________________
(४४१ ) अभिधानराजेन्द्रः ।
भालोयखा
पत इति एवं च चिंतयित्वा खपके परपके च मत्सरिण एते इति प्रकाशयति । ततो ओके मासप्रवादो विष रास्तेषां मा भूदिति प्रपतनया निवारण क्रियते वचनेमायामृपादोषसेनक यतः परप्रीत्यनुषादकतया परि णाममसुंदरता चोभधोरपि गुणकारित्वमवेक्ष्य तापाय तना क्रियते । न विप्रतारणबुद्धयेति ॥ एतेषामेव प्रतीच्ने अपवादमाह ॥ निगमसुमुवागरण, वारिया गेएहए समाजनुं || अडिगरपषिक, मेगागिजदं न साएजा ॥ निर्गमो यस्य स निर्गमारू उपायनप्रागुत नाणेन पारितं समवृतं गुरदाति किमुकं भवति। यदि स तथा प्रतिषिद्धः सन् श्रुते भगवन्मिथ्या मे दुष्कृतं न पुनरेवं करिष्यामि । किन्तु यथा यूयं प्राणिष्यथ तथा करिष्या मि । मुतो मया पापखनावो दुर्गतिवर्द्धन इति । तत एवं तं समावृत्तं गृहाति किं सर्वमपि नेत्याइ ॥ (अमिरजेत्यादि) योsधिकरणं कृत्वा समागतस्तं यश्च मे तत्र प्रत्यनीकोऽस्तीत्युक्तवान् तं तथा अनुबरूरोषं येन च पश्चादेकाकी आचार्यस्तंन (सारखा) न सामयेत् न सात्मीकुर्यादिति भावः ॥
प्रत्यनीके अपवादोऽस्ति तमेवाभिधिसुराद परिणीयमि उ जगणा, गिमि आयरियमादिदुमि ॥ संजयपीए पुण, न होति उवसामिए जयणा ॥ प्रत्यनीके लगना तामेवाद। गृहिणी गृहस्ये प्राचार्यादिदुरे । किमुक्तं भवति । यदि कोऽपिनाम गृहस्थ श्राचार्यस्य आदि शब्दाऽपाध्यायप्रवर्त्तिस्थविरगणावच्छेदन पनि प्रणिः स चानेकथा उपशम्यमानोऽपि नोपशवस्ततस्त स्मिन् श्राचार्यादिप्रडुष्टे गृहिण्यनुपशति तङ्गयादागतः सन् प्रतिगृह्यते । यदि पुनः स ब्रूयात् संयतोमे तत्र प्रत्यनीकोऽस्ति ततस्तस्मिन् संवतप्रत्यनीकेन भवत्युपसंपत न स प्रतिगृह्य इत्यर्थः । श्रयवा स भव्यते । गच्छ त्वं कमयित्वा समागच्छ । एवमुक्तो यदि तत्र गत्वा तं न कमयति ततो न स प्रतिगृह्यते अथ तेन गत्वाऽसौ कामितः केवलं स एव न कमते तर्हि पश्चादागतः प्रतिग्राह्यः । अथ स वक्ति मया स तदानीमेवागकामितः। तदा तस्मिन्नुपते स नियमात् प्रति एन जयति नजना निर्दोषत्वा ॥
सो पुण उपसंपले, नागडा दंसणे, चारचे, य एएसिं नाणसं, बुच्छामि ग्रहाणुपुवीर ॥
स पुनरुक्तप्रकारेण संगृह्यमाण उपसंपद्यते हाना हाननिमित्तं दर्शने दर्शनानिमित्तं सप्तम्या निमित्ते विधानात् । दर्शन नायक/निमित्तमित्यर्थः । पारिवायै चारित्रनिमित्तं एतेषां ज्ञानाद्यर्थमुपसंपद्यमानानां नानात्वज्ञेदं यथोपन्यास या आनुपूर्वी तया वयामि ॥ प्रतिनियति
संघाचे गणे सुचत्य तबुजए। वेवायचे समणे, काले प्राक्काए || हानामा योपसंपत्प्रत्येकं त्रिया तथा सूपं चार्चश्च तदुभयं च सूत्रार्थतदुभयं तस्मिन् सूत्रऽर्थे तदुभयस्मि पर्थ निमित्त देयं ततोऽयं भावार्थ दर्शनाकोपसंपद्यमाना प्रत्येकं सूत्रायें या प
Jain Education International
आलोयणा
