________________
(४२७) अभिधानराजेन्द्रः ।
श्रावण
आक्षेपणे पण जो उवणो मसणेण किं तत्य । होहि वणो मासे आलेो दिज्जई समणं । नायमेकान्तो यदवश्यं वणे म्रक्षणमाहे पनं च जवति । किन्तु कुत्रचिदेकतरं कुत्राऽप्युभयं ततो यः किल व्रण आलेपेन प्रगुणीनवति तत्र किं प्रकणेन कार्ये किंचिदित्यर्थः । यद्वा । मा मे व्रणो नविष्यतीति कृत्वा प्रथममेवालेपः शमनमौषधं दीयते किंच ॥
चाउरे कज्जे करित्ति, जह लाजकज्जपमिवामी । अणुव्विसंतनिवे, जुज्जइ न उ सब्बजाई ।। या भागाकार्ये यथा आम बालापो का य प्रथमं सज्यते तेनैव चिकित्सां कुर्वन्ति । कुत्र नाम परिपाटि कमो विद्यते व्यक्ति वा सहिभाषा विद्यमानविकृति सूत्रचिकित्सायां क्रियमाणायामानुपूर्वी चिकित्साशास्त्रेण भणिता परिपाटिर्युज्यते घटते न पुनः सर्वजातिषु अतः मित्र मनोति ॥
सूमि कहियंमि, आलेवपत्ति चटसह हंति ।। आणाइदोसा, विणा इमेहिं तु ॥ सूत्रार्थकथनेन सूत्रे आकृष्टे सात निर्युक्तिविस्तर उच्यते । यथा लेपं रात्रौ स्थापयति । तदा चतुर्लघु, आज्ञादयश्च दोषाः विराधना च श्रमीः स्थानैर्भवति ॥ निके दवे पणी, आकजणपाणतन्खणव्खरणा । यंके विविज्जा, सो मासलढुगा य ॥
स्निग्धे वे प्रणीते आलेपे स्थापिते प्राणिनामाय ततत्क्षणकरणं तस्य प्रयादेः स्यन्दनं भवति । अन दोषभावना ग्राम्यत् आतकेच रोगे विषयसेन क्रियाकरणे वयमाणं प्रायश्चित्तं मासेति ॥ आगाढाना गाढकारणमन्तरेण पदे परिवासयत्ति । ततः प्राद्युकादौ स्याप्यमाने चतुर्लघु । श्रप्राशु कादौ चतुर्गुरु । इदमेव व्याचष्टे ॥ तिच्चिय संचयदोसा, तयावि से बाल बिवण लिहणं वा । वीयं विश्ए, उज्जमज्जंति जे दोसा ॥
त एवं संचयादयो दोषा मन्तव्याः ॥ त्वग्विषः सर्पः त्या जिन्यावात् तीये दिन दुष्यते। अनुज्यतो या ये दोषास्ताद प्राप्तान् यत एते दोषास्ततः ॥
दिवसे 2 गहणं, पिट्टमपिडे य होय जयणाए । आगाढे निश् िअपि पिडे व जयगा ।। यदानार्थमापो न प्रयोजनं भवति तदा दिवसे २ ग्रहणं विधेयं । तत्र प्रथमं पिष्टस्य पश्चादपि पिष्टस्यापि यतनया कर्त्तव्यं नवति । आगाढे च वानत्वे श्रापस्य निक्केपर्म परिवासनमपि कुर्यात् तद्यपिष्टस्य पितस्य वा यतनया कर्तव्यम्
अथार्तकान्यज्यासं व्याख्याति ॥
आगाढे अणागार्द, अणागाढे वा वि कुइ आगाढं । एव तु विजासं, कुणइ बचाए कफतिगिच्छं ।
गाढे लानत्वे अनागाढां क्रियां करोति चतुर्झघु । अनागाढेवा आगाढं करोति चतुर्लघु या वाते चिकित्सनीये कफचिकित्सां करोति च विपर्यासो मंतयः ।
