________________
( ४३५ )
अभिधानराजेन्द्रः ।
अलोयणा
तिषु कदाचिदसमितोऽनेषणीयं वा नक्तं वा पान वा गृहीतं स्यादित्यादि आलोचयेत् तथा ॥
संतंमि विलारिए, वाणे जंन जमियं । एसा बिहार विमा, बोल्यं वसंपणातं ॥
सत्यपि विद्यमानेऽपि बलं शारीराणः वीर्यमांतरीशक्तिर्यशात्तपः कुर्वन् शरीरस्यातिकृशतायामपि न संयमयोगेषु सीदति बलं च वीर्ये च बलवीर्ये समाहारे इंस्तस्मिन् तपसो द्विपदस्यापि उपधानं तस्मिन्नोद्यतं नोद्यमः कृतपतंदपि बालोचयेत् । एषा विहार वकटना विहारातो चना । उपसंपदालोचनाऽपि प्राय एवंरूपा केवलं यनानात्वं तत् वक्ष्ये ॥ व्य० |
तत्रप्रथमत उपसंपदालोचनाया अपराधालोचनायाञ्च विदारालोचनया सह नानात्वं दर्शयति ।।
एगमणेगा दिवसेस, होह आहे य पदविजागे य । नवसंपयावराहे, नायमनायं परिच्छंति ॥
उपसंपचापराधक्ष उपसंपदपराधस्तस्मिन् आलोयमेति प्रस्तावात गम्यते उपसंपदालोचना अपराधालोचना चेत्यर्थः । प्रत्येकं दिधा ( श्रधेय ) इत्यादि तृतीयायें सप्तमी । भोधेन पदविजागेन च तथा एकैकापि दिवसेषु चित्यमाना ( एनमणेगा ) इति पदेकदेशे पर समुदायोपचारात् । एक दिवसिकी अनेकदिवसिकी च भवति । श्रोघालोचना एकदिवस विनागालोचना एकदिवसिकी अनेकदिय केत्यर्थः ॥
तवेषमुतमानानात्यमधुनानात्वमुपदर्शयति (नाथमनाथ परिकति) उपसंपद्यमानो द्विविधो भवति । ज्ञातोऽज्ञातो खा । तत्र यदि ज्ञातस्ततः स न परी यते तस्याग्रेऽपि ज्ञातत्वात् अथाहातस्तारं स दिभिः पदैः परीक्षणीय इति ॥ संप्रति युक्तं विभागेन ( अप्पसत्ये दिन ) मित्यादि । तद्वधाख्यातुकाम आइ ॥
दिपरातो वसंपय, अमरादे दिवसतोपसत्यमि ।
उव्वातो दिवस, तिएहंतु प्रतिकमे गुरुगा ॥
विहारालोचनात् उपसंपदानोचनापि विभागेन प्रशस्ते वा दिवसे रात्रौ वा दातच्या दोषाभावात् । तथा पूर्वसुरिनि नुमा अपराधे अपराधविषये पुनरालोचनादिवसतो इति सप्तम्यन्तात् तद्दिवसे उपलक्षणमेतत् । रजन्यां वा प्रशस्ते विष्टि व्यतीपातादिदोषवर्जिते " व्याख्यानतो विशेष प्रतिपत्तिरिति ” न्यायात् स्व्यादिषु प्रशस्तेषु दातव्या नाऽ प्रशस्तेषु पचा जिनाशा । तथा उव्वातो तद्दिवसमिति यस्मिन् दिवसे उपसंपद्यमान आगतः । तस्मिन् दिवसे यदि उद्वातपरिश्रांत इति कृत्वा न पृष्ट आचार्येण ततः स आचार्यः गुरुः । श्रयाणां तु दिवसानामतिक्रमे । किमुक्तं भवति । त्रिषु दिवसेषु मध्ये याद न पुस्ततयतु दिवसे तस्यापृच्छतः परिहारस्थानं गुरुकात्वारो गुरुमासाः पाखपरियाक्यास्यते ॥
समग्रन्नग निमित्तं, नवसंपज्जेत्ते य होइ एमेव । अनवरं, विजागतो कारणे नइयं ॥ उपसंपद्यमानो दिधा तद्यथा । समनोज्ञो ऽसमनोतत्र समनोहस्य समीपे समनोह उपसंपद्यमानो चिकने मित्तं उपसंपद्यते । तथद्या ज्ञानार्थ दर्शनार्थेच न चारित्रार्थ
Jain Education International
आलोयणा
