________________
(४३४) भालोयणा अभिधानराजेन्डः ।
बालोयणा अर्वाभागपरजागवर्जित अवतीर्णा अवगाढा ति संवेग कया संसष्टेन हस्तेन संसृष्टेन मात्रकेण वा यत् निकाग्रहण कृत्वेति योगः॥
कृतं । तदेव मयाऽऽयोचीति सर्वत्रापि सामर्थ्यात् योजनीयम तथा ॥
"विश्य महार पंधेषा, इति पृथिवीकायविराधनालोचनानंतर उकरियसबसवा, तित्थगराणाए सुत्थिया जीवा । हितीये अपकायविषये यदुदकार्दादि प्रादिशब्दात्सस्निग्धादि जवसयकयाई खविओ, पापाइं गया सिवं थाम ।। ४३॥
परिग्रहः। एतयुक्तं भवति । उदकाःण सस्निग्धेन वा हस्तेन
मात्रेण निवाग्रहावं कृतं पथि वा मार्गे वा अयतनया उदकव्याख्या । उद्धृत सर्वशल्याः कृतालोचनास्तीर्थकराझाया जिनोपदेशे सुस्थिताः सुष्टु ब्यवस्थिताः संतो जीवा देहिनः
मुत्तीर्ण वा एवमादि तयासोचयेत् । भवशतकृतानि जन्मशत विहितानि कपयित्वा प्रकपय्यश
तइए पइडियादी. अजिधारणवीयणादिवामि। प्योद्धारसामर्थ्यात् पापानि कर्माणि गताः प्राप्ताः शिवं निरु. | वीयाइघट्टपंचमे, इंदिये अण्वायतो उढे॥ पञ्षं (थामंति) स्थानं सिकासयमित्यर्थः॥
अप्कायविराधनालोचनानंतरं तृतीये तेजस्काये यत् प्रतिसम्बुकरणं च इमं, ति लोगवंधहिं दासयं सम्म । ष्ठितादितेजसि परंपरादिप्रतिष्ठितं नक्तं पानं वा गृहीत ॥ आदि. प्रवितहमारोगफलं, धएणोहं जीणमं णाय ॥४॥
शब्दात सद्योषितिया वसतावस्थानं कृतमित्येवमादीतिभावः ।
तदा लोचयेत् । तदनंतरं वायौ वातकाये यत् अनिधारणधीव्याख्या । शल्याकरणमालोचना च शब्दः पूर्वगायाद्वयोक्ता
जनादि कृतं। धर्मार्तेन बहिर्वातोऽभिसंधारितो भक्तं पानं शर्थापेक्कया समुच्चयायः । श्दमनंतरोक्त विधानं त्रिशोकबंधु
रीरं वा वीजनिकादि वा जीवितं एवमादि तदालोचयेत्। ततः भिर्जिनैरियर्थः दर्शितमुक्तं । सम्यक् सोपपत्तिकं अवितय
पंचमे वनस्पतिकाये “वीयाश्घटुत्ति,,। यत् बीजादिघट्टनं मव्यभिचारि आरोग्यफनावारोग्यसाधकं ततश्च धन्योऽहं
आदिशब्दात् हरितकायादिपरिग्रहः उपलक्षणमेतत् । तेन पुण्यवानहं येन मया श्दमेतजस्योद्धरणं ज्ञातमवगतं ॥
यदि वा बीजादिकं भिक्कासु पतितं गृहीतमित्येवमादि तदाता उच्छरेमि सम्मं, एय एयस्स गाणरासिस्स ।
स्रोचयेत् । तदनंतरं षष्ठेऽत्र प्रसकाये इंद्रियानुपात्तत इंद्रियआवोदय असप्त, अणियाणो दारुणविवागं ॥१५॥ वृरिक्रमेणालोचना दातव्या ॥ तद्यया । प्रथमतो। हींद्रियाणां व्याख्या । ता इति यस्मादिदं मया ज्ञातं तत्तस्मापुरूराम्य- संघट्टनपरितापनाद्यालोचयेत् । तदनंतरं त्रीणियाणां चतुरिंपनयामि सम्यग् न्यायेन एतत् भावशल्यं एतस्य गुरोझोन- जियाणां ततः पंचेंद्रियाणामिति । एवं प्रथममूलगुणापराधेषु राशेः अग्रे सद्बोधनिकरस्यावेद्य कथयित्वाऽशेष सकस क्रमेणास्रोचितेषु सत्सु॥ मनिदानो निनिदानः सन् दारुणविपाकं रौप्रफलं शल्यमिति दुन्नासियहासयादी, विए तइए य जावियग्गहणं । प्रक्रमः॥
