________________
(४२६) अभिधानराजेन्द्रः |
आलोयणा
शुद्धं तत्र प्रथमभंगेनिर्गमन (स्मेतुिति) पनिर्वश्यमा धारेश्चितितान्येव द्वाराणि दर्शयति ॥ गिरणगतिजोगे पीक निकम्मे । मेरे सच्छंदमपियायो ।
यदि स उपसंपद्यमानोऽधिकरणतः स्वस्थानानू निर्गतः विगतति) पिया (योगति) योगोभीया परिणति ) प्रत्यनीको मे साधुरिति दया तथा" इत्यादिस्तस्य शते धान्य इति यानि इति वा अलस इति वा स्वच्छंदमतिरिति वा विनिर्गतस्तत स्तस्य निर्गमन मिति ज्योति ) परिहर्त्तव्यः । तदपरिहरणे प्रायश्चित्तं तत्राधिकरणविषये प्रायश्चित्तमाह ।
गिहिसंजय अगिरणे, लघु गुरुगा तस्स अपणोच्छेदो । विगई न देइ घेत्तु, उत्तरयं व गहिये वि ॥
दितिः संयते सदाधिकरणे विनिगत पद्याचा स्वीकरोति ततो ययाक्रमं प्रायश्चित्तं लघुगुरुकं । श्यमत्र भावना यदि गृहस्थेन सदाधिकरणं कृत्वा विनिर्गतस्तं प्राचार्यः सुरात ततस्तस्याचार्यस्य परिहारस्थानं चत्वारो घुमासाः श्रय संयतेन सममधिकरणं कृत्वा समागतं संगृहाति त्यागुरुकाः । तस्य पुनरागंतुकस्य (पति) रात्रिदिवपंचप्रमाणाः पर्यायस्य धेयः । पदाधिकरणादि दोपतो विनिर्गतास्ते प्रश्ने या सति ततिवशादवसीयते । तत्र विकृतिपविनितपुस्य या व उपस्तं दर्शयति ( विगमादि ) आया विकृतादि कांग्र अददाति तथा योगवाहिभियोगोत्तीर्णैः कायोत्सर्गकरणतो गृहीतोऽपि परिपूर्ण विकृतिज्ञाते या चरिता पि तिस्तामपि नानुजानाति किंच नवजिया विदेहो, पराईए ब्लोअनंते! | जावियल इरिनयगणं धारण करतो ॥ यिोनाम देशीवचनत्वादिः । उच" बचियायगोढच्च " इति नववज्जियाववत् देहो यस्य स तथा । श्यमत्र भावना । स ते अहं भगवन् ! नवे कुतुल्यो मम देहो यथा सः पानीयेन विना शुष्यति तथा ममापि देो विकृति विना सोदति । अन्यचाऽहं स्वनावेन दुर्बलो न विकृतिमंतरेण पत्रको भवामि तथा सर्वदेव त्याचितवेदस्ततस्त प्रायितस्य सतोममेदानी तस्याभावेन न सू अर्थस्य वा प्रहणमशक्तत्वात् । पूर्व गृहीतस्य सूत्रस्यावधारणं कुतः तत् प्रशस्या सर्व दूरत एव विस्मृतं । ततोऽहं विनिर्गतः ॥
संप्रति योगविषये प्रत्यनीकविषये चोतिविशेष दर्शयति ॥ एगंतर निव्वगत्ती, जोगोपव्वत्यिगोवमेत्यि । बुक्स एड विराणि कडेय गुरूणं ॥ तस्मिन् गधे एकांतरनिर्विकृतिका किस प्रयति । पृष्टवा ब्रूते । तस्याऽचार्यस्य गच्छे योग एकांतरोपवासेनोह्यते । एकांतरा चाम्ब्रेन वा तया योगवाहिनो योगोतीर्णस्यापि ते आचार्या विकृर्ति न विसृजति । ततः कर्कशा सुत्र योगा इति विनिर्गतः ॥ न तया तत्र गच्छे मे मम प्रत्यर्थिकः । प्रत्यनीकोऽस्ति स कथं विसामाचारीयोगेषु "युद्ध" युके विस्तृते सामावारी विशेषे स्वाझिने प्रत्युपेणादिके
Jain Education International
आलोयणा
मां गृह्णाति त्यर्थे खरंटयति । अथवा बुक्कस्खलितेषु जातेषु ताल स्थान अपराधपत्रे विषाणीयाणि डा ति गृहीत्वा गुरु कययति पश्चात् गुरयो मांस ततो विनिर्गतः ॥
