________________
भालोयणा अभिधानराजेन्द्रः।
भासोयण एमेव य अवण्हे, किं तेन कया तहिं वियविसोही । व्याख्या । यथा यन्त संक्लेशाजागादिनकण चित्तमासिन्या अहिंगरणादीसाहति, गीयत्योवा तहिं नस्थि ॥ दिहा त्यासेवने बंधो ऽशुभकम्पादन जीवस्य नवति व्ययथा विहारासोचना यामुपसंपदासोचनायां चावधिणित
वदानं दैप शोधन शति वचनात् शुद्धिः ततो व्यवदानात्पपषमेव तथैव अपराधे अपराधालोचनायामाप व्यो याव
श्चात्तापरूपचित्तविशुः सकाशात्तया तद्विगमा निर्जरणमत्पृशे वा अपृष्टो वा ब्रूते अहमपराधालोचकः समागतः। ततः
कृत्यकरणजन्याशुनकर्मणो जवति यद्यवं ततः किमित्याह आचार्येक्तव्यः । केनकारणेन ते त्वया तत्रैव स्वगच्छे एव
(तंपुणत्ति) तत्पुनर्व्यवदानमनया नियमादयश्यतया भवतिनकृता विशोधिः प्रायश्चितांगीकरणेन एवमुक्ते यदि साधयाति
विधिना विधानेन वदयमाणेन सकृत्सदासुप्रयुक्तया नावकथयति अधिकरणादीनि । अधिकरणं तैः सह आदिशब्दात्
सार प्रवर्तितयेत्यतः सफरेयमिति गाथार्थः विधिना प्रयुक्ता प्रागुक्तविकृतियोग प्रत्यनीकादि कारणपारग्रहः। अथवा वाक्त
सोचनाव्यवदानतः सफमा स्यादित्युक्तमयोक्तस्यय विपर्यतत्र गीतार्थो नास्ति । तत्राधिकरणादिवविशुरुकारणेषु
यमाह। समागत एवं प्रतिजणनीयः ॥
इहरहा विवज्जो वि हु, कुवेज्ज किरिया दिणायतोणेओ। नत्थि इहं पमियरगा, खुल्लखेत्तं नग्गमावि य पच्चित्तं। अवि होज तत्य सिकीप्राणानंगा ननणएत्थ। संकीयमादीव पदे, जहकम्मं ते तहविलासे ।।
व्याख्या । इतरयाऽविधिप्रयोगे आलोचना या विपर्ययोऽपि प्रस्तीति निपातो बहुवचनार्थः प्रतिचारका नाम अप
व्यवदानाजावेन आलोचना निष्फलत्वमाप अनर्थफसत्वं वा राधापन्नस्य प्रायश्चित्ते दत्ते सपः कुर्वतो ग्लानायमानस्य धैया
स्यात् न केवलं विधिना सफलत्वमविधिना विपर्ययोऽपि स्यावृत्यकरास्ते श्ह मे पायें न संति खसक्के नाम मंदभिकं यत्र
दित्यपिशब्दार्थः हुर्धाक्यालंकारे । कुत एवमिदमित्याह । षा प्रजूतमुपकारि घृतादिद्रव्यं न सत्यते ताशमिदं के
कुवैद्याक्रियाविकाततः उर्मिषक प्रवर्तितरोगचिकित्साप्रभृत्यु तथाविधदानश्रद्धश्रावकानावात् वयमपि च स्तोकेऽष्यपराधे
दाहरणेनादिशब्दादविधिविद्यासाधनादि परिग्रहः केयो उग्रं प्रायश्चित्तं दमः तथा गुरुपारंपर्य समागमात् तथा
ज्ञातव्यः । अविभ्यालोचनायां विशेषमाह । अपीति संभाग्यत
एतत् यत भवजायेत पुण्यान भावात् तत्र कुवैद्य यानि (नत्थी संकिय संघामे) त्यादि प्रागुक्तगाथोपन्यस्तानि
चिकित्सायां सिकि प्रयोजननिष्पत्तिरारोग्यमित्यर्थःन पुनशंकितादीनि पदानि तानि संभवेन यथाक्रमं तयेति समुचये
रत्र नत्वविध्यालोचनायामिसिफिकुत इत्याह आज्ञाभंगाविनाषेत ब्रूयात् यथा प्रायश्चित्तसूत्रमनुसृत्य प्रायश्चित्त
दाप्तोपदेशाचतुपासनादिति गाथार्थः एतदेवस्पष्टयन्नाह ॥ दीयते तदिदानी विस्मृतं शंकितं वा जातं नचार्थ स्मरामि । ततः कथं प्रायश्चित्तं प्रयच्छामि अथवा प्रायश्चित्ते प्रतिपन्ने
