यस्तया च एतदेवाह॥
नवजायवेयावच्चं, करेमाणे समणे ।। सारेयव्यो नियमा, उपसंपन्नोसि जं निमित्तं तु । निग्गये महानिजरे, महापज्जक्साणे होई ॥१॥ तं कुण सु तुम नंते!, अकरेमाणे विवेगोन ॥
इत्यादि । अथ नेच्छाति तर्हि तस्मिन्नन्यस्य उपन्यायादिवे स उपसंपन्नो नियमात्सारयितव्यः कथमित्याह । अहोनदंत!
यावृत्यमनिच्चाति वा शब्दोभिन्नक्रमत्वात् । वारपण चेत्येवं ज्ञानाचज्यासकारितया परमकल्याणयोगिन् इह शिष्यस्याउ
योजनीयः । द्वावपि वारफेण कार्येते कियत्कासमेकः कियप्याचार्येण प्रोत्साहनार्थ तथाविधयोग्यतासंनवमधिकृत्यैववि
कालमपर इति । यदि वास्तव्यो धैयावृत्यकरोऽनुमन्यते। धमण्यामंत्रणं कर्तव्यमिति ज्ञापनार्थ । अन्यथा भदंतति गुर्वा- अय नाऽनुमन्यते तत आगंतुकस्तावतं कासं प्रतीकाप्यते। मंत्रणे रूढत्वात्तत्रैव न्याय्यं न शिष्ये इति । यनिमित्तमुपसं- यावत् वास्तव्यस्य वैयावृत्यस्य इत्यरकामसमाप्तिमपयाति। पन्नस्त्वं तत्कुरु। एवमेकधित्रिवारसारितोऽपि यादन करोति- अथ न प्रतीक्वते तर्हि विसृज्यते अथ ध्योरपि तयर्विवाघृत्यक वर्तनादिकं ततस्तस्मिनकुर्वति विवेक एव परित्याग एव रापणविधिः ॥ कर्तव्यः । तुरेषकारार्थः॥
अथ एक इत्वर एको यावाकर्थिकस्तत्राह ( तवसु घ)श्त्या (यमुक्तमणापुच्ग) इति तत् व्याख्यानयति ॥
दि । तस्ययोर्सध्यासमानयोर्यावरकाथकः स कार्यते । तरो अणणुनमणुएणाए, दितं पमिच्चंतनंगचउरो न। ऽन्यस्योपाध्यायादेः सन्नियोजनीयः । भथ वास्तव्यो यावत्कजंगतियंमि विमासो, दुहतोणुएणाए सको उ॥
थिकस्तर्हि स भएयते विश्राम्य त्वं तावत् यावदित्वरः करोति अननुज्ञातो मकारोऽलाकणिकः। अननुहातो ददाति श्त
तथा चाह । तस्य वास्तव्यस्य वैयावृत्यकरस्य मतेन इच्च्या रस्तु प्रतीच्छतीत्येवं ददानप्रतीच्छतां चत्वारो भंगास्तत्र
श्वरो वा कार्यते वैयावृत्यकरस्तथा प्रहापितोऽपि नेच्छति भंगकिपि आयेप त्रिष्वपि वर्तनादिषु स्थानेषु प्रत्येक
तर्हि न कार्यते । स हि पश्चादपि यास्यात । तत स्तरो वास्त प्रायश्चित्तं मासो लधुमासः । अर्थे गुरुमासस्तउन्नयास्मिन्
व्यो न करिष्यतीति । अथ श्त्वरो यावत्कथिकश्च धावपि
सबन्धिको तत्र यावत्कथिकः कार्यते। इतरोऽन्यस्य नियुज्यते तदुभयं प्रायश्चित्तमिति व्याख्यानात् ॥ (हतोएणुएणाए) इति उभयतो ददानतया प्रतीच्छकतया चाऽनुकाते भग
विसृज्यते वा । अथवा इत्वरः स सब्धिकस्तत्र यावत्कथिको
भएयते । विश्रम्य तावत् वर्तितव्यम् । यावदेष श्वरः सन इचतुर्थः शुद्ध पक्ष । तुरेवकारार्थः एषोऽकरार्थः । भावार्थस्तु
