________________
आलोयणा
जाकिणी, सुके अणुबन्धरोस चजगुरुगा || सेसा ण हुति लडगा, एमेव परिच्छमाणस्स || यो यतिभिः सह मनं कृत्वा समागतः । यश्च तत्र मे प्रत्यनीकः साधुरिति कृत्या समागच्छेत्। यथ सुग्यो धातुरू शेषः पतेषामुपसंपद प्रतिपद्यमानानां प्रायधितं चतुर्गुरुकाः चत्वारो गुरुमासाः शेषाणां लंडनकारिविकृतिपट गतस्तन्यनिम्मंस्यतीनां का इति क्यारो - काय पुनराचार्यस्तदाचार्यानतुझ्या प्रायश्चिसदानमतरेण च प्रतीच्छति तस्यापि प्रायश्चित्तमेवमेव । तद्यथा । यतिकारी धाराप्रतीच्यायारोमा
(४३७ ) अभिधानराजेन्द्रः ।
साः शेषान् षट्पतीच्तम्भत्वारो लघुमासाः । अथवा ये पते दोषा उकास्तेषां मध्ये एकेनापि दोषेण नागतो भवेत् किंत्वे नियमास्तानेपा ।
पगे अपरिणय वा अप्याधारे व चेरए ।
गिझाणे बहुरोगी व मंदधम्मे य पाहुये ॥ यदि एक एकाकी पधादाचार्यः।
यदिवा अपरिणए बा, अप्पाधारे य थेरए । मिला बहुरोगी य, मंद व पाहु । यदि एकतः सहितः स च कल्पिकखाद्युत्पादने अधिमानचया तहाचार्योऽपाचाराः सुषार्थनेपणधिः स च पृष्टः सन् सुनार्थकपने निपुणः शकिमात् यदि वा तदाचार्यः परिवारो वा स्थविरो जरसा वृरूशरीरः । स च तेषां प्रतिजागरूकः अथवा पश्चादेकोग्नानः । स च तस्य बिताकारी यदि वा पातको बटुरोगी नाम बहुभिः साधारणैराज प्यशरीरः स च तस्य वर्त्तापकः । यदि वा पचनार्थपरिवारा सर्वोऽवि निमकरोति
के
तयात् किमपि करोति । तथा तत्र पश्चात् गुरोः केनापि सद्प्रतं वर्त्तमानमस्ति । प्रातं नाम अधिकरणं स च गुरोः क्रमेण अपनतः साहाय्यकारी एवं प्राग्वर्त्तमाने यदि समागतो भवति । तदा तस्य निर्गमनमशुद्धत्वाच्च परित्या ज्यमिति ॥
नामेव गाय व्याक्यातुकाम प्रथमत एका परिणताऽपा धारद्वाराणि व्याख्यानयति ॥ पाणिर्य पमोचुंबत्यादि अकम्पमा सहियं । अप्पाधारावायणं, तं चैव य पुच्छि देइ ॥ एकमेकाकिनं पचादाचार्य मुक्त्वा यदि समागतः । अथया कपि प्रथममपि महीतरकल्पि
सहितं मुक्त्वा पतेनापरिणत इति व्याख्यातं । यदि वा अल्प सूत्रस्याऽर्थस्य वा आधार इति समास्तमेषा शेखाधुन्यो पाच दाति तार मुक्त्वा पतेनाऽल्पाधार इति विवृतं ॥
येरं प्रतिम, अनंगर्म मोजु आगतो गुरुं तु ॥ सोन परिसाच थेरा, अहं तु अहावगोता ॥ १ ॥ स्थावरमेय व्यापती महान्तमजंगमं गमनशक्तिविक गुरु उपलक्षणमेतत् परिवारं या स्थविरमुतमुक्त्या पहि समागतः स च प्रतिजागरुक स्तथा च तस्य पृष्टस्य सतोमु. मेवोक्तिविशेषं दर्शयति । स च श्राचार्यः स्थविरः पर्षद्वा परिवारोपाभासीत् भदं तु येषां गुदीन का प्रति जागरूक एतेन स्थविर इति पदं व्याख्यातं ॥
Jain Education International
आलोयणा
