________________
। ४३८) पालोयणा अभिधानराजेन्द्रः।
आलोयणा गमनं शुरू कचिदपि वाजिकादौ प्रतिबंधकरणात् तृतीयचतु- भगवंतः शिक्कयन्तां मां शरणमुपागतं परित्यजत एवं परीर्थनंगावनुक्रमेणाह॥
कानिर्वर्तितः परिग्राह्यः । इतरस्तु परित्याज्यः॥ एतद्दोसविमुकं, वइयादी अपमित्रछमायातं ॥
तत्राऽवश्यके यथा परीक्षा कर्तव्या तथोपदर्शयति । दाऊणं पच्चित्तं, पमिबई पमिच्छेजा ॥१॥ हीणाहियविवरिए, सतिविवले पुवटुंते चोएइ ॥ पतैरनंतरोदितैरधिकरणकारित्वविकृतिबापटवादिदोषैर्विम- अप्पणवो देती नममंति इहं मुहं वसिउं । तमेतेन निर्गमन शुष्मुक्तं । तथा वजिकादी अप्रतिबद्धं हानं नाम यत्कायोत्सर्गसूत्राणि मंदमंदमुच्चार्य शेषेषु साधुषु कचिदपि प्रतिबंधमकुर्वतमायातमनेनाऽगमनं शरुमपि दर्शितं चिरकालं कायोत्सर्ग स्थितेषुपश्चात्स कायोत्सर्गे तिष्ठति । एष चतुर्थोनंगः । एष एवोत्सर्गतः श्रेयानिति झापनार्थ तृती- इत्यादि । अधिकं नामंकायोत्सर्गसूत्राएयति त्वरितमुच्चायार्नुप्रेयनंगात्पूर्वमुक्तः । एवं भूतं प्रतीच्छेत् । तृतीयभंगमाह (सणे) काकरणार्थ पूर्वमेव कायोत्सर्गे तिष्ठति रत्नाधिके घोत्सा त्यादि यस्त्वधिकरणकारित्वादिदोषैर्विनिर्मुक्तो निर्गतः केवलं रितेकायोत्सर्गपश्चाश्चिरेण स्वं कायोत्सर्गमुत्सारयति इत्याअजिकादिषु प्रतिवद्धमप्यपवादपदेन बजिकादिषु प्रतिबंधका- दि । विपरीत नाम प्रादोषिकान्कायोत्सर्गान् प्राभातिकानिव रणमनूत्तनिमित्तं प्रायश्चित्तं दत्वा प्रतीच्छेत् ॥
करोति । प्रानातिकान् प्रादोषिकानिव इत्यादि । हीनाधिक (७) आलोचनायां शिष्याऽचार्य्यपरीक्षणे आवश्य
च विपरीतं समाहारद्वंद्वस्तस्मिन्प्रमादतोवर्तमानात् अथवा
सूर्ये किम अस्तमितमात्रे एव निर्व्याघाते सर्वैरपि साधुकादिद्वाराणि ॥
जिराचार्येण सह प्रतिक्रमितव्यं । यदि पुनराचार्यस्य सुकंपमिचिकणं, अपरिच्छणा बहुय तित्रिदिवसाणं। श्राद्धादिधर्मकथादिभिर्व्याघातस्ततो पासवृक्षरसामासहान सिस्से आयरिए वा, पारिच्छा तत्थिमा होइ ॥ निषद्याधरं च मुक्त्वाशेषैः सूत्रार्थस्मरणार्थ कायोत्सर्गेण
शुकं निर्गमनागमनादिदोषरहितं प्रतीच्छय प्रतिगृह्य त्रीन स्यातव्यं । ये सत्यपि वले पूर्व कायोत्सर्गे न तिष्ठति तान्पूर्वदिवसान्यावत् परीकेत । किमेष धर्मश्रकावान् किं वा नेति मतिष्ठतश्चोदयंति यः पुनः परीक्ष्यते तं प्रमाद्यतमापन शिक्कयदि पुनर्न परोकते । ततोऽपरीक्षणे परीकणाकरणे (बहु
यति । ततो यदि स एवं व्यवस्यति । यथा आत्मीयान यत्ति)मासाघु प्रायश्चित्तं आचार्यान्तरानिप्रायेण चर्तुमास
प्रमाद्यतश्चोदयति । न मामिति सुखमिह वसितुमिति । स लघु । सा च परीक्षा उजययाऽपि शिष्य आचार्य परीकते इत्थं नूतः पंजरभग्नो ज्ञातव्यो न प्रतीच्छनीयः॥ आचाः शिष्यं उ नययापि च परी का आवश्यकादिपदैस्त- जो पुण चोइज्जते, दवाण नियत्तए ततो गणा। थाचाह ॥ ( सिस्तिश्त्यादि ) तत्र तस्मिन् उपसंपद्यमाने जण अहं नेवतो, चोएह ममंपि सीयंत ॥ प्रतीचिते सति शिष्ये आचार्ये च परस्परमियमावश्यकादि
