________________
आलोयणा
अभिधानराजेन्द्रः।
आलोयगा
तत्रात्मीयानतथा मुंजानान् शिक्कयतेन तु परीक्ष्यमाणमित्यादि पूर्ववत् जापाद्वारे या अगारस्थिते भाषागृहस्थभाषा चढ़ कुरभाषा स्यूरस्वरभाषा तां भाषते । तत्रात्मीयान् तथारूपया भाषया भाषमाणान् शिवयत न पुनः परीछ यमाणमित्यादि विभाषा पूर्ववत् ॥ शेषाणि त्रीणि हाराण्यकगाथया प्रतिपादयति ॥
यमियसामायोहि, हवेश अतरंतगं न पमिजये ॥ अजीणतो लिक्ख, न हिंमद अणेसणाच पेढे॥ स्यमिले सामाचारी पादप्रमार्जनम्गाकग्रहणं दिनालोक. नादिरूपां हापयति परिभवति विद्रुपतीत्ययः । तत्र तथा सामाचारी विझुंपत प्रात्मीयान् साधून शिक्यते न परीक्ष्य माणमित्यादि प्राम्वत् । गतं विचारहारम् ॥ ग्लानद्वारमाह। प्रतरतगं असमर्थ मानमित्यर्थः। नप्रतिजागत्ति नापितस्य ग्यानस्य खेलमलकादि कसमर्पयति। अत्रापि म्यानमप्रतिजाग्रत आत्मीयान साधून शिक्कयते। नतु परिक्ष्यमाणमित्यादि भाषा पूर्ववत् । गतं म्यानहार। जिताग्रहणद्वारमाह। अनणितः सन् भिकां न हिंमते भणिनोऽपि च षहिमने सति प्रतिनिवर्तते अनेषणायां भिक्कां गृह्णाति । प्रादिशब्दात् कौटिल्ये नचोत्पादयति इत्यादि परिगहः । तं तथा भिकागहणे प्रवर्तमानमपि न शिक्कयति । किं त्यात्मीयान् साधून इत्यादि प्राग्वत् । तस्य चागमो द्वाज्यां स्थानाच्या नवति । ततस्ते एव के स्थाने प्रतिपादयति ॥ जयमाणपरिहवते, आगमणं तस्स दोहि नाणेहिं। पंजरजग्ग अजिमुहे, आवस्सगमादि आयरिए । तस्योपसंपद्यमानस्यागमनं घायां स्थानाच्या नवेत् । तद्यथा । यतमानज्यः परिजवद्यश्च यतमाना माम संविग्नाः परिभवंतः पाश्वस्थादयः । उक्तं च।। सो पुण जयमाणगाण, वा साहूण मूलातो । आगतोढुजा परिजवंताण मन्नान,आगतो हुज्जा परिजवंता नाम पासत्थ।
इति । तत्र यो यतमानसाधनां मूसादागतः संज्ञानदर्शनार्थ पंजरभम्रो पा समागतो नवेत् । यः पुनः परिभवतां मूलावागतः स चारित्रार्थमुद्यंतकामः समागतो भवेत् । अनुषंतु कामो वा ज्ञानदर्शनार्थमिति । अथ वा यो यतमानेभ्यः समागतः स पंजरभग्नः यः पुनः परिभवत्य नधुतुकामश्चारित्रार्थ समागतः। सोऽभिमुखःपंजरानिमुखः पतयोईयोरपि ममागतयारावश्यकादिभिः पदराचायण परीक्ष्यमाणानपि मोदतः पश्यति तत आचार्येन्यः कथयति । तेन कथितेसति यद्याचार्याः सम्यक प्रतिपद्य तान्प्रमादिनः प्रति नोदयंति । प्रायश्चित्त च प्रयच्छति । ततस्तत्रोपसंपत्तव्यं । अथ कथिते ऽपि ते प्राचार्यास्तूष्णोतिष्ठति । भणंति वा किं तव यद्यतेन मम्यवर्तते । तर्हि अन्यत्र गच्चांतरे उपसंपत्तव्यं । न तोति प्रय यतमानेन्यः समागतः पंजरभन्न इत्युक्तं तत्र पंजरे इति किमुच्यत । तत आह॥ पणगाइसंगहो होइ, पंजरो जायसारणाणोमं । पच्चित्तं चढमणाहिं, तिवारणं, सउणिदिटुंतो॥ पंचक नाम आचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदकरूपं आदिशब्दात् निक्कयो वृष ताः क्षुद्धकवृझाश्च परिगृह्यते । तयां संग्रहः पंचकादिसंग्रहो भवति । पंजरः प्रथया भाचा- ।