मानव रोगनिर्म्मपदानि व्यास्यानयति ॥ तत्य गिलाणोएगो, जप्पसरीरो य होइ बहुरोगी ॥ निम्मा गुरुप्राएं, न करेंति समं पमोत्तणं ॥ १ ॥ तत्र गच्लान एकोऽस्ति यदि वा बहुरोगी यो आप्यशरीरो नवति । स बहुरोगी तंग्लानं बहुरोगिणं वा विमुच्य यदि स समागतस्तथा निर्धर्म्मपरिषद्विषये तस्य पृष्टस्य सत विशेषयति । निम्मधर्मवासनारहितस्तस्य समाचार्यस्य शिष्याः सर्वथा न कर्वति मां प्रमुध्य
1
मम पुनराज्ञां न कुर्वेति । तादृशं वा निर्म्म परिवारं मुक्त्वा यदि समागतस्तर्हि स न प्रतिग्राह्यः । केवलमयमुपदेशस्तस्मे दातव्यः ॥
मेवा |
एयारिसं विप्रोसज्ज, विप्पवासो न कप्पई ॥ सीसायरियपरिच्छे, पायच्चित्तं विहिज्जइ ॥ १ ॥
तामेकाक्यादिस्वरूपं गुरुमन्यं वा सानादिकं व्युत्स्टज्य परित्यज्य विशेषेण प्रवासोऽम्यत्र गमनं विप्रवासो भद्रं तव न कल्पते । बहुगुणाधारो भवान् कयमीशं कृतवान् । तस्मात् अद्यापि प्रायश्चित्तं प्रतिपद्य पश्चात् गच्छ । स च समागतस्तस्य प्राक्तनाचार्यस्य शिष्यो वा स्यात् प्रतीको या पवमागतमुपसंपद्यमानं बोडप्याचार्यः प्रतीच्छति सोऽपि प्रायश्चित्तभाक् । ततः शिष्यप्रतीकाचार्याणां प्रायश्चित्तं विवक्षुरिदमाह ॥
(सांसरियादि) शिष्ये आचार्य प्रतीके च प्रायधि सं विधीयते । प्रायश्चित्तदानविधिरुच्यते इति भाषः ॥ प्रतिज्ञातमेव नियति ॥ गेमागे वा तिहवि गुरुगा उसीसमादीणं ॥ सेसे सिस्से गुरुगा, परिच्छदगा गुरुसरिसं ॥ एकस्मिन् पाकिनि गुरी हाने वा तत्र गच्छे तिष्ठति यदि समागतः । शिष्यः प्रतीको वा भाचार्येण वा तथा समागतः सन् यदि प्रतिस्तदा शिष्यादीनां शिष्यप्रतीच् काचार्याणां त्रयाणामपि प्रायश्चित्तं गुरुकाभ्धत्वारो गुरुमासाः । या पुनरन्यः परिचताभ्यवाधारस्पषिरव डुरोगमं धर्मपरिचारणस्तस्मिन् शेषे यदि समागतः शिष्यः ततस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमालाः । अथ प्रतीकः समागतस्ता तस्य धुकास्थायारो समासाः ( गुहारसमिति ) पुरोरपि प्रतीच्जकसदृशं प्रायश्चितं । किमुक्कं भवति यदि शिष्यं प्रतीति ततः प्रायश्वितं चत्वारो रु मासाः । अय प्रतीच्छकं तहिं चत्वारो का इति ॥ सीसपमिछे पाहुच्छेदो राईदियाणि येथेव । प्रायश्यिस्स उ गुरुगा, दोवेए परिच्छमाणस्स ॥ यदि प्रानृते गुरोः केनापि सड़ाधिकरणावर्त्तमानः शिष्यः प्रतीकको वा समागतः । तदा तस्य प्रतीकस्य वा प्रायचिदिचान पर्यायस्य द्वेदः साचार्यस्य पुन यष्येती प्रतीच्तः प्रतिगृद्धतः प्रायश्वितं । गुरुकाश्यायारो गुरुमासाः । तदेवं प्रथमभंगे निर्गमनदोषा उक्ताः आगमनमशुकं तदा भवति यदा यजिकादिषु प्रतिबध्यमानः समागतस्त त्रापि प्रतिषेधनिमित्तं प्रायश्चितं मानुसारतो वतव्यं । गतः प्रथमो जंगः द्वितीयभंगोऽत्येतादृश एव न वरं । तत्रा
For Private & Personal Use Only
www.jainelibrary.org