येन चरणं प्रति ससदृश एव समनुझे किनिमित्त मुपसंपद्यमाने एवमव विहारालोचनेव भवत्यालोचना । श्यमत्र नाना मोहोनिमित्त गुपपद्यमान बलोचन विहा नाम नाति पविनान
नाशोचना | एकदिवसेन वा भवत्यनेकदिवसैर्वा । एवं सम मोहस्य उपसंपदाोचना (अरणमपुर) त्यादि । अन्यो नाम जिन संभोगका समनोहो विद्मः सो ऽ समो शश्च उपसंपद्यमान त्रिक निमित्त मुपसंपद्यते । तद्यथा ज्ञाना थे दर्शनाये परिजाय या समिध सथोपसंपद्यमाने पूर्वषदालोचनां विधिः । अत्रा ऽपीयं भावना अन्यो ऽसमनोको वा आलोचनां ददाति । श्रोधेन पदविभागेन च ददान एकदिव सेन वा ददाति । अनेक दिवसै र्वा नवरमिति विशेषेएष पुनरत्र विशेषः । तस्याऽस्यासमनोज्ञस्य वा श्रलोच ना उत्सर्गतो विभागतः सर्ववाक्यं साधारणमिति विभागत एच कारण पुनर्नजितं विकल्पितं वेलाप्राप्तौ विभागालोचना जयति सक्षम सादिषु पुनः कारणेषु तदप्राप्तायांचे नाचनेतिभावः । एषा नजना अपराधालोचनाया श्रपि द्रष्टया तथाहि । अपराधालोचना व्युत्सर्गतः पद विभागेन दातव्या अपवादकारणे पुनः संभ्रम सार्थादिलक्षणा श्रघेनापीति । संप्रति उच्यते । तांव समिति व्याख्यातुकाम आद। पदम दिणमविफाले, अनु विए गुरुताइए अनुषा । त्रिय तम्हाकणे, सुमयुकोविमेतुि ॥
I
यः स मनोह उपसंपदनार्थमागतस्तं पद्याचार्यः प्रथमदिवसमिति सम्ये द्वितीया प्रथमदिवसे (पिफ) देशीवचनमेतत् पृच्छतीत्यर्थः वानसि पुच्छति वागडुमिति, यया कुत आगत कुत्र वा गमिष्यसि । किं निमित्तं वा समागत इति । ततस्तस्य दिवसे एव मविष्फाअने परिहारस्थानं (अति) मास द्वितीये दिवसे यदि न पृच्छति ततो ( गुरुति) मात्र गुरु (तहतृतीये दिवसेच्ने (अया) इति चत्वारो मधुमासा चतुर्थेऽपि दिवसे यदि न पृच्छति। ततः ( ति तु मे गुरुगा ) इति वचनाश्चतुर्गुरु पंचमादिषुदिवसेष्वप्रच्छने तदेव चतुर्गुरु लिएरंतु अक्षमे ) गुरुगा इति निरवधितया वचनप्रवृत्तेः । "तच्चियतस्साकरणे" इति ते च प्रायश्चित्तवि शेषाः क्रमेण तस्याकथने । तद्यथा । स पृष्टः सन् यदि ते कयिष्यामि न तु कथयति । तस्मिन् प्रथमदिवसे अकथने
लघु । द्वितीयदिवसेऽप्य कथयतो मासगुरु । तृतीय दिवसे चतु चतुर्थ दिवसे पकथयतश्चत्वारो गुरुमासाः । ततः परं पंचमादियादिवसेय कथने तदेव च ।
इदानीं उद्वातो तद्दिवसमिति व्याख्याया अवस्रः । तद्दिवसे प्रथमदिवसे उडात प्रतिकृत्या न पृच्छति। तत श्राचार्य प्रथमदिवसे विस्फाले अपृच्छने ( लहुयन्ति ) लघु न दोषगुरुः शुद्ध इत्यर्थः । कारणवशेनापृच्छनात् द्वितीयदिवसे न पृष्ठति मासगुरु तृतीयविषयग्रदने चतुर्गुरु पर्वतेनोपसंपद्यमानेन पृष्टेन वा यदव्याख्यातं जवति । तथाचाह ॥ ननु केन कारणेन वा समागत इति । तत भगतचितनीयः (सुमोषति शुद्ध वा अत्र परवारो मंगास्तद्यचा निर्ण मनमप्य शुरूमागमनमप्ययं निर्गमनममागमनं २ निर्गमनं शुद्धमागमनमशुद्धं ३ निर्गमनमपि शुरूमा गमनमपि
For Private & Personal Use Only
www.jainelibrary.org