यः पुनश्चोद्यमाना न शिक्ष्यमाणान् शेषसाधन रष्ट्वा ततः पदैर्वक्ष्यमाणा परीक्षा भवति ॥
स्थानात् निवर्तितैर्भणति । गुरुपादमूने गत्वा मन्युभराक्रांती तामेवाह॥
गादवरेण अहं युष्मचरणमागतोऽपि भगवन् युष्माभिः आवस्सयपमिलेहण, सज्झाए हुजणा य जासाय ।
शिकाया अप्रदानतस्त्यक्तः । न चैतत् भगवतां परमकरुणापवीयारे गेलने, निक्खग्गहणे पमिच्छति ॥
रीतचेतसामुचितं । तस्मात्प्रमादमाध्माय मामपि सीदंतं
शिष्यवमिति एष इत्थं नूतः प्रतिग्राह्यः कृता आवश्यकमआवश्यके, प्रतिलेखने, स्वाध्याये, भोजने, भाषायां, विचारे,
धिकृत्य परीका ॥ बहिर्भूमौ, साने, शिकाग्रहणे, च परस्परमाचार्यशिष्यो
संप्रतिप्रतिलेखनस्वाध्याय भोजनभाषाहाराणि अधिकृत्य परीक्ष्यते ॥
तामाह ॥ तत्राऽवश्यकादिपदान्यधिकृत्य यथाचार्यः शिष्यं परीक्तत
पहिणसज्काए, एमेव यहीणअहिय विवरीयं । थोपदर्शयति॥ के पुव्यनिसिद्धा, केई सारे तन सारे।
दोसेहि वा वि मुंज, गारत्थियढलए नासा ॥
एवमेवावश्यकोने नैव प्रकारेण प्रतिवेस्खने, स्वाध्याये, च संविग्गोसिक्खमग्गह, सुत्तावलिमो अणाहो है ॥
हीनमधिकं विपरीतं च कुर्वत आत्मीयान् शिवयते न तु तं केचित्साधयोवृषभादयः तस्योपसंपत्कासात् पूर्वमेव आ- परीक्ष्यमाणमित्यादि पूर्ववत् तत्र प्रतिलेखनाया हीनाधिकता वश्यकादिपदेषु ये दोषास्तेच्या निपिछा यया आचार्या श्द- नाम यत् कालतो हीनामधिकां वा प्रतिलेखनां करोति । मिदं च माकाषुरिति । ते तव वर्तमानास्तिष्ठति । ये पुनः- खोटकादिभिर्वा हीनामधिकां वा । विपरीतता नाम प्रजात कचित् अभिनवदीक्षितत्वादिना कारणेन प्रमायति तान् गुरुः यत् मुखपेतिकादि क्रमेण न प्रत्युपेक्वते । किं तु स्वेच्छया मारयति । सम्यग् ययोक्तागुष्टाने वर्तयात । तं पुनरुपसंप- यदि वा पूर्वाद्धरणं निःपश्चिमं प्रत्युपेक्वते । अपराएहे तुसर्य नं प्रमादस्याने वर्तमानमपि न सारयति । तत्र यदि स उप. प्रथममित्यादि । स्वाध्याये हीनता नाम यदिप्राप्तायामपिकाल मपद्यमानः संविनो जवति । ततः सोऽप्रतिने द्यमानः सन्नेवं वेझायां कानप्रतिक्रमणं करोति अधिकता यदतिक्रांताय माप चितयति। येषु स्थानेष्वन्यानप्रमाद्यत आचार्याः सारयति कालवेवायां कासं प्रतिक्रामति । वंदनादिक्रियायां वा तदनुअहो अहमनाथः परित्यक्त एतैरिति चियित्वा संविनविदा- गतां हीनाधिकां करोति विपरीतता पौरुषीपाग्मतिक्रांतायां गमिच्छन् भाचार्यपादम्झे गत्वा ( सुत्तावलिमो ) इति पौरुष्यां पठति । धकाधिक पौरुष्यामिति तथा नोजनद्वारे निपातः पादपूरणाच्छिन्नमुक्तावलीप्रकाशान्यभूणि विमुंचन् आनोकादिविधानसूत्रोक्तेन न तुंक्ते देषिर्वाऽपि (असुरसुरं पादयोः पतित्वां शिकांमार्गयते याचते यया मामप्यत्यादरेण अचयच अट्टयमवलंबियमि ) त्यादि विपरीतरूपैर्नुक्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org