संप्रति लुब्धस्य स्तब्धस्य चोक्तिविशेषं दर्शयति ॥ चकमणादिगणे, कामगहणं काउ नत्थि वाह एवं ॥ लुंजइ सयमक्कासं, तयदेति नेमिबुदेवं ॥ १ ॥ स्तब्ध एवं जाषते चंक्रमणादावृत्याने कटिग्रहणं स्वाध्यायश्च नास्ति । एतदुक्तं भवति । यद्याचार्याश्चंक्रमणं कुर्वेति । श्रदि शब्दात् यदि वा कायिक्यादिभूमि गच्छंत्यागच्छेति वा तथा तथाऽप्यन्युत्यातव्याः । तेषां नायकत्वात् । ततः एवं चंक्रमपादावज्युत्तितामस्माकं कटी वा तेन गृह्यते भूयोभूय उत्थाने पक्षिमंथभावात् सूत्ररूपस्याऽर्थरूपस्य वा स्वाध्यायस्य दानिः । अथ नात्यः साचार्य प्रायश्चित्तं ददाति खरंयति च । ततोऽहं विर्निंगतः बुब्धः पुनरेवं व्रत यत्किमप्युत्कृष्टं शिखरिणीमोदकादि तदाचार्यः स्वयं मुक्तं नवज्योति बन्यो वा वायुर्वप्रधुके ज्यो ददाति ततः एवमसहमानोऽहं निर्गतः ॥
tear नियोगक्तिविशेषं प्रकटयति ॥ आव पापमाण, अकरणे उज्जदंमनिकम्मो ॥ बालावकादीड़ा, निवखायरिया य उम्जामा ॥ १ ॥
सः सवं वक्ति आवश्यक प्रमार्जनी करणे चदग्रा आचार्याः । श्यमत्र भावना । यदि कथमपि निर्ग
प्रविशन् वा आवश्यक नैषधिकों च न करोति दंशादिकं वा गृह्णन् निक्षिपन्वा न प्रमार्जयति । तत आचार्य निरनुकंपाः संतः चयं प्रायश्चित्तरूपं दंभं प्रयच्छति ततोऽहं दंरुजयाधिनिर्गतः । यः पुनरलसः स एवं व्रते । बालाद्यर्याय बासवृषादीनामर्थ। तस्मिन् गच्छेदाभिकाचार्या अया कुछ कं कर्कशं वा तत् क्षेत्रं ततो दिने दिने चङ्गामा भिक्काचर्या प्रतिदिवसमन्यत्र ग्रामान्तरे गत्वा निक्का नीयते इति भावस्तथा यदिकथमप्यपर्य/तेन समागम्येत ततो गुरुः खरटयति किं वसतौन महानसमस्ति येनापर्याप्तः समागतः । तस्माद्योऽपि न निकायत कोयापि बहू प्राप्य इति ततोऽहं निर्गतः ॥
सांप्रतमनुबरूवैरस्वच्छंदमत्योरुक्तिविशेषं दर्शयति ॥ पाव झुंजवि, एगतो मपि अणुबको । एगागिस्स न लब्जा, बलिडं घेवंपि सच्छंदो ॥ अनुषको नयति मेदित्वाऽपि नमन फलदस्त मपि कृत्वा पाणशुनका शव एकत्र झुंजते ॥ श्यमत्र जावना ॥ यथा पाणाचं मात्राः शुनका कुर्कराः परस्परं भरित्वा तत्क णादेवैकत्र झुंजते । एवं तत्र संयता अपि नवरं मिथ्याडुकृतं परस्परं दाप्यं इति विशेषः । अहं पुनर्न शक्नोमि हृदयस्थन शल्येन तैः सह एकत्र समुद्देष्टुमिति विनिर्गतः । स्वछंदमतिः पुनरेवं भाषेत एकाकिनः सतः स्तोकमपि न झ ज्यं चलितुं । किमुक्तं नवति । संज्ञानूमावप्येकाकिनः सतां न तुं प्रयच्छंति किंत्वेवं ब्रुवते नियमात्संघाटक रूपतया केनापि सहितेन गंतव्यं । ततस्तमसमानो ऽमत्रागतः । एतापधिकरवानि पदायाचार्य या परित्यजीत पन किरणादिपदे रागतस्य तस्योपसंपद्यमानस्य चाती तयाचार्यस्येव प्रायश्चित्तं ।
I
For Private & Personal Use Only
www.jainelibrary.org