Jain Education International
भालोइयपात
यसेसे सहगायत पदं व्या अगलाण
संसो, दब्वाई ति विह आव जटो था। पाच्छेते मगाया परिचासितं तस्मिमा तस्स ॥ शेषो नाम य आगाढोग्नागाढो वा सानो न भवति यो वा या विविधया थापा जो मुक्तः सदेव उच्यते तस्य परिवासयत श्यं प्रायश्चित्तमार्गणा । फासुगमफासुगे वा, चित्तचित्ते परित्तणं तेवा । सिने इसि हसए, अथाद्वारा हारगुरुगा । मायुकं स्थापयति स स्थापयति अवस्थाप्यमाने च सवितुर्गुरु परिते चतु धु अनन्ते चतुर्गुरु संगते अदायगावे चतुर्गुरु अनाहारे चाहारे चतु ॥ ० ॥
वाजिष्यते अनेनेत्याद्वेपनं साधनसाधने आयो तिथिधो वेदनप्रशमकारी पाककारी प्रणादिणीहरणकारी। नि० ० ० ३ ॥
जेवण जाय-लेपनजात- न० आलेपनप्रकारे, ( श्रालेणजाएणं आलिंपेज वा विसिंपेज वा ) नि० चू० उ० ३ ॥ आओढ आलेख- पुं० श्रा - लिख-धय् सम्यकूलेखने, आधारे घञ् लेखपत्रे, च ॥ वाच० ॥ चित्रे ॥ श्र० म० प्र० ॥ सेक्स प्रारूप ० बालि यत् चित्राद लेख्यंदेवादिप्रतिबिम्बे, विधातुमा लेख्यमशनुवंतः । माघः । इति संरंभिणो वाणी बन स्याट्लेख्यदेवताः । माघः । अहो रूपमा लेख्यस्य शकु० लेखनीये- त्रि० आधारे एयत् चित्रे
॥ वाच० ॥
आलोकण-प्रोक्य- अन्य विश्येत्य (ओोकना एवं ) आलोच्य विमृश्येति ॥ पंचा. वृ. १४ वृ. ३ ॥ आलोइय-आलोकित - त्रि. आ लोक- क. दृष्टे ॥ वाच. ॥ (आलो गियमेव नया) आलोकितं निरीक्षितमिति ॥ इस. अ. एच. ३ ॥ आश्यपण जोपण नोई से निचे आलोकितं प्रत्युपेक्षितमशन दियोक्तव्यं तत्करणे दोपसंनवात् ॥ अचा० अ० ७ ० २ ॥
आलोचित त्रि० आ - मुचु. णिच् क आलोचनाविषयी भूते विशेषदर्शनादिना कृतासोचने (आनोचितमिन्द्रियेणेति ) सां० कौ० इति कर्त्तव्यतयावधारिते च ॥ वाच० ॥ निवेदिते ॥ भ. श. २ ब. १ ॥ ( आलोश्यमि आराणाअणालोप भवणा) होचिते गुरोरपराधा निवेदिते ॥ बाय आलोचनावति च ॥ भ० ॥ श. ७ उ.२ ॥ आलोइयणिदिय-आलोचितनिन्दित - त्रि० सम्यक् कृता लोचननिन्दाविधी ॥
कपपावो वि मस्सो आलोयनिंदियगुरु समासे । हो अइरेगलहुओ, हरियमव्य जारवहो । आलोयनिदिति भातिनितः सम्पक ताम्रोचननिन्दा विधिरित्यर्थः ॥ ध० अधि. २ ॥ आलोयमित प्रासोचितमतिक्रान्त- ०ि प्रति गुरूणां निवेदितं तिचारजातं तत् प्रतिक्रान्तमकरणविषयी कृतं येनासाचा प्रतिकान्तः तस्मिन् योचनादानात्य विकान्त मिथ्या दुष्कृतानादाडोचितप्रति
For Private & Personal Use Only
www.jainelibrary.org