तित्यगराणं आणा, सम्म विहिणा उ होइ कायव्वा । सति तत्तपः त्वयेह कर्तव्यं । तत्रचेयमस्माकं सामाचारी तस्सामहा उकरण, मोहादतिसंकिलेसोत्ति ॥ बहिनूमिमात्रमपि संघाटकं विना न गंतव्यं यदि पुनः कोऽपि बंधो य संकिले सा, तत्तोण सोवेति तिव्वतरगाओ। गच्छति ततस्तस्मै प्रायश्चित्तमत्युग्रं ददामि इत्येवं यथासंनयं
ईसिमलिणं ण वत्थ मुजश्नीलीरसादीहिं॥७॥ शंकितादीनि ब्रूयात् न तु दद्यादालोचनामिति यस्तु निर्गमन शुद्ध प्रागमनेन गुको वा प्रतीम्यते तस्यासोचनायां विधि
व्याख्या । तीर्थकराणां जिनाना माझोपदेशः सम्यक् भावतः वक्तव्यः ॥ व्य. न.१।
विधिना नुवत्यमाणविधानेनैव भवति स्यात् कर्तव्या विधि नन्वकृत्येसमासेविते यत्कर्मबकं तदनुनवनीय मेघत्यासोच
विपर्यये दोषमाह तस्या जिनाझाया अन्यथा तु करणे प्राविनायां को गुण श्त्या शंकायाम्॥
धिविधाने पुनः कुत इत्याह। मोहादज्ञानात् किमित्याह प्रतिआसेविते वकिवेणा जोगादिहिं होति संवागा।
संकेशं प्रात्यंतिकं चित्तमालिन्यं भवति इति शब्दः समाप्ता
विति बंधचा शुभकर्मबंधः पुनः सवेशादुक्तरूपाद्भवति । किअणूतावो तत्तो खबु, एसा सफमा मुणोयव्वा ॥३॥ चेतस्ततः संकेशान्न सः नैवासी कर्मबंधोऽपैत्यपगच्छति ( पंचा) वृ. १५ आसेवितेऽप्याचरितेप अनासेविते किंजूतात् संकेशादित्याह । तीव्रतरकादकृत्यासेवाहतुनूतकाभावात् फलाकाऽनुपालनादित्यापि शब्दार्थः । प्रकृत्ये सक्केशापेकयातिशयोत्कटात अविश्वालोचना कृताझाभगजसाधूनामविधेये कथमित्याह अनाभोगादिभियान प्रभृति- न्यादित्यर्थः ॥ भिस्तद्यथा ॥
हाथै दृष्टांतमाह। सहसाणानोगेण व जीएण व पेखिएणव परेण व । ईषन्मसिनं मनाम्मायुक्तं न नैव वस्त्रंवासः शुद्धधात निर्मबी सणेणायं केण व, मुढेण व रागदोसेहिं ।।
भवति नोखीरसादिभिर्गुत्रिकाव्यप्रतिनिर्वहुतरमालिन्यहेतुभवति जायते कुतः इत्याह संवगा संसारभयावनुतापः
भिरादिशब्दात् रुधिरादिपरिग्रहः । यथाहीषन्मसिनं प्रचुरमापश्चात्तापः प्राकृतारूल्य विषयस्तजन्यकर्म कपणहेतुतः
सिन्यहेतुना शुध्यत्येवमकृत्यासेवाकृतोबंधोअतिगादतरंबंधहत आलोचनायामिति गम्यते ततः किमित्याह । ततो ऽनुतापात्
ना प्राज्ञानंगहेतुनूतसंकेशेनापतीतिगामाश्यार्थः पंचा.वृ.१५॥ खाक्यालंकारे, एषाआलोचना स फमा सार्थिका (मणो
व्यवहारे बालोचनायाश्चमे गुणाः। यव्वति ) ज्ञातव्येति गाथार्थः॥
सहुयी महादीजणणं, अप्पपर नियत्ति अजवं सोही। अय कथमनुतापादालोचना सफला भवतीत्यत आद ।। जहसंकिसओ इह, बंधो बोदारणो तहा विगमो।
दुकरकरणं विणओ, निसबत्तं च सोहि गुणालधोजीवो।।
लघुता यथा नारवाही अपहतनारोमघुर्नवति तथा आलोचको तं पुण इमीए णियमा, विहिणा समुप्पउत्ताए । प्युधृतराख्यो अधुर्नवात शति अधुता तथा ल्हादनं ल्हादिणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org