________________
आलुच
रिसबिवाहामुंखालिहा. ८१ ॥ इति रासुंखादेशः लुख ॥ प्रा० ॥ आकुंचन - बुंचन- न० ० बुचि देर्बन्धराहित्ये, च ॥ वाच ० ॥ ग्रहणे आसुंटण - आयुंग्न न० आ लुटि
वाच ० ॥
( ४२६ ) अभिधान राजेन्द्रः |
प्राक्रतसूत्रेण स्पृशे --
ल्युट् उत्पाटने, केशा ॥ आव ० ॥ ल्युट् वलादपहरणे,
आप
बुम्ब०ि श्रासमंताल्युंपतीत्यानुंपः धनापहारके, आपे सहसाकारे । स हि बोना नितान्तः करणोऽपगतकर्तव्याकर्तव्यविवेकोऽर्थ जो नैकदत्तदृष्टिरैहिकामुष्मिकविपाक - कारण र्निग कर्तनचौर्य्यादिकाः क्रियाः करोति ॥ आचाअ. २ न. १० ॥ ( पर विपह) आलुंपतवस्त्रादिकं विपत् सर्वस्वापहारेण ॥
आग (य) आबुक पुं० प्रा. लाति पृथ्वीं कासरोगं वा श्राला. मित्र रु संज्ञायां कनू. शेषनागे, कासालौ, व आबु. स्वा.
कन् कन्दभेदे, न० वाच० ॥ ( तरुणगएलानुयत्ति वा ) आमुकं कन्दविशेषः । तश्चानेकप्रकार मिति विशेषपरिग्रहार्थ
argकमित्युक्तम् || अपु० अ.१ ॥ साधारणशरीरबाद रवनस्पतिकायिकानधिकृत्य ( साहारणसरीरा अणोगदा ते पकित्तिया श्रलु ए मूलए चैव सिंगवरे तहेव य ) उत्त० श्र. ३६ ॥ ज० श. ७ . २ ॥ प्रज्ञा ० पद १० ॥ जी० प्र. १ ॥
आबृग - आलून-त्रि० बू० त० ६पच्छिन्ने, सम्यकूने, च तेनामरवधू हस्तैः सदयालूनपल्लवाः कुमार० ॥ वाच० ॥ वि शीणं ॥ श्र० म० ॥ आदम् अव्य० आश्लेषं कर्तुमित्यर्थे, स्वार्येकश्च वा शर्त प्राकृतसूत्रेण स्वायें कः ॥ प्रा० ॥ आप- आप- पु० आ-लिप् घञ्-उपत्रेपे, आलिम्पने, च
Jain Education International
आयते कर्मणि ल्युट् आलिप्यमाने च ॥ वाच० ॥ आवरा-आलेपन - न० आलिप् ल्युट् उपलेपे, आलिम्पने, च वाच ॥ सल्लेपने नि० ० उ. १२ ईषल्लेपने ॥ वृ० ॥ दिवा गृहीतगोमये रात्रौ व्रणाद्या लेपननिषेधो ॥ नि ० ० ॥
जे चिक्बू दिया गोमयं परिग्गदेत्ता । दिया कार्यसि वज्जि वा विलिपेज्ज वा अति वा विक्षितं वा साइज्जइ || ३ || जे जिक्खू दिया गोमयं परिगता रतिं कार्यं सिवणं आलिंपेज वा विीिंपेज्ज वा पितं वा विझितं वा साइज्जइ ॥ ४० ॥ जे क्रित्तिं गोमयं परिग्गदेत्ता दिया कार्यसि वणं आलिंपेज्ज वा विलिपेज्ज वा आर्जितं वा साइज्जइ ॥ ४१ ॥ जे भिक्खू रत्तिं गोमयं परिग्गहत्ता रत्तिं कार्यसि वणं पेज्ज वा विज्जि वा वा विक्षिपतं वा साइज्जइ ॥ ४२ ॥ चन्कजंगमुत्तं उच्चारेयव्वं । कायः शरं रं व्रणः क्षतं तेण गोमयेण आलिंपइ सकृत् विलिंप अनेकशो परिवारमासन्नहूँ । परिवासिते चउमंगे चहुं तवकालविभिट्ठा आणादिया दोसा । गाहा ।
