________________
(४२८) भासोएमाण अभिधानराजेन्दः ।
आलोयणा कांतः ॥ भ० श.२ २.१। आलोचनाप्रदानपूर्व प्रदत्तमिथ्या नम् ॥ निच उ.२०॥निवेदने, उपदर्शने, च आरायणपुष्कृते, (आमोश्यपमिकता गवयति तोगणे) वृ०॥ दायणं च दाऊणं आलोचनं यथा गृहीतभक्तपाननिवेदन आलोएमाण-आलोकयत्-त्रि० पश्यति आचा० अ.५॥ तयोरेवोपदर्शनञ्च प्रश्न सं. द्वा.१ । आलोपाहि गुरुज्यो आलोएयव्व-आलोचितव्य-त्रि प्रकाशनीये, पंचा० ७.१५ | निवेदयेति ॥ उपा० अ.३॥ स्था० ग. ३ ॥ आयोश्तए निवेदनीये अपराधादौ, च. ॥ पंचा० पृ. १७ ॥
आसोचयितुं गुरवे अपराधाभिवेदयितुम् ॥स्था० ग.॥ आलोय-आलोक-पु. आरोक्यतेऽनेन आ मुक् सोक वा
आलोचनं गुरोःपुरतः स्वापराधस्य प्रकटनम् ॥१०॥
आङमर्यादायाम सा च मर्यादा श्य । करणे घझ प्रकाशे । दश अ. ॥ भाव०॥ ( आसोमो बजोओ दित्तीजासापहा पयासो य)प्रा०को०॥का० १०
जह बालो जपतो कज्जमकज्जं च नज्जयं नाइ। प्र.श्रामोकस्याने गवाकादी, च वाच॥
तं तह आलोइज्जा, मायामयविष्पमुक्को उ । यो गाहावइकुलस्स, आलोयं वा थिगलं वा संधि वा|
अनया मर्यादया सोच्दर्शने चुरादित्वामिच लोचनं सोचना
प्रकटीकरणं आलोचना गुरोः पुरतो वचसा प्रकाशनमिति दगलवणं वा हाओपगाब्जिय ५ अंगुलियाए वा नहि
भावः। यत्प्रायश्चित्तमालोचनमात्रण शुरुषति तदाऽऽत्रोचनासिय उदिसिव नममिय अमिय णिज्काएज्जा । ईतया कारणे कार्योपचारासोचनम् । प्रायश्चित्तभेदे । प्रवा पालोकस्यानं गवाकादिकम् प्राचा. भ. १२.५ भालोय घा.एG ॥ व्य० उ.१॥ थिम्मन दारं आलोक निर्यहकादिरूपं दश० भ.५ ॥ भालो- अस्यशिषवक्तव्यताऽऽलोचनाशब्दे प्रायोचनाईशब्दे च ॥ क्यत श्त्यालोकः लोके, तथा चावश्यके लोकपर्यायशब्दान- सामाचारीभेदे च तश्चपिमादिनिवेदनं, ॥ग अधिश॥सोचधिकृत्य (आलोकश्पोकर संसोकईय एकट्ठा) प्रा० म०॥ नपर्यन्ते, अव्य० । “मालोचनान्तं श्रवणं वितत्यरघुः। प्राचारांगे ( सोयासोयपवंचायो पमुच्चति ) पासोक्यत पाच॥ श्त्यालोकः कर्मणि घञ् । मोके चतुईशरज्वात्मके आसोको आत्रोयणजायण-आलोकननाजन-ज०प्रकाशमुझे नाजने । लोकालोकस्तस्य प्रपंचः पर्याप्तापर्याप्तकसुभगादिकविक- प्रश्न सं.१हा.॥ ल्पस्तद्यया । नारको नारकत्वेनालोक्यते एकेन्द्रियादिरेके- अह कोइ न इच्छेज्जा, तो नुजेज्ज एको। जियादित्वेनैवं पर्याप्तापर्याप्तकाद्यपि वाच्यम् । तदेवं जूतात्पपंचान्मुच्यते।चतुर्दशजीवस्थानान्यतरन्यपदेशाों न भवति
आस्रोयनायणे साहू, जयं अयरिसामिय। शत यावत् ॥ प्राचा० ॥ रष्टिविषये केत्रादौ ॥ ज्ञा० अ० १॥
भालोकनाजनं मकिकाद्यपाहाय प्रकाशप्रधाने भाजने इत्यविषये ॥ औप० ॥ आलोकनमालोका भावे घझ दर्शने, ।
र्थः । दश ० अ. ५ ॥ आव० ॥ ज्ञा० अ.॥(पात्रोए समणसम भगवओ महावी
आलोयणा-आलोचना-स्त्री० आङ्मादायाम सा च मर्यारस्स पणामं करे) आलोके दर्शनमात्रे, ॥ कल्प० ॥ आलो.