संघट्टणपुन्धरयादी, इंदियाझोगमेहम्मे ॥ श्य संवेगं काऊं, मरुगाहरणादिएहिं विधेहिं॥ द्वितीये मूलगुणापराधिमृषावादे मृषावादविषये यत् पुर्नारढपुणकरणाजुत्तो, सामायारि पनजज्जा ॥ १६ ॥ षितहासतादियत्किमपि उर्जाषितं हासेन वा मृषावादो ॥ व्या० ॥ इति एवमनंतरगाथाचतुष्कोक्तप्रकारं संवर्ग
भणितः आदिशब्दात् । क्रोधेन वा मानेन माययावा लोनेन धा शुभाभ्यवसायविशेष कृत्वा विधाय कैरित्याह । मरुकाहरणा- यत्किमापि मृषा भणित मिति परिग्रहस्तदासोचयेत् । तदनंतरं दिमित्राम्हणोदाहणाद्यैः समयप्रसिद्धैश्चिन्हडिंगमरणान्युप- तृतीयेन मूलगुणापराधे अदत्तादानलकणे यत् अयाचितस्य गमेनापि युकिः कार्येत्येवंनूतार्थ-गमकैः ॥ पंचा-वृ-१५. तृणमगलकादेर्ग्रहणं उपलक्कणमेतत् । तेन अनुज्ञाप्य या अवनविसुज्झतिससल्ला, जहन्नणियं सवन्नावदसीहिं।
प्रहं कायिकादिव्युत्सृष्टं भवेदित्यादि परिग्रहः । तदालोचयेत् । गरणापुणन्नवरहिआ, आलोअणनिंदणासाहू याद.प.४॥ मैथुनविषये तोमैपुने यत् घट्टने पूर्वरतादि । किमुक्तं भवति । (६) आसोचनीये विषये यथाक्रममालोचनाप्रकारः॥
चैत्यनवनम हिमादिषु प्रनूतजनसंमः स्त्रीशरीरसंघट्टने संप्रति यत् अालोचनीयं तदालोचनाविषयं तस्य विधिमाह ।
स्पर्श मास्वादितो भवेत् । पूर्वरतकीमितं वा अनुस्मृतं मूलगुणपढमकाया, तत्थवि पढमं तु पंथमादीसु ।
स्यात् (इंदियत्ति) इंद्रियाणि वा मनोहरणानि उपलक्क
णमेतत् । वदनस्तनादिमतिसुमनोहरमवेक्ष्य मनाक रागं पाय अपमज्जणादी, विश्ए नवापंथे वा ॥
गतो भवेत् । इत्यादि तदालोचयेत् ॥ शह द्विधा अपराधा (मूलगुणापराधा उत्तरगुणापराधाश्च
मुच्छातिरित्तपंचमे, बढे लेवामअगयसुंगदी। तत्र सन्जयसंजवे प्रथम ) मूत्रगुणापराधालोचना । तेष्वपि मू
गुत्तिसमिऽविवक्खा, णामि गहणुत्तरगुणेसु ॥ सगुणापराधेषु मध्ये प्रथम मुबगुणापराधः प्राणातिपात इति सः प्रयममा लोचनीयः स च षजीवकायविषय इति काया
चतुर्थमूलगुणापराधालोचनानंतरं पंचमे मूत्रगुणापराधे प्रथमत आयोचयिन्यास्ते च कायाः पृथिव्यादिक्रमेण तत्र सूत्रे परिग्रहे विषयजूते यत् उपकरणेषु मूळ कृता भवेत् । सपन्यस्ता इति (तत्थवि) तेष्वपि कायेषु पृथिव्यादिषु (अशरित्तित्ति) अतिरिक्तो वा उपधिः परिगृहीत एतदालोमध्ये प्रथम पृथिवीकायमेवमासोचयेत्।"पंथमादीसु पादअ- चयेत् । तदनंतरं षष्ठे मूलगुणापराधे रात्रिनोजने (सेवामेत्ति) पमजणादी,, पंयादिषु यत् पादप्रमार्जनादि कृतं । किमुक्तं न- लेपदवयवः कथमपि पर्युषितो जवेत् । अगदं वा मुख्यायति । पथि वजिता स्थं मिलादस्थमिताद्वा स्थंमिलं कृष्णम- दिकं किंचित्सन्निहितं परिजुक्तं भवेत् । पवमादि आसोचयेत् त्तिकातो वा नोलमृत्तिका नीलमृत्तिकातो वा कृष्णमृत्तिका एवं क्रमेण मूबगुणापराधालोचनां दत्वा सदनंतरमुत्तरगुणेषु मेवं शेषवणष्वपि नावनीयं । संक्रामता पादयोर्यप्रमार्जनं न विषयेषु गुप्तिसमितिविपक्काः कृताः । अनेषणीयग्रहणं वार कृतं । तथा वातोद्धृतेन सचित्तेन रजसासचित्तया वा मृत्ति- कारि । किमुक्तं भवति । गुप्तिषु कदाचिदगुप्तः स्यात् । समि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org