या मया बेति पुनरेका प्रत्येकं भवति त्रिधा । तद्यथा । वर्तनेति अत्र सप्तमीलोपः प्राकृतत्वात् । वर्त्तनायां वर्तमानिमित्तमेवमेव धनाय संधनानिमितं प्रप्रणा निमित्तत्र पूर्वीतस्य सूत्रार्थस्य तनुभयस्य वा पुनःपुनः राज्यसनं वर्तना । पूर्वगृहीतस्य विस्मृतस्य पुनः संस्थापनं संधना । तथा प्रणे तत्प्रयमतया अपूर्वस्य सूत्रार्थस्य तदुभय स्वा प्रणनिमिष पहने होने प्रत्येकं नवति त्रिधा उपसंपत चरणोपसंपद्यमानविद्योपसंपद्यते। तद्यथा। पैयानृत्ये रुपये व वैयावृत्यानिमित्तं कृपणानिमित्तं च ते फा उपसंपद्यमानाः कातो यापजीवं भवेयुश्च शब्दादित्व
राध ।
एनामेव गायां व्याख्यानयति ॥ दंसनाणे सुत्तत्य, तनए वत्तणा य एकेके ॥ उपसंपदा व चारचे, बेयायचे व खमणे य ॥ १ ॥
दर्शनविशोधकानि यानि सूत्राणि शास्त्राणि वा तानि दर्शन शेषाणि सूत्राणि शाखाणि वा ज्ञान । तत्र दर्शनाने ख प्रत्येकमुपसंपक्षिया। सूत्रनिमित्तमर्थनिमित्तं यदुनयानिमि
एकैकस्मिन् सूत्रादी प्रत्येकं वर्त्तना संधना प्रह किमुक्तं नवति । सूत्रेऽपि वर्त्तनानिमित्तमुपसंपद्यते । संघना निमित्तमुपसंपद्यते । अपूर्वग्रहणनिमित्तं वा उपसंपद्यते । पवमपि शितयमुनयेऽपि त्रितयामीति दर्शनेऽपि नवविधोप संपद् ज्ञानेऽपि नवार्वधोते । चारित्रे चारित्रविषया उपसंपत् वैयावृत्ये, कृपणे च ॥
शुरू अपामेच्छणे, अदुगा अकरेंते सारणा अणापुच्छा। तेसु विमासो बहुतो, वत्तणादिसुत्यासु ॥ १ ॥
देतत् सर्वमधीतं सतगुरुनिरनुतो विधिना आपृच्छय व्रजकादिष्वप्रतिवध्यमान आगतः । श्रागतश्च सन् त्रीन् दिवसान् यावत् परीक्षितः शुरूः । इत्यंभूतं यो न प्रतीत्यावार्थस्तस्य प्रायश्वितं काश्चत्वारो समासाः योऽपि उपसंपत्र वर्तनानिमित्त संघनानिमि प्रणनिमित्तं वा स यदि वतनां संधनां ग्रहण दान करोति तदा तस्मिन् वर्तनादिकमकुर्वेति प्रत्येकं त्रिष्वपि स्थान व सेनादिषु मासोः प्रायधित्तं श्राचार्योऽपि संप प्रमाद्यतं न सारयति तदा तस्मिन्नपि सारणा । अत्र विनकोप वात् । अकुर्वति त्रिष्वपि वर्त्तनादिषु रूपानेषु मासप्रघु पनथ प्रायश्वितविधानं सूत्रविषयम् ।
די
संत शिध्ये अर्धनिमिसमुपसंपन्नं प्रमायति गुरीच प्रत्येक विष्वपि वर्त्तनादिषु स्थानेषु प्रायश्वितं मासगुरु चनयविषये च प्रयोरपि प्रत्येकं वर्त्तनादि त्रिष्वपि स्थानेषु पृथक उभयं प्रायश्चित मासगुरु मासघु चेति । एतच गाथायामनुतमपि संप्रदायादवसितं । यया ( अणापुरा ) इति । श्रनापृच्छायामननुहायामित्यर्थः । अत्र चत्वारो भंगास्तद्यथा । अननुहातोऽनुज्ञातेन सह वर्तनां करोत्येकोभंगः १ श्रनुज्ञातो अननुज्ञातेन खट्टेति फितीयः २ अननुतोऽनुज्ञातेनेति तृतीयः ३ अनुज्ञातेनेति चतुर्थः एवं संचनाचां ग्रह्णेऽपि च प्रत्येकं चा ये गंगाः । एवमपि नवस्मिन्नपि च प्रत्येकं वर्त्तनादि
यावारो भंगाः । तत्र सूत्रविषये विष्वपि पर्सनादिषु स्थानेषु प्रत्येकमाद्येषु भंगेषु ददानस्य गृएहानस्य च प्रायश्चित्तं माघु । तपःकालविशेषितं । तद्यथा । वर्त्तनायामाचेषु
For Private & Personal Use Only
www.jainelibrary.org