दा श्यम्॥ कनमालोकःमर्यादयानिविधिना वासोचनम् निरीक्षणे,(पि- जह बाझो जंपतो, कज्जमकज्जं च नज्जुयं नणइ ।
खणनिरिक्त्रणावि य आलोयपसोयणेगट्ठा) ओघ०॥ तं तह आलोइज्जा, मायामयविष्पमुक्को न ॥ आलोयग-आलोचक-त्रि० आ-अच्-णिन्-एवुल् आलोचना-1
अनया मर्यादया सोचूदर्शने चुरादित्वामिन् सोचनामोकारके, ॥ वाच॥ आलोचनाया योम्या आलोचका मालो- चनं प्रकटीकरणम् आलोचना गुरोः पुरतो वचसा प्रकाचनाशब्दे ।। व्य० उ.१॥
शनम् प्रव० घाए । व्य उ.१०॥ जीत ॥ प्राझोयचन-आलोकचस-त्रि० श्रासोकनमालोकस्तस्मिन्नासो
विषयाः के चसमालोकचनं दर्शनलालसे, प्रासोप्रचनं चक्मा मगुब्वतं
(१) आलोचनाया व्युत्पत्तिरर्थः स्वरूपंच। कर यिरं काउं । आव० टी०। पालोयण-आलोकन-न० आ. मुक सोक वा भावे स्युट (३) व्यादिनिक्षेप आलोचनायाः। दर्शने, ॥ आचा० अ.३ २.५ दश० अ.४॥ ततस्तदासो- (३) आलोचनाया मूत्रगुणोत्तरगुणेन नेदाः । कनतत्पराणाम् । नुवनारोकनप्रीतिः स्वर्गिभिर्नानुनृयते ॥ (४) विहारादिलेदनालोचना त्रिविधा तजंदाश्च । कुमार० । “व्रजति हि सफलत्वं वल्लनालोकनेन,, माघः ॥
(५) शस्योकरणार्यमालोचनकरणविधिः । पाच०॥
(६) आलोचनीये विषये यथाक्रममालोचनाप्रकारः । निरीकणे, ॥ आव०॥ निरूपणे, ॥ मोघः॥प्रकाशे, प्रश्न
(७) आलोचनायां शिष्याचार्य्यपरीकणे-आवश्यकाझा.१ सं.॥ ग्रामोचन-ना -मुच णिच् भावे ज्युद विशेषधर्मादिना दिवाराणि। विवेचने नैया वाच॥विचारणे, (पुवामंव आरोपजा) (0) का लोचना सहीतव्या तानि स्थानानि । आलोचयेहिचारयेत् ।। आचा० अ. ३ न. ५। आरोचयह
(ए) व्यादे चतुर्विधमालोचनीयम् । सावधामो भवेदित्यर्थः ॥ आचा० शु.२ अ. १३.६॥
(१०) अपराधालोचनायांप्रशस्ताऽप्रशस्तषव्यादयः । सामान्यवस्तु पाहिज्ञानविशेषे, चसामान्दवस्तुग्राहिहानमा
(११) ययाजतेषु व्यादिष्वासोचना तादृशानां पतिसोचनम । तहक्तव्यतार्यावग्रहवक्तव्यताऽवसरेऽवग्रहशब्दे ॥ आमादायां लोवृदर्शने -दयाऽसोचनं दर्शनमालोच- | पादनम् ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org