For Private
लेवण
दियएतो गोमत्तेणं चनकनयणा तु जाव ऐवृत्ता ।। एतो एगतरेण पक्वत्ताणाहिणो दोसा ॥ २१६ ॥ चउक्कन यण चजंगो तत्ति देस जाव वृत्ता इहंपि सच्चेव । गाहा । ततुप्पतित्तं क्खं अभिनृतो वेयणा एत्तिव्वाए । अका अन्वहितो तं क्खहिया सते सम्मं ।। २१७ || अब्बोच्छित्तिणिमित्तं जीयाए समाहिजं वा । एते हि कार हिं जयापि कुज्जा ।। २१८|| पूर्ववत् गोमय गहामा विधी गाहा । अनिणववोसडासत्ति इतरे
योगं का जगणं तु माहिस सत्तीगव्यं तवच्छं विधाता ||२१|| वोसिरियमोत्तं घेत्तव्यं तं बहुएं तस्सासवियर चिरकाल वोतिरियं तं पि उत्रकरे तु गहणं दिसतं पि मादिसं घेत्तव्वं मोहिसासतिग तं पणायवेत्तियं जायायामित्यर्थः । तं असुसितं विघाती जवति प्रायवत्यं पुण सुसियरं सम्मगुणकारी सुतं जे जिक्खू दिया आणि जायं परिग्गाहेत्ता दिया कार्यसि वर्ण पेज्ज वा विलिपेज्ज वा आक्षिपतं पितं वा साइज्ज || ४३ || जेजिक्खू दिया आपण जायं परिग्गाहेता रतिं कार्यंसि वणं आि पेज्ज वा विलिंपेज्ज वा आपितं विलिंपतं वा साइज्जइ ॥४४॥ जे निक्ख रातं प्रक्षेव जायं परिग्गाहेत्ता दिया कार्य विस पेज्ज वा विधिपेज्ज स आक्षिपतं वा विक्षिपतं वा साइज्जइ ॥ ४५ ॥ जे निव्बू रत्तिं
लेवजायं परिग्गाहित्ता रत्ति कार्यभि वणं प्रतिपेज्ज वा विक्षिपेज्ज वा प्राक्षिपतं वा विक्षितं वा साइज्जइ ॥ ४६ ॥ आलेवण जातं आलेवणप्प गारा ॥ गाहा ॥
दियरातो लेवेणं, चटकनयान जाव ऐवत्ता || तो एगतरेणं, मव्वेताणादिणा दोसा नि. चू. उ. १२ पर्युषितेना लेपनजातेनासेपननिषेघो । बृहत्कल्पे ॥ णो कप्पड़ निग्गंयाणं वा निग्गंयीणं वा पारि यसिए जेवणजाएणं लिपित्तए वा विक्षिपित्तए वानन्नत्य गाढेोहं रोगासंकेहिं ॥
एवं कुणसूत्रमप्युच्चारणीयं ॥ व्याख्यातः कल्पते निर्मन्यानां वा २ परिवासिते नालेपन जातेनापयितुं वा ईषपयितुं विद्वेषयितुं विशेषेण लेपयितुं नान्यत्र आगाढेज्यो रोगातंत्र्य इति सूत्रार्थः ॥
अथ भाष्यं ॥
मऊणं द्विप, एस कमो होइ वतिमिच्छाए । ज तेा तप्पमाणं, माकुण किरियं सरीरस्स ॥ परः प्राह ॥ ननु व्रणचिकित्सायां पूर्व व्रणो मृहित्वा ततः पिमी श्रदानेन आदिप्यते एष क्र.मस्ततः प्रथमं मृकणसूत्रमुक्त्वा पश्चादात्रेपनसूत्रं भणितमुचितमिति भावः । याद चैतत्तव न प्रमाणं ततोमा शरीरस्य क्रियामकार्योंरिति सूरिराह ।
Personal Use Only
www.jainelibrary.org