ब्धिकः करोति । पश्चात्त्वमेव करिप्यसि । अथ नेच्छति तर्हि प्रागेवोपदर्शितः। एष प्रायश्चित्तविधिहानायमुपसंपद्युक्त एवं दर्शनार्थमुपसं
स एव कार्यते । इतरस्त्वन्यस्मै दीयते । तस्य तत्रानिच्चायापदि अष्टव्यस्तथा चाह॥
स विसज्यते अथवरोऽलब्धिको लब्धिमान तत्र यावत्कार्थक्र: एमेव दसणाबी, वत्तणमादी पया न जह नाणे ।
कार्यते । इतर उपाध्यायादेः समर्प्यते । अथ तस्य तत्रा
निच्न तर्हि विसृज्यते । इह यदि वास्तव्यवैयावृत्यकरणा वेयाक्चकरो एण, इत्तरितो आवकीहतो य॥
ननुकातो वेयावृत्यं कारयति । यदि वा नापृच्छया अन्यंवैयायथा ज्ञाने वर्तनादिपदान्यधिकृत्य प्रायश्चित्तविधिमक्त एव- वृत्यकर स्थापयति तदा तस्याऽचार्यस्य बहवो दोषास्तामेव अनेनैव प्रकारेण दर्शनेऽपि वर्तमानादीनि पदान्यधिकृय
नेवाह॥ वदितव्यः । गता ज्ञानदर्शनोपसंपत् ॥ श्दानी चारित्रोपसंपत् भावनाया ॥
अणएणमाए बहुगा, अचियत्तमसाहजोग्ग दाणादी। तत्र कासे ( आवकहाए य ) इति पदं व्याख्यानयात । निजरंमहती हुजवे, तवस्सिमाई ण करणे वी॥ (वेगावचे)त्यादि वैयावृत्यकरो वैयावृत्यार्थमुपसंपन्नः पुन- वास्तव्ययावृत्यकरणाननुहायामुपसतणमेतत्तस्यानापृच्यामिश्वरः स्वल्पकानभावी यावत्कथिको यावजधिभावी। यांवा यद्यागंतुकमित्वरं वैयावृत्ये स्थापयति । ततस्तस्य प्रायअस्य च द्विविधस्यापि चैयावृत्यकरापणविधिरय एको ग
हिच लघुकाश्चत्वारोबंधुमासाः । अन्ये धृवते अनापृच्छायां बवासी वैयावृत्यकरोऽपरःप्राधूर्णकः सच वक्ति अहं वैया- मासाघु। अननुज्ञायां चतुर्लघु । अन्यच्चाननुकायामनापृच्छायां वृत्य करोमि।
घा वैयावृत्यपदे अन्यस्येत्वरस्य स्थापने वास्तव्यस्य अवियत्त तत्र विधिमाह।
मप्रीतिरुपजायते । अप्रीत्या च कलहं कुर्यात् (असाहजोतुबेसु जो सुलची, अबस्स व वारएण निच्छते ।
मादी) इति यानि दानादीनि दानश्रकादीनि कुलानि योग्यानि तुझेम व आवकही, तस्स मएणं च इत्तरिओ॥
तान्यागतुकवयावृत्यकरस्य न साधयात । न कथयात तयाद हावपि काढतस्तुल्यावित्वरौ च तत्र योकोबन्धि- स्मात्स त्वर आगंतुको वयावृत्त्यकरः प्रज्ञाप्यते । त्व तपस्या मान् अपरोऽसब्धिकस्तर्हि तयोस्तुल्ययोर्यःस सब्धिकः स दीनां कपकादीनां वैयावृष्यं कुरु तेषामाप क्रियमाणे वैयावृत्त्ये कार्यते सरन्तु उपाध्यायादिस्यो दीयते । अथ द्वावपि- महती निर्जरा ॥ तदेवं घयावृत्यबारं गतम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org