र्यादीनामन्योन्यं परस्परं यत् । मृडमधुरभाषया सोपासंभ धा शिक्कयति एष वा पंजरः । यदि वा यत् प्रायश्चित्तं चमढनाभिरसमाचार्यों निवारणपूर्व रवरपुरु
स्तर्जयित्वा पश्चात्प्रायश्चित्तप्रदानेन यदा सामाचारीता निवर्तनं तत् पंजरः अत्राथें शकुनिदृष्टांतः। यथा पंजरे शकुनेः शनाकादिनिः स्वच्छंदगमनं निवार्यते । तथा आचा यदिपुरुषगच्चपंजरे सारणाशलाकया सामाचारीरूपोन्मार्गगमनं निवार्यते इति । अत्र ये यतमानानां मूत्रात् झानदर्शनार्यमागता ये च परिजवतां मूलात् चारित्रार्थमागच्छन् ते संग्रहीतव्याः। ये पुनः पंजरभया ज्ञानदर्शनार्थमागता येच परिजवतां मूत्रात् ज्ञानदर्शनार्थमागमन् ते न संग्रहीतव्याः । तत्र ये संग्रहीतव्यास्ते एको वास्मादनेको वा यत प्राह ॥ ते पुण एगमणगाणं, गाणं सारणा जहा पुव्वं ॥ . उवसंपयानडे, अणानढे अन्नाहिं गच्छे ॥१॥ ते पुनरुपसंपद्यमानाः कदाचिदेको वा स्यादनेको घा तत्रानेकेषां या सारणा सा यथापूर्व कल्पाध्ययने " नवपसो सारणा चेव तश्या पहिसारणा" इत्यादिना ग्रंथेन भणिता तयाऽत्रापि षष्टव्या यः पुनरेकोऽसमीचीनं कुर्वन् शिक्ष्यमाण श्व यद् व्यावृत्तः शिकां प्रत्यनिमुखोभवति । ततस्तस्मिन् आवृत्त षष्ठीसप्तम्योरथै प्रत्यनेदात्तस्यावृत्तस्य उपसंपति यदिपनीवर्तते । तदा तस्मिन् अमावृत्ते श्दं भएयते । अन्यत्र गच्छमात्र स्था इति । अथवा श्दमुत्तराईम् (प्राय स्सगमाश्यायरिप ) इति यमुक्तं तस्य व्याख्यानं आवश्यकादिषु गच्छवासिनः प्रमादिनो दृष्ट्वा प्राचार्याय कथयत् । कथिते च सति यदि आचार्यः सम्यगावर्तते निजसाधून सम्यक् शिकयते प्रायश्चित्तं च तेभ्यः प्रयच्छति ततस्तस्मि नावृत्ते तस्य तत्रोपसंपद्भवति । अथ कथित नावर्तते तूष्णों करेति न भणति किं तवतैः स्वयं सम्यग्वतथा इति । तदाऽन्यत्र गच्छेदिति । यमुक्तं प्राक॥
दाऊण पच्चित्तवतंपी पमिच्छेजा इति ॥ तत् व्याख्यानयति । ( निग्गमणे अपरिसुद्ध, इमाए जयणाए वारेति ) तृतीये भंगे निर्गमने परिशुके प्रागुक्तदाषषर्जिते आगमने अशुझे व्रजिकादिषु प्रतिबंधकरणादिषु प्रतिबंधकरणाहितीये पदे अल्पदोषतयाप्रतीच्गबुझौ सत्या प्रायश्चित्तं प्रतिबंधमात्रनिष्पन्नं ददाति । दत्वा च प्रतीच्छति निर्गमने पुनः प्रथमनंगे द्वितीयनंगे वा अधिकरणमेव अधिकरणादिभिः । पगेऽपरिणए वा इत्यादिभिर्वा दोषैरपरिशुश न प्रतीच्चनीयः किंतु वारणीयः । तं वाऽनया वकमाणया:थतनया वारयति ॥
तामेवाह ॥ नत्यिसंकियसंयाम, मंगनी निक्खवाहिराणयणं । पच्चित्तविनस्सग्ग, निगमसुत्तस्स बाणेण ॥ यः पंजरभनो ज्ञानदर्शनार्थमागतः तं प्रतीयं वाग्यतना यत्वं श्रुतमभित्रषसि । तन्मम पाव नास्ति अथ स यात् मया श्रुतं यथाऽमुकोग्रंयोऽमुकस्यपावं युष्माभिः श्रुत इति तत् श्दं वक्तव्यं श्रुतः स ग्रंथः केवझमिदनी बहुषु स्थानेषु संकितं जातं न च शंकितं श्रुतमन्यस्मै दीयते प्रवचने निषेधात् तस्मादन्यत्र निम्झांकितश्रुतात् गवेषयस्व । यस्तु स्वच्छदमतिःसंघाटकोहिनःसंज्ञानूमिमध्यकाकिना गंतुंन नत्यमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org